________________ ववहार 616 - अभिधानराजेन्द्रः - भाग 6 ववहार प्रतिज्ञातमेव करोतिदप्प अकप्पनिरालं-व चियत्ते अप्पसत्थ वीसत्थे। अपरिच्छि अकडजोगी, अणाणुतावीय णिस्संको॥६०६॥ दान्निष्कारणधावनबलने वीरयुद्धादिकरणम् 1, अकल्पः-अपरिणतपृथ्वीकायादिग्रहणमगीतार्थानीतोपधिशय्याहाराद्युपभोगश्च 2 / निरालम्बो-ज्ञानाद्यालम्बनरहितप्रतिसेवनाकः३। 'चियत्ते' तिपदैकदेशे पदसमुदायोपचारात्यक्तकृत्यः संस्तरन्नपि सन्नकृत्यप्रतिसेवी त्यक्तचारित्र इत्यर्थः 4, अप्रशस्तो-बलवा -दिनिमित्तं प्रतिसेवी 5, विश्वस्तः-स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेवी 6, अपरीक्षी युक्ताऽयुक्तः-परीक्षाविकलः 7 अकृतयोगी-अगीतार्थः त्रीन् वारान् कल्पमेषणीय वा परिभाव्य प्रथमवेलायामपि यतस्ततोऽकल्पान्वेषणीयमपि ग्राही 8, अननु-तापी-अपवादपदेन कायानामुपद्रवेऽपि कृते पश्चात् अनुतापरहितः 6, निःशङ्कोनिर्दयः इहपरलोकशङ्कारहित इत्यर्थः। 'एयं दप्पेण भवे, इणमन्नं कप्पियं मुणेयध्वं / चउवीसइअभिहाणं, तमहं वुच्छं समासेणं // 610 / / एतदनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति ! इदमन्यत्-कल्पिकं चतुर्विंशतिविधानं ज्ञातव्यं तदहं समासेन वक्ष्ये। तदेवाहदंसणणाणचरिते,तवपवयणसमितिगुत्तिहेउंवा। साहम्मिय वच्छल्ले, ण वा वि कुलतो गणस्सेव // 611 // संघस्सायरियस्सय, असहस्स गिलाण बालवुडस्स। उदयग्गिचोरसावय,भयकत्तारो वतीसवणो // 612 / / दर्शने दर्शनप्रभावकं शास्त्रग्रहणं कुर्वन्नसंस्तरणे 1, ज्ञानेसूत्रमर्थ वा अधीयमानोऽसंस्तरणे 2, चारित्रे-अनेषणादोषतः स्वीदोषतो वा चारित्ररक्षणाय ततः स्थानादन्यत्र गमने 3, तपसि-विकृष्टत-पोनिमित्तं धृतपानादि, विष्णुकुमारादिवद् वैक्रियविकुर्वणादि४,प्रवचने-द्वादशाङ्गे गणिपिटकादौ ग्रहणादि 5, समितौ वीर्यसमि-त्यादिरक्षणनिमित्तं चक्षुः सावद्यचिकित्साकरणादि 6, गुप्तौ-भावितकारणतो विकटपाने कृते मनोगुप्त्यादिरक्षणनिमित्तम-कल्प्यादि७, साधर्मिमकवात्सल्यनिमित्तम् 8, कुलतः कार्यनिमित्तम् 6, एवं गणकार्यनिमित्तम् 10, सङ्घकार्यनिमित्तम्, 11, आचार्यनिमित्तम् 12, असहनिमित्तम् १३,ग्लाननिमित्तम् 14, प्रतिषिद्धबालदीक्षितसमाधिनिमित्तम् 15, प्रतिषिद्धक्दीक्षितसमाधिनिमित्तम् 16, उदके-जलप्लवे 17, अग्नौ-दवाग्न्यादौ 18, चौरे-शरीरोपकरणापहारिणि 16, श्वापदे-सिंहव्याघ्रादावापतति यवृक्षारोहणादि२०, तथा भयेम्लेच्छादिसमुत्थे 21, कान्तारे-अwमानभक्तपाने अध्वनि २२,आपदि-द्रव्याद्यापत्सु 23, व्यसनं-मद्यपानगीतगानादिविषये पूर्वाभ्यासतः प्रवृत्तिः 24, तत्र यद्यतनया प्रतिसेवते सकल्पः। एतदेवाह एयनतरागाठे, सणनाणे चरण सालंवे। परिसेविसं कयाई, होइ समत्थो पसत्थेसु // 613 / / एतेषामन्तरोदितानामन्यतरस्मिन् आगाढे समुत्थिते दर्शनज्ञानचरणसालम्बे प्रतिसेव्याकल्प्यप्रतिसेवनां कृत्वा कदाचित्प्रशस्तेषु शुभेषु प्रयोजनेषु कर्तव्येषु समर्थो भवति। ततः एषा कल्पिका प्रतिसेवना। ठावेउ दप्पकप्पे, हेहादप्पस्स दसपए ठावे। कप्पाधो चउवीसति, तेसिमहऽट्ठारस पयाइं॥६१४॥ प्रथमतो दर्पकल्पौ स्थापयित्वा तदनन्तरं दर्पस्याधस्तात् दादीनि पदानि स्थाप्य-कल्पस्याधो दर्शनादीनि चतुर्विंशतिपदानि तेषां दशचतुविंशतिपदानामधो व्रतषट्कादीन्यष्टादशपदानि स्थापयेत्। (8) संप्रत्यालोचनाक्रममाहपढमस्स य कजस्स य, पढमेण पएण सेवियं जंतु। पढमे छके अभं-तरं तु पढमं भवे ठाणं // 615 / / इह प्रथमं कार्य दर्पलक्षणं तस्य प्रथमतः स्थापितत्त्वात्तस्य प्रथमकार्यस्य सम्बन्धिना प्रथमेन पदेन-दर्पलक्षणेन यत्सेवितम्, कथंभूतमित्याह-प्रथमे षट्के व्रतषट्करूपे अभ्यन्तरमन्तर्गतम्। तत्कतरदित्याह-प्रथम-प्राणातिपातलक्षणं भवेत्स्थानम्। एवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजने च वक्तव्यम् / पाठोऽप्येवमुच्चारणीयः। पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु। पढमे छके अभिं-तरं तु बीयं भवे ठाणं // 616 / / एवं तइयं भवे ठाणं,जाव छटुं भवे ठाणं। एतदेव कथयन्नाहपढमस्सय कञ्जस्स य,पढमेण पएण सेवियं जंतु। पढमे छक्के अभिं-तरं तु सेसेसु वि परसु // 617 / / अक्षरगमनिका चग्वत् / नवरं 'सेसेसु वि पएसु' इति आद्यं पादत्रयममुश्शता शेषेष्वपि मृषावादादिषु पदेषु 'विइयं भवे ठाणं, तइयं भवे ठाण' मित्यादि पदसंचारतो वक्तव्यम्। पढमस्स य कजस्स य,पढमेण पएण सेवियं जंतु / बिइए छक्के अमि-तरं तु पढमं भवे ठाणं // 618|| प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत् 'सेवियं जंतु' सेवितं द्वितीये षटले कायषले अभ्यन्तरमन्तर्गतंतत्कतरदित्याहप्रथमं पृथिवीकायलक्षणं भवेत्स्थानम्। एवमप्काये तेजस्काये। वायुकाये वनस्पतिकाये त्रसकाये च यथाक्रमं 'बिइयं भवे ठाणं, तइयं भवे ठाणमि' त्यादिपदसंचारतः पूर्वक्रमेण पञ्चगाथा वक्तव्याः। एतदेवाहपढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु। बिइए छक्के अन्मि-तरं तु सेसेसु वि पएसु // 616 / / इयमपि प्राग्वत्। नवरं 'सेसेसु विपएसु' इति शेषेष्वप्यप्कायादिपदेषु। पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु। तइए छक्के अन्भिं-तरं तु पढमे भवे ठाणं / / 620 / /