SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ ववहरियव्व 902 - अभिधानराजेन्द्रः - भाग 6 ववहरियव्व किका व्यवहर्त्तव्याः भवन्ति। उक्ता लौकिकद्रव्यभावव्यवहर्त्तव्याः। जिनाऽज्ञामवलम्ब्यैव यथाऽस्यामवस्थायां दीर्घसंयमस्फातिनिमित्तसम्प्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह मकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति ततो न कश्चिद्दोषः / अपि चपरपचएण सोही, दवुत्तरिओ उ होइ एमादी। भगवन्तो वीतरागा न मिथ्या कदा-चनापि ब्रुक्ते वीतरागतया तेषां गीतो व अगीतो वा, सब्भाव उवडिओ मावे // 16 // मिथ्यावचनकारणाभावात्। उक्तंच-"रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्ययस्य शोधिः परप्रत्ययेन, पर आचार्यादिकः स एव प्रत्ययः कारणं मुच्यते ह्यनृतम्।यस्य तु नैते दोषा-स्तस्याऽनृतकारणं किं स्यात्॥१॥" परप्रत्ययस्तेन, किमुक्तं भवति-नूनमहं प्रतिसेवमान आचार्येण भगवता वा यतनयाऽपि कारणे प्रतिसेविनो भावव्यवहर्त्तव्या उक्ताः, उपाध्यायेन अन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचया तद्यदि भगवद्वचनात् द्वितीयभङ्गवर्तिनोऽपि भावव्यवहर्त्तव्यास्ततः प्रथममीत्येवं परप्रत्ययेन यस्य शोधिः / प्रतिपत्तिरेवमादिः, आदि-शब्दात् भङ्गवर्तिनः सुतरां भावव्यवहत्तव्या भवेयुः। यो गुरु दोषं सेवित्वा अल्पं कथयति, स्वकृतं वाऽन्यकृतं ब्रवीति तदादि तथा चाहपरिग्रहः / लोकोत्तरिको द्रव्यव्यवहर्तव्यो भवति / भावे-भावविषयः, आहब कारणम्मि, सेवंतो अजयणं सिया कुना। पुनर्लोकोत्तरिको व्यवहर्तव्यो गीतो वा गीतार्थोवा,अगीतो वेति अगीतार्थो एसो वि होइ भावे, किं पुण जयणाएँ सेवंते // 21 // वा प्रायश्चित्तप्रतिपत्त्यर्थसद्भावेनोपस्थितः, सच वक्ष्यमाणगुणैरुपेतः सन् आहश्च कदाचिदनन्यगत्या कारणे-अशिवादिलक्षणे अकृत्यं सेवमानः भवतीति। स्यात्कदाचिदयतनां कुर्यात्-अयतनया प्रतिसेवितेति भावः / एषोऽपि तानेव गुणानुपदर्शयति भगवद्वचनाद्वा भवति भावे व्यवहर्त्तव्यः, किं पुनर्य-तनया प्रतिसेवमानः अवंके अकुडिले यावि, कारणपडिसेवि तह य आहब। प्रथमभङ्गवर्ती, ससुतरां भवेद्भावे व्यवहर्त्तव्य इत्यर्थः। न केवलं प्रथमपियधम्मे य बहुसुए, बिइयं उवदेसपच्छित्तं // 20 // भगवर्ती वा भगवद्वचनाद्भावे व्यवहर्तव्यः, किंतु-तृतीयभङ्गवर्त्यपि। वक्र:-असंयतः न वक्रोऽवक्रः, संयतो-विरत इत्यर्थः / अकुटिलः तथा चाहअमायी, चशब्दादक्रोधी अमानी-अलोभी चेति परिग्रहः / अपिः पडिसेवियम्मि सोहिं, काहं आलंबणं कुणइ जो उ। पदार्थसंभावने, स चामून पदार्थान् संभावयति। कारणे समापतिते सति सेवंतो वि अकिचं, ववहरियव्वो स खलु भावे // 22 // नामैको यतनया प्रतिसेवते इत्येको भङ्गः१, कारणे अयतनयेति द्वितीयः कारणमन्तरेणापि यतनया प्रतिसेविते अकृत्ये पश्चात् शोधिं चयश्चित्तमहं 2. अकारणे यतनयेति तृतीयः३, अकारणे अयतनयेति चतुर्थः / अत्र करिष्यामीत्येवंरूपमालम्बनं यः करोति / किमुक्तं भवति–एवंरूपेणाप्रथमो भङ्गःशुद्ध इति तत्प्रतिपादनार्थमाह-कारणप्रतिसेवीति, कारणे लम्बनेनाकृत्ये यः प्रवृत्तिं चिकीर्षति स तथा-रूपमालम्बनं कृत्वा अशिवादिलक्षणे विशुद्धेनालम्दनेन बहुशो विचार्य शुल्कादिपरिशुद्धि प्रतिसेवमानोऽप्यकृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अन्तःकरणविलाभाकाङ्-क्षिवणिग्दृष्टान्तेनाकृत्यं यतनया प्रतिसेवते इत्येवंशीलः शुक्रिपुरस्सरं यतनया प्रवर्त्तमानत्वेन भावतो व्यवहारयोग्यत्वात्। किमुक्त कारण--प्रति सेवी 'तह य आहचे 'ति। तथाचेति समुच्चये, कारणेऽप्य भवति- अकारणे यतनयेति तृतीयभङ्गवर्त्यपि भगवद्वधनादावव्यकृत्यप्रतिसेवी, न यदा तदावा किंतु आहन्य' कदाचिदन्यथा दीर्घसंयम वहर्त्तव्यो वेदितव्य इति / तदेवं चतुर्भङ्गिकायामाद्यभङ्गत्रयवर्तिनो स्फातिमनुपलक्षमाणः / अथवा-आहचेति कदाचि-दकारणेऽपि भावव्यवहर्तव्या उक्ताः। प्रतिसेवी 'पियधम्मे य बहुसुए' इति आद्यन्तयोहणे मध्यस्यापि ग्रहणमितिन्यायात्। प्रियधर्मा-दृढधसिंविग्नौऽवद्यभीत: सूत्रार्थत संप्रति चतुर्भङ्गिकामनपेक्ष्यान्यथैव भावव्यवहर्तव्यलक्षदुभयविद इत्यपि द्रष्टव्यम्। एते सर्वेऽपि व्यवहर्त्तव्याः। 'बिइयं ति, अत्र णमाहद्वितीयं मतान्तरं केचिदाहुरवक्रादीना-मपिप्रतिपक्षा व्यवहर्तव्या इति। अहवा कजाऽकजे,जताऽजतो वा वि सेविउं साहू। 'उपदेसपच्छित्तं' इह द्विविधः साधुर्गीतार्थः, अगीतार्थश्च। तत्रयो गीतार्थः सब्भावसमाउट्टो, ववहरियव्वो हवइ भावे // 23 // स गीतार्थत्वादेवाना-भाव्यं न गृह्णातीति न तस्यापदेशः / यः पुनर- अथवेति-प्रकारान्तरे, तच्च प्रकारान्तरमिदम् / प्राक् चतुर्भङ्गिका गीतार्थस्तस्यानाभाव्यं गृह्णातीति उपदेशो दीयते, यथान युक्तं तवाना- प्ररूप्य भावव्यवहर्तव्या उक्ताः, संप्रति तु तामनपेक्ष्यैव भावव्यवहर्तभवत् ग्रहीतुम्, यदि पुनरनाभवत् ग्रहीष्यसि ततस्तन्निमित्तं प्रायश्चित्तं व्योऽभिधीयते। कथमिति चेदत आह-'कज्जाकज्जे' - कार्ये अशिवादिभविष्यति इत्युपदेशदानम्। तत एवमुपदेशे दत्ते सतिदानचयश्चित्तं दीयते, निस्तरणलक्षणे-प्रयोजने, अकार्ये-तथाविध-पुष्टप्रयोजनाभावे इति गाथासमासार्थः / अत्र शिष्यः प्राह-कारणसेवी भावव्यवहर्तव्य "जयाजयो व' त्ति / यतमानो वा अयतमानो वा साधुरकृत्यं सेवित्वा उक्तः, स कथमुपपद्यते?, प्रतिषिद्धं हि यतनयाऽपि सेवमानो जिनाss- सद्भावेन पुनरकरणलक्षणया तात्विक्या वृत्त्या समावृत्तोऽकृत्यकरणात् ज्ञाप्रद्वेषकारी ननु स दुष्टभाव इति, कथं भावव्यवहर्त्तव्यः / नैष दोषो प्रत्यावृत्तः सन् गुरोः समीपे य आलोचय-तीति शेषः, स भावे भवति जिनाऽऽज्ञाप्रद्वेषकारित्वाभावात्सति कारणे प्रतिसेवायामपि वर्तते। | व्यवहर्त्तव्यः, भावतोऽकृत्यकरणतः प्रत्यावृत्तत्वात्।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy