SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ वरुणप्पभा 897- अभिधानराजेन्द्रः - भाग 6 वरुणवर वरुणप्पभा-स्त्री०(वरुणप्रभा) वरुणप्रभद्वीपस्य दक्षिणराजधान्याम्, द्वी०। (अत्रत्या गाथाः 'रायहाणी' शब्देऽस्मिन्नेव भागे 556 पृष्ठे गताः।) वरुणवर-पुं०(वरुणवर) पुष्करोदसमुद्रस्य सर्वतो द्वीपे, जी०। पुक्खरोदे णं समुद्दे वरुणवरे णामं दीवे वट्टे वलयागारे०जाव चिट्ठति, तहेव समचकवालसंठिते केवइयं चकवालविक्खंभेणं केवइयं परिक्खेवेणं? पण्णत्ता, गोयमा ! संखेजाइंजोयणसयसहस्साइं चकवालविक्खंभेणं संखेजाइंजोयणसयसहस्साई परिक्खेवेणं पण्णत्ते, पउमवरवेइया वणसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं / (सू०-१८०) 'पुक्खरोदेण' मिति पूर्ववत्, समुद्रं वरुणवरो नाम द्वीपो वृत्तो बलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षेप्य तिष्ठति / अत्रापि पुष्करोदसमुद्रवत्, चक्रवालविष्कम्भपरिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता वक्तव्या। संप्रति नामान्वर्थभिधित्सुराहसे केणऽटेणं भंते ! एवं वुबइ वरुणवरे दीवे वरुणवरे दीवे? गोयमा ! वारुणवरे णं दीवे तत्थ तत्थ देसे तहिं तहिं बहवे खुड्डा खुडियाओ० जाव विलपंतियाओ अच्छाओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खेवेणं वणसंडपरिक्खेवेणं वारुणिवरोदगपडिहत्थाओ पासाइयाओ, तासुणं खुड्डाखुड्डियासु० जाव विलपंतियासुं बहवे उप्पायपव्वया०जाव खडहडगा सव्वफलिहामया अच्छा, तहेव वरुणवरुणप्पभा एत्थ दो देवा महिडिया०जाव परिवति, से तेणउद्वेणंजाव णिचे। जोइसं सव्वं संखेज्जगुणं०जाव तारागणकोडिकोडीओ। (सू०-१८०) 'से केणतुण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते वरुणवरो द्वीपो वरुणवरोद्वीपः? भगवानाह-गौतम ! वरुणवरस्य द्वीपस्य तत्रतत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेश बहवो 'खुड्डाखुड्डि-याओ० जाव विलपंतिओ' यावत्करणात्- 'पुष्करिणीओ गुंजालियाओ दीहियाओ सराओ सरपंतियाओ सरसरपंतियाओ० जाव महुररसणिचयाओ' 'विलपंतीओ अच्छाओ' इति, यावत्करणात्--"सण्हाओ रयणमयकुलाओसमतीराओ वइरामयपासाणाओ तवणिज्जतलाओसुवण्णसुज्झरययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुहोयाराओ सुहत्ताराओ नाणामणितित्थसुबद्धाओवाउकोणाओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तडिभसमुणालाओ बहुउप्पलकुमुयनलिणसुभगसोगंधियाओपुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपडिपुन्नाओ पडिहस्थगभर्मतमच्छकच्छभअणेगसउणगणमिहुणविचरियसदुण्णइयमहुरसरनाइयाओ'' अस्य व्याख्यानं प्राग्वत्। वारुणिवरोद-गपडिहत्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यत् उदकं तेन ‘पडिहत्थाओ' प्रतिपूर्णाः 'पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पासाइयाओ दरिसणिजाओ अभिरूवाओ पडिरूवाओ' इति पाठसिद्धम् 'तिसोवाणतोरणा' इति तासां त्रिसोपानानि तोरणानि च प्रत्येकं वक्तव्यानि तानि चैवम्- "तासि णं खुड्डाखुड्डियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं विलपंतियाणं पत्तेयं पत्तेयं चउद्दिशिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसोवाणपडिरूवगाणं इमे एयारूवे वण्णावासे पण्णत्ते, तं जहावइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहियक्खमइओ सूईओ नाणा मणिमया अवलम्बणा अवलंबणवाहाओ पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पन्नत्ता, ते णं तोरणा नाणामणिमया नाणामणिमयेसु खंभेसु उवनिविट्ठा विविहमुत्ततरोवचिया विविहतारारूवोववेया ईहामिगउसभतुरगनरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अचीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिडिभ-समाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीया पासाईया दूरि-सणिज्जा अभिरूवा पडिरूवा, तेसि णं तोरणाणं उवरि अट्ठमंगलगा पन्नत्ता, तं जहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा सव्वरयणामया अच्छा०जाव पडिरूवा। तेसि णं तोरणाणं उवरि बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचाभरज्झया हालिबचामरज्झया सुकिल्लचाभरज्झया अच्छा सण्हा रुप्पपट्टा वइरामयदंडा जलयामलगन्धिया सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णं तोरणाणं उवरि बहवे छत्ताइछत्ता पड़ागाइपड़ागा घंटाजुयला उप्पलहत्थमा कुमुयहत्थमा नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोंडरीय-हत्थगा महापोंडरीयहत्थगा सतपत्तहत्थगा सहस्स पत्तहत्थगा सयसहस्सपत्तहत्थगा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा' अस्य व्याख्या पूर्ववत् / "तासि णं खुड्डाखुड्डियाणं वावीणं पुक्खरिणीणं० जाव विलपंतियाणं तत्थ तत्थ देसे तर्हि तहिं बहवे उप्पायपव्वगा निययपव्वगा जगतीपव्वयगा दारुपव्ययगा मंडवगा दगमंडवगा दकमालगा दगपासाया उसडगा खडखडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा०जाव पडिरूवा" इत्यपि प्राग्वत्। "तेसुणं पव्वयगेसु०जावपक्खंदोलगेसुबहवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाईपउमासणाईसीहासणाई दिसासोवत्थियासणाइंसव्वफालियामयाइं अच्छाइं०जाव पडिरूवाइं वरुणवरस्सणं दीवस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीघरगा के इयघरगा अच्छणघरगा पेच्छणघरगा मज्जणघरगा मंडणघरगा पसाहणघरगा गत्तघरगा मोहणघरगा चित्तघरगा मालघरगा जालघरगा कुसुमघरगा सव्वफालियामया अच्छा०जाव पडिरूवा। तेसुणं आलीघरएसु०जाव कुसुमघरएसु बह
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy