________________ वद्धमाणय ८५२-अमिधानराजेन्द्रः - भाग 6 वद्धमाणय आह-किमिति योजनसहस्रायामो मत्स्यः? किं वा तस्य तृतीयसमये / निर्देशः अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यामवस्वदेहदेशे सूक्ष्मपनकत्वेनोत्पादः? किंवा त्रिसमयाहार-कत्वंपरिगृह्यते? सर्पिण्यां सम्भवन्तिस्मेतिख्यापनार्थम्। इदं चानन्तरोदितं क्षेत्रमेकदिउच्यते-इह योजनसहस्रायामो मत्स्यः, स किल त्रिभिः समयैरात्मानं क्कमपि भवति तत आह सर्वदिक्कम् , अनेन सूचिभ्रमणप्रमितत्वं क्षेत्रस्य संक्षिपतिमहतः प्रयत्नविशेषात, महा-प्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽ- सूचयति, परमश्चासाववधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबह्ववगाहनामारभमाणोऽतीव सूक्ष्ममारभते, ततो महामत्स्यस्य ग्रहणम् / नलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टः-प्रतिपादितो गणधसूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमाऽवगाहनो भवति, ततः सूक्ष्मपन- रादिभिः क्षेत्रनिर्दिष्टः, एतावत्क्षेत्रं परमावधेर्भवतीत्यर्थः / किमुक्त कग्रहणम्। तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति, चतुर्था- भवति ?-सर्व-बह्वग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक्क दिषु च समयेष्वतिस्थूरः त्रिसमयाहारकस्तुयोग्यः ततः त्रिसमयाहारक- भूतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्यग्रहणम्। उक्तंच युक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः। अयमिह सम्प्र" मच्छो महल्लकाओ, संखेत्तो जो उतीहिं समएहिं। दायः-सर्वबह्वग्निजीवाः प्रायोजितस्वामितीर्थकृत्काले प्राप्यन्ते, स किर पयत्तविसेसे-ण सण्हमोगाहणं कुणइ // 1 // तदारम्भकमनुष्यबाहुल्यसम्भवात् , सूक्ष्माश्वोत्कृष्टपदवर्तिनः तत्रैव सण्हयराऽसण्हयरो, सुहुमो पणओ जहन्नदेहोय। विवक्ष्यन्ते, ततश्च सर्वबह्वोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या षोढाऽस बहुविसेसविसिट्टो, सण्हयरो सव्वदेहेसु॥२॥ वस्थानं परिकल्प्यते। एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो पढमवीएऽतिसहो, जायइ धूलो चउत्थयाईसुं। घन इति प्रथमम् , स एव घनो जीवैः स्वावगाहनादिभिरिति द्वितीयम् , तइयसमयम्मि जोगो, गहिओ तो तिसमयहारो।। 3 // " एवं प्रतरोऽपि विभेदः, श्रेणिरपि द्विधा, तत्राद्या पश्चप्रकारा अनादेशाः, अन्ये तु व्याचक्षते- 'त्रिसमयाहारकस्ये ' ति आयामप्रतसिंहरणे तेषु क्षेत्रस्याल्पी-यस्तया प्राप्यमाणत्वात्, षष्ठस्तु प्रकारः सूत्रादेशः, उक्तंच-" एकेकागासपए-सजीवस्यणाऍसावगाहे याचउरंसंघणपयर, समयद्वयं तृतीयश्च समयः सूचीसंहरणोत्पत्तिदेशागमनविषयः, एवं त्रयः सेढी छठ्ठोसुयादेसो॥१॥"ततश्चासौ श्रेणिः स्वावगाहना-संस्थापितसमया विग्रहगत्यभावाचैतेषु त्रिष्वपि समयेष्वाहारकः, तत उत्पादसमय सकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन एव त्रिसमयाहारकः सूक्ष्मपनकजीवो जघन्या-वगाहनश्च। ततः तच्छ भ्राम्यते, सा च भ्राभ्यमाणा असंख्येयान्लोकमात्रान् क्षेत्रविभागानलोके रीरमानं जघन्यमवर्धः क्षेत्रम् , तचायुक्तम्, यतस्त्रिसमयाऽऽहारकस्येति व्याप्नोति, एतावत्क्षेत्रमवधेरुत्कृष्टमिति। उक्तं च-" निययावगाहणाविशेषणं पनकस्य, न च मत्स्याया-मप्रतरसंहरणसमयौ पनकभवस्य गणि-जीवसरीरावलीसम-तेणं / भामिज्जइ ओहिनाणि, देहपजंतओ सा सम्बन्धिनौ, किन्तु-मत्स्य-भवस्य,तत उत्पादसमयादारभ्य त्रिसम य॥१॥ अइगंतूण-मलोगे, लोगागासप्पमाणमेत्ताई। ठाइ असंखेजाई, याहारकस्येति द्रष्टव्यम् , नान्यथा / एतावत्प्रमाणं जघन्य क्षेत्रमवधेः इहमोहिक्खे-त्तमुक्कोस।।२॥"इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति तेजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते तेयाभासादव्या क्षेत्रे यदि द्रष्टव्यं भवति तहिं पश्यति, यावता तन्न विद्यते, अलोके रूणमंतरा एत्थ लहइ पट्ठवओ' इति वचनात् , तदपि चालम्ब्यमानं द्रव्यं पिद्रव्याणामसम्भवात्, रूपिद्रव्यविषयश्वावधिः, केवलमयं विशेषो यावदद्विधा-गुरुलघु, अगुरुलघुच। तत्र तैजसप्रत्यासन्नं गुरुलघु, भाषाप्रत्या द्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति, तदासन्नं चागुरुलघु, तद्गतांश्च पर्यायान् चतुःसंख्यानेव, व-पर्णगन्धर पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा सस्पर्शलक्षणान् पश्यति न शेषान् / यत आह-"दव्वाइँ अंगुलावलि तथालोके सूक्ष्मान् सूक्ष्मतरान्स्कन्धान पश्यति, यावदन्ते परमाणुमपि। संखेजातीतभागविसयाई। पेच्छइचउग्गुणाई,जहन्नओ मुत्तिमंताई॥१ उक्तं च-" सामत्थमेत्तमुत्तं, दट्ठव्वं जइ हवेज पेच्छेना। न उतंतत्थऽत्थि // " अत्र ' जघन्यत इति जघन्यावधिज्ञानी / तदेवं जघन्यमवधेः जओ, सो रूविनिबंधणो भणिओ॥ 1 // वटुंतो पुण बाहिं, लोगत्थं चेव क्षेत्रमभिधाय साम्प्रतमुत्कृष्टमभिधातु-काम आह-यतः ऊर्ध्वमन्य पासईदव्वं। सुहुमयरंसुहुमयरं, परमोही जाव परमाणु॥२॥"परमावधिएकोऽपि जीवो न कदाचनापि प्राप्यते सर्वबहवः, सर्वबहवश्व ते अग्नि कलिलश्च नियमादन्तर्मुहूर्त्तमात्रेण केवलालोकलक्ष्मीमालिङ्गति। उक्तंचजीवाश्च सूक्ष्मबादररूपाः, सर्वब-बग्निजीवाः, कदा सर्वबह्वग्निजीवा 'परमोहिन्नाणठिओ, केवलमंतो मुहुत्तमेत्ते-णं'। एवं तावजघन्यमुत्कृष्टं इति चेद, उच्यते, यदा सर्वासु कर्मभूमिषु निव्याधातमग्निकायसमार चावधिक्षेत्रमुक्तम्। सम्प्रति मध्यमप्रतिपिपादयिषुरेतावत्क्षेत्रोपलम्भेएतावम्भकाः सर्वबहवो मनुष्याः, ते च प्रायोऽजितस्वामितीर्थकरकाले कालोपलम्भः, एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्राप्यन्ते, यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबह्वग्नि प्रकटनार्थंगाथाचतुष्टयमाह-अड्डलमिह क्षेत्राधिकारात्प्रमाणाङ्गुलमभि-गृह्यते, जीवाः / उक्तं च- " अव्वाधाए सव्वासु, कम्मभूमिसु जया तयारम्भा। अन्ये त्वाः-अवध्यधिकारादुत्सेधालमिति। आवलिका असंख्येयसव्वबहवो मणुस्सा, होतिऽजियजिणिंदकालम्मि॥१॥ उक्कोसिया य समयात्मिका, अडलं चावलिका चाङ्गुलावलिके तयोरङ्गलावलिक्योर्भागसुहुमा, जया तया सव्वबहुअगणिजीवा / " इति, ' निरन्तरमिति ' मसंख्येयमसंख्येयं पश्यत्यवधिज्ञानी, इदमुक्तंभवति-क्षेत्रतोऽजलासंख्येयक्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, भृतवन्त इति च भूतकाल- | भागमात्रं पश्यन्कालत आवलिकाया असंख्येयमेव भागमतीतमनागतंच