SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ वत्थ 576 - अभिधानराजेन्द्रः - भाग 6 वत्थ षहाः-शीतोष्णदंशमशकाऽऽदयः, प्रत्ययो या तत्तथा / स्था०३ णिग्धोसं तहेव, णवरं मा एयं तुमं वत्थं सीओदगवियडेण वा ठा०३ उ०। उसिणोदगवियडेण वा उच्छोलेहि वा पच्छोलेहि वा, अभि(३०) गृहपतिकुले वस्त्रग्रहणसामाचारी-- कंखसि सेसं तहेवजाव णो पडिगाहेजा। (सू०-१५६) सियाणं एताए एसणाए एसमाणं परो वइजा-आउसंतोसमणा! | "सिया ण' मित्यादि, तथा स्यात्पर एवं वदेत्, यथा-स्नानादिना इजाहि तुर्म मासेण वा दसराएण वा पंचराएण वा सुते सुततरे सुगन्धद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं वा तो ते वयं आउसो अण्णयरं वत्थं दाहामो, एयप्प-गारं विदध्याद, अथ प्रतिषिद्धेऽप्येवं कुर्यात्त-तोन परिगृह्णीयादिति। एवमुदणिग्धोसं सुबा णिसम्म से पुटवामेव आलोइजा, आउसो त्ति वा कादिना धावनादिसूत्रमपि। भइणि त्ति वा णो खलु मे कप्पति एयप्पगारं संगारंपडिसुणेत्तए, से णं परो णेत्ता आउसो त्ति वा भइणीति आहरेति तं वत्थं अभिकंखसि मे दातुं इयाणिमेव दलयाहि से णेवं वदंतं परो कंदाणि वा०जाव हरियाणिवा विसोहित्ता समणस्सणं दाहामो, वइजा-आउसंतो समणा ! अणुगच्छाहि तो ते वयं अण्णयरं एयप्पगार णिग्धोसं सोचा णिसम्म 0 जाव भइणीति वा एयाणि वत्थं दाहामो से पुवामेव आलोइज्जा आउसो त्ति वा भइणि त्ति तुमं कंदाणिवा जाव विसोहेहि, णो खलु मे कप्पति, एयप्पवा, णो खलु मे कप्पइ एयप्पजारे संगारवयणे परिसुणेत्तए गारे वत्थे पडिग्गाहित्तए, से सेवं वदंतस्य परो जाव०विसोहिअभिकंखसि मे दातुं इयाणिमेव दलयाहि से सेवं वदंतं परो त्ता दलएजा, तहप्पगारं वत्थं अफासुंय०जावणोपडिग्गाहेजा। णेत्ता वइला आउसो त्ति वा भइणि त्ति वा आहारे तं वत्थं (सू०-१४६) समणस्सदाहामो अवियाई वयंपच्छा वि अप्पणो सयट्ठाएपाणाई 'सेण' मित्यादि, सपरोवदेद्याचितःसन्यथा कन्दादीनि वस्त्रादपनीय ०४समारंभ समुहिस्स० जाव वेएस्सामो, एयप्पगारंणिग्धोसं दास्यामीति अत्रापि पूर्ववन्निषेधादिकश्चर्च इति। सोचा णिसम्मतहप्पगारंवत्थं अफासुयं०जावणोपडिगाहेज। किञ्च(सू०-१४६) सिया से परो णेत्ता वत्थं णिसिरज्जा, से पुवामेव आलोइजा 'सिया ण' मित्यादि स्यात्-कदाचित् णमिति वाक्यालङ्कारे, एतयाऽ- आउसो त्ति वा भइणीति वा तुम चेवणं संतियं वत्थं अंतो अंतेणं नन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषन्तं साधुं परो वदेद्यथा-आयुष्मन् / पडिले हिस्सामि, केवलीयाआयाणमेयं वत्थं तेण बद्धे सिया श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं कुंडले वा गुणे वा हिरण्णे वासुवण्णे वा मणी वा०जाव रयणातस्य न शृणुयाच्छेषं सुगमम्, यावदिदानीमेव ददस्वेति एवं वदन्तं साधु वली वा पाणे वा बीए वा हरिए वा अह भिक्खू णं पुटवो-वदिट्ठा परो ब्रूयाद्यथा अनुगच्छ तावत् पुनः स्तोकवेलायां समागताय दास्यामी- 04 जंपुवामेव वत्थं अंतो अंतेण पडिलेहिज्जा। (सू०-१४६) त्येतदपि न प्रतिशृणुयाद्वदेचेदानीमेव ददस्वेति तदेवं पुनरपि वदन्तं साधु स्यात्परो याचितः सन् कदाचिद्वस्त्रं निसृजेद्दद्यात्, तं च ददमानमेवं परो गृहस्थो नेता अपरं भगिन्यादिकमाहूय वदेत्, यथा-आनयैतद्वस्त्रं ब्रूयाद्यथा त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं येन श्रमणाय दीयते वयं पुनरात्मार्थं भूतोपमर्दनापरं करिष्याम इत्येत- गृहीयाद्यतः केवली ब्रूयात-कर्मोपादा-नमेतत्तिकमिति यतस्ता त्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति। किंचित्कुण्डलादिकमाभरणाजातं बद्धं भवेत, सचित्तं वा किंचिद्भवेत् सिया णं परो णेत्ता वएज्जा आउसो त्ति वा भइणी ति वा आहर अतः साधूनां पूर्वोपदिष्ट मेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति। एयं वत्थं सिणाणेण वा 04 जाव आघंसित्ता वा पघंसित्ता वा किञ्च-साण्डं सपरिकर्म वस्त्रम्समणस्स ण दास्सामो, एयप्पगारं णिग्धोसं सोचा णिसम्म से से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा सअंडं. पुव्वामेव आलोएज्जा आउसो त्ति वा भइणीति वा मा एयं तुमं जाव ससंताणगं तहप्पगारंवत्थं अफासुयं०जावणो पडिग्गावत्थं सिणाणेव वा.जाव पघंसाहिवा, अभिकंखसि मे दातुं हेला / (सू०-१४७) एमेव दलयाहि, से सेवं वदंतस्स परो सिणाणेण वा जाव _ 'से' इत्यादि, स भिक्षुर्यत् पुनः साण्डादिकं वस्त्र जानीयात्तन्न पघंसित्ता दलएज्जा तहप्पगारं वत्थं अफासुयं 0 जाव णो प्रतिगृह्णीयादिति। आचा० 2 श्रु० 1 चू० 5 अ० 130 / पडिगाहेजा। से णं परो णेत्ता वदेज्जा आउसो त्ति वा भइणीति वा ___ गृहपतिकुलं सर्वचीवरमादाय गोचरचर्यायै गच्छेत् एकेन वस्त्रेण आहर एतं वत्थं सीओदगवियडेण वा उसिणोदगवियडेण वा परिव्युषितः स्यात्उच्छोलेता वा पधोवेत्ता वा समणस्स णं दाहामो, एयप्पगारं जे भिक्खू एगेणं वत्थेणं परिसिए पायवितिएणं, तस्स
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy