SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ वत्थ 874 - अभिधानराजेन्द्रः - भाग 6 वत्थ यत एवं तस्मान्न सर्वेऽपि जीवा बन्धकाः, येऽपि बन्धकास्तेषामपि सम्परायं कषायप्रत्ययं कर्माऽधिकृत्य बन्धनं नैवतुल्यं रागादिवैचित्र्यतः कर्मबन्धविशेषस्यान्तरमेव प्रसाधितत्वात्, ये तूपशान्तमोहक्षीणमोहाः सयोगिकेवलिन ऐर्यापथस्य योगमात्राप्रत्ययस्य कर्मणो बन्धकास्ते परस्परंतुल्याः एकस्येव सातवेदनाकस्य द्विसमयस्थितिकस्य सर्वेषामपि बन्धनादेवं नयोगप्रत्ययकर्मबन्धस्याल्पबहुत्वविशेषः-किन्तु, रागादितीव्रमन्दताप्रत्ययः, ततो वस्त्रच्छेदनं विधिना कुर्वतां न कश्चिद्घोषः। अपिचसंजमहेऊ जोगो, पउंजमाणो अदोसवं होई। जह आरोग्गनिमित्तं, गंडच्छेदो व विजस्स॥२८१॥ संयमः-प्रत्युपेक्षणादिशुद्धिरूपस्तद्धेतोर्योगोवस्त्रछेदनादिव्यापारः प्रयुज्यमानोऽदोषवान् भवति, यथा आरोग्यानिमित्तं रोगिणो रोगव्यपनयनार्थं वैद्यस्य गण्डच्छेदोऽदुष्ट इति। परः प्राऽऽहयद्येवं ततो यथाऽहं भणामि तथा वस्त्र छिद्यताम्। कथमिति चेदुच्यतेभिन्नमिति माउगंत-म्मि केइ अहिकरणगहियपडिसेहो। एवं खु मिन्जमाणं, अलक्खणं होइ उ च / / 282|| इह वस्त्रं यतो व्ययते तदादिभूतत्त्वान् मात्रिकेव मात्रिका अन्तश्चेइ दशान्त उच्यते मात्रिका चान्तश्च मात्रिकान्तं द्वन्द्वैकवद्भावः, तस्मिन् भिन्ने छिन्ने सति वस्त्रं यद्यपि स्तेनैरपहियेत तथापि तैर्गृहीते सति नाधिकरणं भवति, उभयपार्श्वयोः छिन्नत्वेन परिभोगाभावादित्यभिप्रायः, एवं केचिदा-चार्यदेशीया भणन्ति तेषामेवं वदतां प्रतिषेधः कर्तव्यः, कथम् ? इत्याह - एवम्-अमुना प्रकारेण खुरवधृतार्थे अवधारितोऽयमर्थः-परमेवं भिद्यमानं वस्त्रमलक्षणं भवति। भूयोऽपि परः प्राह-तद्येवंततऊर्ध्वं कृत्वातद्वस्वं द्विधा छिद्यताम्।सूरिराह-एवमप्यलक्षणदोषाश्चापरे बहवो भवन्ति, अतो नैवं छेदनीयमिति संग्रहगाथासमासार्थः। ____ अथैनामेव विवृणोतिउमओ पासिं छिज्जउ, मा दसिया उक्किरिज एगत्तो। अहिगरणं णेवं खलु, उड्ड फालो व मज्झम्मि॥२८३|| परःप्राऽऽह:-उभयपार्श्वयोर्वस्त्र छिद्यतां किं कारणमिति चेदत् आहयद्येकपार्श्वतः छिद्यते तदा कदाचिते स्तेनैरपहियेत ततस्तत्रैकतः छिन्ने दशिका उत्किरेयुः, उत्कीर्य च तद्वस्तं विक्रीणन्तः सदशाकतया प्रभूतं मूल्यं प्राप्नुयुः, स्वयं वा तत्परिभुञ्जीरन्, ततो द्वयोरपि पार्श्वयोः छेदनीयम्। एवं विधीयमाने अधिकरणं न भवति। अथ नैवं भवतां विचारचर्याय संगच्छतेततो मध्ये गृहीत्वा ऊर्ध्वफालो विधीयताम्-ऊर्ध्व द्विधा फाल्यतामिति भावः। अथ सूरिः प्रथमं परोत्कमाद्यप्रकारामङ्गीकृत्य परिहरन्नाह - भन्नइ दुहओ मिन्ने, उमओ दसियाई किण्ह जायंति। कप्पासए करेंतिव, अदसाणि व किं ण भुजंते // 284|| भण्यते अत्रोत्तरम्-त्वदुत्कनीत्या द्विधा छिन्ने वस्त्रे किमुत्कीर्यमाणा उभयतो दशिका नजायन्ते एव। अथवा-तेनो-भयतः छिन्नेन वाससा तैः स्तेनाः कासकान् कुर्वन्ति / अथवा ते किमदशिकानि वस्त्राणि न भुञ्जते, यैनेवमुच्यते उभयतश्छेत्तव्यमिति। अथ द्वितीयं प्रकारमङ्गीकृत्य परिहरनाहउडंफालानि करेंति, अणिहुताउ दुब्बलं च तं होति। कजंतं च ण पुस्सति, असिव्वसिव्वतं दोसा य॥२८५|| इह अनिभृता नाम त्रिदण्डिनस्त एव प्राय ऊज़ फालानि वस्त्राणि वसितुं प्रावरितुंवा कुर्वन्ति नान्ये, तथा तदूर्ध्वफालितं वस्त्रं दुर्बलत्वादेव चतद्विवक्षितं कार्य प्रावरणादिकंन पुष्यति-न पूरयति परिभुज्यमानमचिरादेव स्फटतीति भावः / स्फटितं च यदि न सीव्यते ततो बहुतरं स्फटति। ततश्च वस्त्राभावे यन्त्राणग्रहणादयो दोषास्तान प्राप्नुवन्ति, अथ सीव्यते ततः सूत्रार्थपरिमन्थाऽऽदयो दोषाः। अपिचछिन्नम्मि माउगते, अलक्खणं मज्झफालियं चेव। गुणबुड्डा जगहियं, न करेइ गुणं अलंभेणं // 286|| ज्ञानादीनामुपघातो भवति, न पुनः कोऽपि गुणः। अतो गुणबुद्ध्या यद्वस्त्रं गृहीतं सत्तमेव गुणं न करोति,अलं तेन वस्त्रेण, नतद्ग्रहीतुमुचितमिति भावः / बृ० 3 उ०। तथा चात्रा द्रमकेण दृष्टान्तः क्रियते, तमेवाहथाइणि वलवा वरिसं, दमओ पालेति तस्स भाएणं / चेडीघडण निकायण, उवविठ्ठदुमग्गभेसणया॥२८॥ दुण्ह वितेसिंगहणं, अलम्मि अस्सेहि अस्सिगं भणइ। वडभावुयधूया-पयाणकुलएण ओवम्मं / / 290 / / इह पारसविषये कस्यचिद्गृहे प्रभूताः प्रतिवर्षप्रसविन्यो वडवाः सन्ति, तत एव च तुरङ्गमा अपि तस्य बहवः समजायन्ता तेन चाश्वस्वामिना एतावदश्वसमूहमध्ये त्वया वर्षान्ते अश्व-द्वयमस्मत्तो ग्राह्यमित्युक्तवा कश्चिद्रमकोऽश्ववडवारक्षणार्थ भृतः, तस्य बडवास्वामिदुहित्र्या सार्द्ध संगतिरभूत, भृतिकाले चसमायाते तेनाश्वरक्षकेण सातदुहिता पृष्टा, कथय अमीषां मध्ये किमपि लक्षणयुक्तमश्वद्वयं येन तद् गृह्णामि, ततस्तयाऽभिहितोऽसौ सर्वेष्वश्वेयु अरण्ये वृक्षच्छायायां विसृष्टषूपविष्टषु चर्ममयः कुतुपः पाषाणखण्डानां भृत्वा वृक्षशिखरमारुह्य ततः स चर्मकुतुपः खण्डखण्डकुर्वन्नधस्तने मोक्तव्यः, पटहश्चतदातोवादनीयः, एवंकृतेयोन त्रस्यतेतस्यखुरकेणचर्ममयेणपाषाणखण्डभृतेन पृष्ठतोवाह्यमानेन सर्वानपि वाहय, यौशेषाश्ववाहनिकातोऽधिकं निर्वहतः तोद्वावपि गृहाणेति, तेन सर्व तथैव कृतम् मूल्यकाले च तेनाश्वस्वामी याचित्तो ममामुकावश्वौ देहि / तुरङ्गमस्वामी तु समस्तलक्षणयुत्काविमावश्वाविति कृत्व ब्रवीति शेषान्द्वी त्रीन्सर्वान्वा गृहाणेति किमताभ्यां करिष्यसि ? सोऽपितदश्वद्वयवर्जमपरं कथमपि नेच्छति ततश्चाश्वस्वामिना स्वभार्याऽभिहिता प्रदीयतामस्मै स्वपुत्रिका, येनगृहजामातृत्वप्रतिपन्नोनसलक्षणावश्चौगृहीत्वाऽन्यत्र व्रज
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy