SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ वत्थ 841 - अमिधानराजेन्द्रः - भाग 6 वत्थ तत्रा मूलगुणकृतं वा स्यादुत्तरगुणकृतं वा / अथ के मूलगुणाः ? के चोत्तरगुणाः? इत्याहतणविणणसंजयट्ठा, मूलगुणा उत्तरा उ पजण्णया। गुरुगा गुरुगा लहुगा, विसेसिया चरमए सुद्धो // 631 / / इह संयतार्थ वस्त्रनिष्पत्तिहेतोयत्तननं तानपरिकर्म वितननं च वितानपरिकर्म क्रियते एतैर्मूलगुणा मन्तव्याः, उत्तराउत्तर-गुणरूपा आयतनता यद्वस्वं निष्पन्नं सत्खलिकां प्राप्यते उपलक्षणमिदं तेन यन्मोटयित्वा सलेपा प्रक्षिप्यते तदादयो धानवधूपनादयश्च वस्त्रस्योत्तरगुणा द्रष्टव्याः / अत्र चतुर्भङ्गीतननवितनने संयतार्थे, आयतनमपि संयतार्थम्, १तननवितनने संयतार्थम्, आयतनं स्वार्थम् 2, तननवितनने स्वार्थे आयतनं संयतार्थम् 3, तननवितनने स्वार्थे आयतनमपि स्वार्थम् 4, अत्रायेषु गुरुका लघुकाश्च तपः कालाभ्यां विशेषिताः प्रायश्चित्तम, तद्यथा-प्रथमे भङ्ग चत्वारो गुरुका-स्तपसा कालेनच गुरवः, द्वितीयेऽपि चतुर्गुरुकाः, तपसा गुरवः, कालेन लघवः तृतीये चत्वारो लघुकाः, कालेन गुरव-- स्तपसा लघवः, चरमे-चतुर्थे भङ्गे द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वात् वा पोत्तयं वा खोमियं वा तूलकमंवा तहप्पगारं वत्थं सयं वाणं जाणेज्जा परो वाणं देज्जा फासुयं एसणीयं लाभे संते पडिग्गहेजा पढमा पडिमा ||1|| अहावरा दोचा पडिमा-से भिक्खू वा मिक्खुणी वा पेहाए वत्थं जाणेजा, तं जहा-गाहावती वा 0 जाव कम्मकरी वा से पुटवामेव आलोएज्जा आउसो त्ति वा भगिणीति वा दाहिसि मे एत्तो अण्णतरं वत्थं? तहप्पगारंवत्थं सयं वा णं जाणेजा परो वा से देखा 0 जाव फासुयं एसणीयं लाभे संते पडिग्गहेजादोचा पडिमा॥शा अहावरातचा पडिमा से मिक्खू वा भिक्खुणी वा सेजं पुण वत्थं जाणेजा, तं जहाअंतरिनगंवा उत्तरितगंवा तहप्पगारंवत्थं सर्यवाणं जाणेजा० जाव पडिग्गहेजा तथा पडिमा / / 3 / / अहावरा चउत्था पडिमासे भिक्खू वा भिक्खुणी वा उज्झियधम्मियं वत्थं जाएजा जं चण्णे बहवे समणमाहणा अतिहिकिवणवणीमगा णावखंति तहप्पगारं उज्झियधम्मियं वत्थं सयं वा णं जाणेजा परो वा से देजा फासुयं जाव पडिग्गहेजा चउत्था पडिमा।|| इयाणं चउण्हं पडिमाणं जहा पिंडेसणाए। (सू०-१४६) 'इच्चेइयाई' इत्यादि इत्येतानि-पूर्वोत्कानि वक्ष्यमाणनि वा यतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः प्रतिमाभिर्वक्ष्यमाणैर भिग्रहविशेषैर्वस्वमन्वेष्ट जानीयात्, तद्यथा-उद्दिष्ट-प्राक सङ्कल्पितं वस्त्रं यासिष्ये, प्रथमा प्रतिमा 1, तथा प्रेक्षितं दृष्ट सद्वस्त्रं याचिष्ये नापरमिति द्वितीया 2, तथान्तरपरिभोगेन उत्तरायपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्र ग्रहीष्यामीति तृतीया 3, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति 4 / सूत्रचतुष्टयसमुदायार्थाः / आसां चतसृणां प्रतिमानां शेषा विधिः पिण्डैषणावन्नेय इति। आचा०२ श्रु०१चू० 5 अ०१ उ०। (11) अथ को दोषो यद्येवं न परिपृच्छयते? उच्यतेकस्स त्तिऽपुच्छियम्मि, उग्गमपक्खेवगाइणो दोसा। किं आसिऽपुच्छियम्मि, पच्छाकम्मं पवहणं च // 626 / / कस्य सम्बन्धीत्येवमपृष्ट उद्गमदोषाः प्रक्षेपकादयश्च दोषा भवेयुः / आदिग्रहणान्निक्षेपकपरिग्रहः / किमासीदित्यपृष्ट पश्चात्कर्मदोषाः प्रवहनदोषा वा संभवेत्। एतचोत्तरत्रा भावयिष्यते। अथ कस्येति पृच्छायामविधीयमानायां कथमुद्गदोषाभवेयुः ? उच्यतेकीस न नाहिह तुम्मे, तुब्मट्ठकयं व कीयधोयाई। अमुण्ण व तुम्मटुं, ठवियं गेहे न गिण्हह से / / 630 // कस्येदमिति पृष्टः कोऽपि ब्रूयात्, कस्मान्न ज्ञास्यथ यूयम् ? ज्ञास्यथैव, तथाप्यस्मान् पृच्छथ पृच्छतांच कथयाम्, युष्मदर्थमेव क्रीतमेतद्वस्त्रम्। बाशब्द उत्तरापेक्षया विकल्पार्थः युष्मदर्थमेव क्रीतं धौतमादिग्रहणाद्धूपितवासितादिग्रहः / अमुकेन वा युष्मदर्थमस्मद्गृहे स्थापितंयतः (से) तस्यामुकस्य गेहे न गृहीथ यूथमिति। अथ यदुत्कम्-'तुब्भट्टकय' ति अथ प्रक्षेपकादयो दोषाः कथं भवेयुः? इत्यत आहसमणे समणी सावग, साविगों संबंधि इडिमामाए। राया तेणे व वक्खेव, एअ निक्खेवगं जाणे // 632 // षष्ठीसप्तम्योरर्थ प्रत्यभेदात् श्रमणस्य श्रमण्याः श्रावकस्य श्राविकायाः संबन्धिन ऋद्धिमतो मामकसत्काया भार्याया राज्ञः स्तेनस्य च संबन्धी प्रक्षेपको भवति। प्रक्षेपणं प्रक्षेपकः"नाम्नि पुंसि वे"तिभावेणकप्रत्ययः, यथा अरोचनम् अरोचक इत्यादि। निक्षेपकमप्येतेष्वेव च स्थानेषु जानीयादिति संग्रह-गाथासमासार्थः। __ सांप्रतमेनामेव व्याख्यानयतिलिंगत्थेसु अकप्पं, सावगनीएसु उग्गमासंका। इड्डि अपवेससाविग, इडिस्सच उग्गमासंका॥६३३|| एमेव मामगस्स वि, सड्डी भजाउ अन्नहिं ठवए। निवतप्पिंडविवञ्जी, मा होञ्ज तदाहडं तेणे // 634 / / ये श्रमणश्रमणीजना लिङ्गमात्रधारिणस्ते उदग्मादिभिर्दो षैरशुद्धानि वस्त्राणि गृह्णन्ति / स्वयमेव वा तन्तुवायैर्वाययन्ति लिङ्गतः प्रवचनतोऽपि साधर्मि:-काश्च ते इति, तेषु लिङ्गेषु अकल्पनीयमिति हेतोः साधवो न गृह्णन्ति, ततस्ते लिङ्गस्था संविग्नबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथा भद्रककुलादौ प्रक्षिपेयुः, यदि साधवो वस्त्राणि गवेषयेयुः तदा प्रदद्ध्वमिति कृत्वा, यथा श्रावकेषु उपलक्षणत्वात् श्राविकासु निजकेषु संबन्धिषु भ्रातृभगिनीत्यादिषु उदग्मदोषाशङ्कया साधवो न गृह्णीयुरिति, तेऽपि तथैवान्या स्थापयेयुः, ऋद्धिमतः श्रेष्ठिसार्थवाहादेगुहे यतस्ततः प्रवेशो लभ्यते तस्य पत्नी श्राविका सा भक्तिवशादन्यत्र प्रक्षिपेत्, यता-सऋद्धिमान्पाषण्डिनांश्रमणानांवा पुण्यार्थ वस्त्राणि दद्यात्,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy