SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ वत्थ ५३५-अमिधानराजेन्द्रः - भाग 6 वत्थ मध्यमानि छित्त्वा सीवित्वा च उत्कृष्टं करोति-चतुर्लधु, जघन्यं करोति पञ्चकम्। जघन्यानि सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासलघु इति / एवं यत्करोति तन्निष्पन्नमेव प्रायश्चित्तमापद्यते न पुनः छिद्यमानसीव्यमानवसनिष्पन्नम्-अन्येऽप्याज्ञाभङ्गादयो दोषाः द्रष्टव्याः, न वरं विराधना द्विधा-संयमविराधना, आत्मविराधना च / संयमविराधना-वने छिद्यमाने सीव्यमाने वा तद्गता षटपदिकादयो विनाशमापद्यन्ते। आत्मविराधना-हस्तोपघातादिका। तथा यावद्वस्त्र छिद्यते सीव्यते वा तावत्सूत्रार्थपरिमन्थ इत्यादयो दोषा अभ्यूह्य वक्तव्याः। यत एवं दोषजालमुपढौकते ततः करणाभावे छेदनसीवनादि न कर्त्तव्यम् / कारणे तु यतनया कुर्वाणः शुद्धः / बृ०१ उ०१ प्रक०। (5) कियडूरं गवेषणायां वस्त्रस्य गन्तव्यम्से भिक्खू वा भिक्खूणी वा परं अद्धजोयणमेराए वत्थपडियाए णो अभिसंधारिज गमणाए। (सू०-१४२) से भिक्खू वा भिक्खुणी वा से जं पुण अस्सिं पडियाए एणं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियव्वं / / एवं बहवे साहम्मिया एणं साहम्मिणिं / बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतर कडाजहा पिंडसणाए। (सू०-१४३) 'से' इत्यादि स भिक्षुर्वस्त्रार्थमड़योजनात् परतो गमनाय मनो न विदध्यादिति सूत्राद्वयमाधाकर्मिकोद्देशेन पिण्डैषणाव न्नेयमिति। आचा० 2 श्रु०१ चू०५ अ० 1 उ०। (6) अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छवासिनां कति गच्छ निर्गतानामित्यत आहउद्दिद्वपेहि अन्तर, उज्झियधम्मे चउत्थए होइ। चउपडिमा गच्छजिण, दोण्हग्गहभिग्गहण्णयरं॥६१५।। इहयद्वस्वं गुरुसमक्षमुद्दिष्ट-प्रतिज्ञातं यथा-अमुकंजघन्य मध्यममुत्कृष्ट वा आनेप्य तदेव गृहिभ्यो याचमानस्योद्दिष्ट वस्त्रमिति प्रथमा। तथा'पेहि त्ति प्रेक्षा-आलोकनम् तत्पुरस्सरं यद्वस्त्र याच्यते तत्प्रेक्षावस्त्रम्, तथाऽभिनवं वस्त्रयुगलं परिधाय प्रावृत्त्य च पुरातन स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्रान्तरा-अपान्तराले यद्याच्यते तदन्तरावस्त्रम्, तथा उज्झियं' उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि "धर्मोपमेयोपमापुण्यस्वभावाचारधनवसु सत्सङ्गेऽर्हत्यहिंसादौन्यायोपनिषदोरपी" ति वचनादनेकैष्वर्थेषु रूढः, तथा पही-प्रकृतत्वात् स्वभावार्थो द्रष्टव्यः। तत उज्झितमेव धर्मः स्वभावो यस्यतदुज्झितधर्म परित्यागार्ह मित्यर्थः, एतच वस्वैषणासूत्रकप्रमाण्याचतर्थमेव चतुर्थक भवति, एताश्चतस्त्रः प्रतिमाप्रतिपत्तयोः-वस्त्रस्य ग्रहणप्रकारा इत्यर्थः / 'गच्छ' ति सूचकत्वात्सूत्रस्य गच्छवासिनामेताश्च तस्रोऽपि भवन्ति, जिणे' त्ति जिनकल्पिकानां यावजीवं द्वयो रूपरितनयोः आार्यादया ग्रहण स्वीकार आग्रहो द्वयोरेवैतर्यो ग्रहणं नाधस्तनयोर्द्वयोरित्यर्थः / तत्राप्यन्तरस्यामभिग्रहः, किमुक्तं भवति-यदा तृतीयस्या ग्रहणं न तदा चतुर्थ्याम्, यदा चतुर्थ्यां न तदा तृतीयस्यामिति नियुक्तिगाथासमासार्थः। अथैनामेव विवृणोतिउद्दिट्ठतिगेगयरं, पेहा पुण ददु एरिसं भणइ। अन्ननियत्थच्छुरिए, इतरऽवणिंतो उतइयाए॥६१६|| उद्दिष्ट-गुरुसमक्षं प्रतिज्ञातं यत् जघन्यमध्यमोत्कृष्टलक्षण स्य त्रिकस्यैकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियनिष्पन्नवस्वत्रिकस्य वा एकतर तदेव वादृष्टं सन्धाव्यमानमुद्दिष्टमिति भाविता प्रथमा प्रतिमा / अथ द्वितीया भाव्यते-'पेहा पुण' त्ति प्रेक्षावस्त्रं यदि पुनरिदम्, यथा कोऽपि साधुः कस्याप्यागारिणः सत्कं वस्त्रं दृष्टवा भणति यादृशमेतद्वस्त्रं दृश्यते तादृशमिदं मे प्रयच्छति भणन् तदेव वस्त्रं हस्तप्रान्तेन दर्शयति तत् प्रेक्षायोत्तरीयवस्त्र युगलद्वारेण प्ररूपणा कर्तव्या, तथा-श्रीमदाचाराने द्वितीये श्रुतस्कन्धे प्रथम अध्ययने प्रमोद्देशके सूत्रामिदम् - "अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तं जहा-अंतरिज्जगं वा उत्तरिज्जगं वा" अथ किमिदमन्तरीयं किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधानमित्यर्थः, उत्तरीयं नाम प्रावरणं प्रच्छदपटीत्यर्थः, अथवा-अन्तरीयं यच्छय्यायामधस्तनं वस्त्रमास्तीर्यते, उत्तरीयं पुनः यत्तदुपरि प्रस्तीर्यते तस्मिन्नन्त रीयोत्तरीयवस्त्रयुगले-अन्यस्मिन्नभिनवे नियच्छति निवसिते परिहिते वृत्ते वा इत्यर्थः, द्वितीयव्याख्याना पेक्षया शय्याया उपरि 'अच्छुरिय' त्ति अस्तीर्णे इतरत् पुराणमन्तरीयोत्तरी युगलम् अपनयतश्चानयितुमना इत्यत्रान्तरा यन्मार्ग्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा। संप्रति चतुर्थी व्याख्यानयतिदव्वाई उज्झियद-व्वओ उ मूलं मए न घेत्तव्वं / दोहि वि भावनिसिद्ध, तमुज्झिओ भट्ठणो भट्ट / / 617 / / इह चतुर्थी प्रतिमा उज्झितधर्मवस्त्रं गवेषणीयंतचतुर्दा द्रव्यो ज्झितम्, आदिशब्दात्क्षेत्रकालभावोज्झितपरिग्रहः। तत्र द्रव्यो ज्झितम्, यथाकेनचिदगारिणा प्रतिज्ञातं मया स्थूलवस्त्रं न ग्रहीतव्यम्, अन्यदा तस्य तदेव केनापि वयस्यादिनोपढौकितम्, सचब्रूते-पर्याप्तमेतेन नाहं गृह्णामि, इतरोऽपि ब्रूते-ममाप्यलमेतेन नाहमात्मना दत्तं पुनः स्वीकरोमि इत्येवं द्वाभ्यामपि दायकग्राहकाभ्यां भावतः परमार्थतोऽपि स्पृष्ट परित्यत्कममुष्मिन् देशकाले यदि जिनकल्पिकादिसाधुरव भाषितमनवभाषितं वा लभते तदा द्रव्योज्झितं ज्ञातव्यम्। इह चावभाषितं-याचितम्, अनवभाषितं वस्त्रं विना याचनेन स्वयमेव ताभ्यां प्रदत्तम्। अथ क्षेत्रोज्झितमाह - अमुगिच्चगं न मुंजे, उवणीयं तं च केणई तस्स। जं उज्झे कप्पडिया, सदेसबहुवत्थदेसे वा // 618 // 'अमुगिचगं' अमुकदेशोद्भवं वस्वं न भुजे-नपरिधानप्रावरणोपभोगमानयामि, तथाऽज्ञातविषयांद्भवं वस्त्रं मया न परिभोक्त व्यमिति केनचित्प्रतिज्ञा कृता भवेत्, अथ कदाचित्तस्य 'तं च' ति चशब्दस्यावधारणार्थत्वात्त देवापनीतमुपढौकितं केनचित्ततः पूर्वोक्तनीत्या ताभ्यामुभाभ्यामपि परित्यक्त क्षेत्र प्रधान्यविवक्षया क्षेत्रोज्झितं ज्ञात
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy