SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ वत्ति 535 - अमिधानराजेन्द्रः - भाग 6 वत्थ - - आह परिपाटीनां परिमाणमग्रे वक्ष्ये स खलु तदा व्यक्तिकरः / 601 उ०१ प्रक०। वत्तिअयर पुं० (वार्तिककर) प्रज्ञातिशयवत्तया व्याख्यानादधिकं भाष-- माणे, विशे०। व्यत्तिकर-पुं०। निरवशेषैरपि व्याख्याप्रकारैयाख्येयप्रतिपादनकृति, विशे०। वत्तिणी स्त्री० (वर्तिनी) मार्गे,"मग्गो पंथो सरणी अद्धाणं वत्तिणी पहो पयवी"। पाइ० ना०५२ गाथा! वत्तिपइहा स्त्री० (व्यक्तिप्रतिष्ठा ) यस्तीर्थकृद्यदा किल तस्य तदाद्येति समयविद इत्युक्तलक्षणे वर्तमानतीर्थकरप्रतिष्ठापने, जी०१ प्रति० षो०। वत्तिय त्रि०(बर्तित) वृत्तीभूते, "तए णं साली पत्तिया वत्तिया गम्भिया पणूआ' 'वत्तिय त्ति ब्रीहीणां पत्राणि मध्यशलाका परिवेष्टनेन नालरूपतया वृत्तानि भवन्ति, तद्वत्ततयाजातवृत्तत्वाद्वर्तिताः,शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता अभिधीयन्ते। ज्ञा०१ श्रु०७ अ०। वत्तियामय न० (वार्तिकामृत) स्वनामख्याते अध्यात्मग्रन्थे वित्तात्पुत्रः प्रियः पुत्रात्पिण्डाः पिण्डात्तथेन्द्रियम / इन्द्रियेभ्यः परः प्राणः, प्राणादात्मा परः स्मृतः," इति तत्रात्यं वचनम्। ती०। वत्ती-देशी-सीनि, देना० 7 वर्ग 31 गाथा। वत्तुल त्रि० (वर्तुल) वृत्ते, स्था०४ ठा०२ उ०। वत्तेत त्रि० (वर्तयत्) श्लक्ष्णतां नयति, भ०८ श०७ उ०॥ वत्थ न० (वक्षस्) हृदये,। "हारविराइयरइयवत्था" हारेण विराजमाने, रचितं-शोभितं वक्षो यस्य स हारविराजमानरचित वक्षाः। रा०। वन-न०ावस्तेऽनेनेतिवस्त्रम्।वाससि, स्था०६ ठा०३ उ०। साटकादौ, उत्त० 2 अ०। चीनांशुकादौ, सूत्रा०१ श्रु०३ अ०२ उ०। आ० म०। अम्बरे, सूत्रा० 1 श्रु०४ अ०२ उ०।"वत्थगन्ध मलंकारो इत्थीओ सयणाणिय" अनु०॥ दश०। (1) एषणासमितिर्वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेना यातस्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमा दीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आह-- पढमे गहणं बीए, धरणं पगयं तु दव्ववत्थेणं / एमेव होइ पायं, भावे पायं तु गुणधारी // 315 / / प्रथमे उद्देशके वस्त्राग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ।नामनिष्पन्न तु निक्षेपेवस्वैषणेति, तत्र वस्त्रास्य नामादिश्चतुर्विधो निक्षेपः, तत्रापिनामस्थापने क्षुण्णे! द्रव्यवस्त्रा त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कासिकादि, विकलेन्द्रियनिष्पन्न चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरत्नाद् / भाववस्त्र त्वष्टादशशीलाङ्गसहस्राणीति। इह तु द्रव्यवस्त्रोणाधिकारः, तदाह नियुक्तिकारः- 'पगयं तु दव्वत्थेणं' ति। वस्त्रस्येव पाास्यापि निक्षेप इति गान्यमानोऽत्रौव पात्रस्यापि निक्षेपातिनिर्देशं नियुत्किकारो गाथापश्चार्द्धनाह - ‘एवमेव' इति वस्त्राव त्पात्रास्यापि चतुर्विधो निक्षेपः, तत्रा द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नम्, भावपात्र साधुरेव गुणधारीति। आचा०२ श्रु०१ चू०५ अ० 1 उ०। अथ भूयोऽपि परः प्रेरयति-- किं लक्खणेण अम्हं, सव्वणियत्ताण पावविरयाणं। लक्खणमिच्छंति गिही, धणधन्ने कोसपरिवडी॥२७६|| अस्माकं सर्वस्माद्धनधान्याद्यभावात्तत्परिग्रहान्निवृत्तानां पापात्प्राणातिपातादिनिवृत्तानां कि वस्त्रादिलक्षणेनान्वेषितेन किञ्चिदित्यर्थः, ये तुगृहिणः सारम्भाः संपरिग्रहास्तै न धन धान्याद्यभावान्न किमपि वृद्धिं प्रापणीयमश्नुवन्ति। परस्याभिप्रायं सूरिराह - लक्खणहीणो उवही, उवहणतीणाणदंसचरित्ते। तम्हा लक्खणजुत्तो, गच्छे दमएण दिलुतो // 277 / / लक्षणैः-प्रशस्तवर्णसंस्थानादिभिहीन उपधिः साधूनां ज्ञानदर्शनचारात्राण्युपहन्ति, तस्माल्लक्षणयुक्तोऽसौ धारयि तव्यः, तेन हि धार्यमाणेन गच्छे महती ज्ञानादिस्फीतिरूप जायते। तथा चात्रा द्रमकेण दृष्टान्तः। बृ.३ उ.। (पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रायं विना देवपूजादिन कल्पते इति 'चेइय' शब्दे तृतीयभागे 1267 पृष्ठ गतम्।) (2) वस्त्राणि जङ्गिकादिनिकम्पति निग्गंथाण वाणिग्गंथीण वा तओ वत्थाइंधारित्तए वा परिहरित्ततेवा, तंजहा-जंगिते भंगिते खोमिते। (सू०-१७०) स्था०३ ठा०३ उ०। कप्पइ निग्गंथाण वा निग्गंधीण व पञ्च वत्थाई धारित्तए वा परिहारित्तए वा, तजहा-जंगिए भङ्गिए साणए पोत्तिए तिरीड पट्टए णामं पंचमए। (सू०-४४६) स्था० 5 ठा०३ उ०। अथास्य सूत्रस्य कः संबन्धं इत्याहउवगरणं वि य पगयं, तस्स विभागो उ बितियचरिमम्मि।। आहारों वा वुत्तो, इदाणि उवहिस्स अधिकारो॥६१॥ पूर्वसूत्रे तावदुपकरणमेव कृतम्, अतस्तस्योपकरणस्य विभागो विशेषप्ररूपणं द्वितीयोद्देशकस्य चरमे अन्तिमे सूत्राद्वये क्रियते / अथवापूर्वसूत्रेषु सप्रपञ्चमाहार-उत्काः इदानीं त्वस्मिन् सूत्रो उपधेरधिकारो यादृश उपधिर्ग्रहीतुंकल्पते ताइक् प्रतिपाद्यते इति भावः। ताई विरूवरूवाइ, देति वत्थाणि ताणि वा घेत्तुं / सेसे जतीण देखा, तत्थ इमे पंच कप्पंति // 6 // अथवा-तानि परिधानप्रावरणकम्बलादीनि - रूपाणि वस्त्राणिा यदा सागारिकप्रातिहारिकतया ददाति तदा गृहीत्वा पूज्यकलाचार्यादि-विशेषाणि भक्तोद्वरितानि यतीनां दद्यात्, तत्रा तेषु दीयमानेषु अमूनि पञ्च वस्त्रााणि कल्पन्ते अनेन सम्बन्धेनायातस्यास्य (सू०४४६) व्याख्या कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा परिग्रहे धर्तुं परिभोक्तुं तद्यथाजङ्गमाः-त्रसास्तदवयव निष्पन्नत्वाजाङ्गभिकम्, सूत्रे प्राकृतत्वात्मकारलोपः। भङ्गा अतसी तन्मयं भाङ्गिकम्, सनकसूत्रमयं-सानकम, पोतकम्
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy