SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ वण्ण 825 - अभिधानराजेन्द्रः - भाग 6 वण्ण ल्लगा य 21 सिय कालगाय नीलगे य लोहियगा य हालिद्दगा त्वेक, एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलिता नव ह भवन्तीति। य सुकिल्लए य 22 सिय कालगा य नीलगा य लोहियगे य 'तिपएसिए' इत्यादि, 'सिय कालए' त्ति त्रयाणामपि प्रदेशानां कालहालिद्दए य सुकिल्लए य 23 सिय कालगाय नीलगाय लोहियगे त्वादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः, य हालिद्दए य सुकिल्लगा य 25 सिय कालगा य नीलगा य प्रदेशद्वयं तु तथाविधैकप्रदेशा वगाहादिकारणमपेक्ष्यैकत्वेन विवक्षितमिति लोहियगे य हालिदगा य सुकिल्लए य 25 सिय कालगा य स्यान्नील इत्येको भङ्गः, अथवा-स्यात्कालस्तथैव प्रदेशद्वयं तु नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य 26 एए भिन्न प्रदेशावगाहा दिना कारणेन भेदेन विवक्षितमतो नीलकाविति पंचसंजोएणं छव्वीसं 26 भंगा भवंति, एवामेव सपुव्वा वरेणं व्यपदिष्टमिति द्वितीयः, अथवा-द्वौ तथैव कालकावि त्युक्तौ एकस्तु एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो एकतीसं भंगसयं नीलक इत्येवं तृतीयः, तदेवमेका द्विकसंयोगे त्रयाणां भावाद्दशसु भवंति, गंधा जहा सत्तपएसियस्स, रसा जहा एयस्स चेव वन्ना, द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति / एते च सूत्रासिद्धा एवेति, त्रिवर्ण तायां फासा जहा चउप्पएसियस्स। नवपएसियस्स पुच्छा, गोयमा! त्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे सिय एगवन्ने जहा अट्ठपए सिए० जाव सिय चउफासा पण्णत्ता, द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः, 'जइ दुफासे' इत्यादि जइ एगवन्ने-एगवन्नदुन्नतिवन्नचउवन्नाजहेव अट्ठपएस सियस्स, समुदितस्य प्रदेशत्रायस्य द्विस्पर्शतायां द्विकप्रदेशिकवचत्वारः, जइ पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य त्रिस्पर्शतायां तु सर्वः शीतः प्रदेशत्रय स्यापि शीतत्वात देशश्च स्निग्धः सुकिल्लए य१सिय कालगे य नीलगे य लोहियाए य हालिद्दए एकप्रदेशात्मको देशश्च रूक्षो द्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावय सुकिल्लगा य 2 एवं परिवाडीए एक्कतीसं भंगा भाणियव्वा, गाहनादिना एकत्वेन विवक्षितत्वात्। एवं सर्वोत्यको भङ्गः? तृतीयएवं एक्कगदुयगतियगचउक्कपंचगंसजोएहिं दो छत्तीसं भंगसया पदस्यानेक वचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः,तदेवं सर्वशीतेन त्रायो भङ्गाः३एवं सर्वरूक्षेणापि 3 तदेवमेतेद्वादश 12, चतुः भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्सचेव वना, फासा जहा चउपएसियस्स / दसपएसिएणं भंते ! खंधे पुच्छा, स्पर्शतायांतुदेसे सीए' इत्यादि, एकवचनान्तपदचतुष्टये आधः। स्थापना चेयम् - अन्त्यपदस्यानेक वचनान्तत्वे तु द्वितीयः, स चैवम्-द्वयरूपो गोयमा ! सिय एगवन्ने-जहा नवपएसिए . जाव सिय चउफासे देशः शीत करूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्णः, एतौ पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउ वन्ना जहेव नवपए रूक्षा विति रूक्षपदेऽनेकवचनम्, तृतीयस्त्वनेकवचनान्ततृतीयपदः, स सियस्स, पंचवन्ने वितहेव नवरंबत्तीसतिमो भंगो भन्नति, एवमेते चैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः तथा यः शीतो यश्योष्णएक्कगदुयगतियगचउक्कगपंचगसंजोगेसु दोनि सत्ततीसा भंग सया योरेकस्तौ स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, इति, चतुर्थस्तवनेकवचनान्तद्वितीयपदः, स चैवम्-स्निग्धरूपस्य फासा० जाव चउप्पएसियस्स। जहा दसपएसिओ एवं संखेज द्वयस्यैकः शीतो यश्चतस्यैव द्वितीयोऽ नयश्चैको रूक्षः एतावुष्णावित्युपएसिओ वि, एवं असंखेजपएसिओ सुहुमपरिणओ वि ष्णपदेऽनेकवचनम्, स्निग्ध तु, द्वयोरेकप्रदेशाश्रितत्वादेकवचनं रूक्षे अणंतपएसिओ वि एवं चेव।। (सू०-६६८) त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेककवचनान्ततया, स 'परमाणु' इत्यादि, 'एगवन्ने ति कालादिवर्णानामन्यतरयो गात, एवं चैवम् एकः शीतः स्निग्धश्च अन्यौ च पृथग्व्यवस्थितावुष्णौ चेत्युष्णगन्धादिष्वपि वाच्यम्, 'दुफासे' त्ति शीतोष्णसिग्ध रूक्षाणामन्यतर रूक्षयोरनेक वचनम्, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, स स्याविरूध्यस्य द्वितयस्य योगाद द्विस्पर्शः, ता च विकल्पाश्चत्वारः, चैवम्-एकः शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितायुष्णौ चनान्ताद्यपदः, शीतस्य सिग्धेन रूक्षेण च क्रमेण योगाद् द्वौ, एवमुष्णस्यापि द्वाविति स चैवम्-स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौ शीतावित्यनेकचत्वारः, शेषास्तुस्पर्शा बादराणामेव भवन्ति। 'दुपएसिएणं' मित्यादि, वचनान्तत्वमाद्यस्य, अष्टमः पुननेकवचनान्तादिमान्तिमपदः, स द्विप्रदेशिकस्यै कवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्रा च चैवम्-पृथकस्थितयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्राच नवमस्त्वनेक वचनान्तत्वे आद्यतृतीययोः, सचैवंद्वयोर्भिन्नदेशस्थयोः द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, 'पणवीसं भंग' त्ति, गन्धे एकत्वे द्वौद्रिकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तुदश, स्पर्शेषु द्वित्रिचतुः स्पर्शसम्बन्धिनां चतुर्द्वादशनवानां मीलनात् पञ्चविंशतिद्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जइ तिफासे' इत्यादि 'सव्वेसीए' त्ति भङ्गा भवन्ति / 'चउपएसिए ण' मित्यादि' सिय कालए य नीलए प्रदेशद्वयमपि शीतम् 1, तस्यैव द्वयस्य देश एक इत्यर्थः सिग्धः 2 देशश्च य'त्ति द्वौ द्वावेकपरिणामपरिणताविति कृत्वा स्यात्कालको नीलरूक्षः 3 इत्येको भङ्गकः, एवमन्येऽपि त्रायः सूत्रसिद्धा एव, चतुः स्पर्श | कञ्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्यस्तृतीयः
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy