SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ वण्ण 520 - अमिधानराजेन्द्रः - भाग 6 वण्ण चेव० जाव अफासे पण्णत्ता सत्तमे भंते ! उवासंतरे कइवण्णे 4 पण्णत्ते ? एवं चेव जाव अफासे पण्णत्ते / सत्तमे णं भंते ! तणुवाए कइवण्णे ? जहा पाणाइवाए, णवरं अट्ठफासे पण्णत्ते, एवं जहा सत्तमे तणुवाए तहा सत्तमे घणवाए घणोदही पुढवी छट्टे उवासंतरे अवण्णे तणुवाए जाव छट्ठी पुढवी एयाइं अट्ठ फासाई एवं जहा सत्तमाए पुढवीए वत्तय्वया भणिया तहाजाव पढमाए पुढवीए माणियव्वं / जंबुद्दीवे दीवे 0 जाव सयंभुरमणे समुद्दे सोहम्मे कप्पे०जावईसिप्पभारापुढवीणेरइयाऽऽवासा० जाव वेमाणियावासा, एयाण्णि सव्वाणि अट्ठफासाणि / णेरइया णं भंते ! कइवण्णा 0 जाव कइफासा पण्णत्ता ? गोयमा ! वेउध्वियतेयाइं पडुच पंचवण्णा दुगन्धा पंचरसा अट्ठफासा पण्णत्ता, कम्मगं पडुच पंचवण्णा दुगन्धा पंचरसा चउफासा पण्णत्ता। (सू०४५०) 'अहे' त्यादि 'अवण्णे त्ति वधादिविरमणानि जीवोपयोग स्वरूपाणि जीवोपयोगश्चामूर्तो ऽमूर्तत्वाच तस्य वधादिविरमणा नाममूर्तत्वं तस्माचावर्णादित्वमिति। जीवस्वरूपविशेषभेवाधि कृत्याह - "उप्पत्तिय'' त्ति उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पतिकी, ननु क्षयोपशमः प्रयोजनमस्याः? सत्यम, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इतिन विवक्ष्यते, न चान्य च्छासकाभ्या सादिकमपेक्षत इति, वेणइय' त्ति विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, 'कम्मय' त्ति अनाचार्यकं कर्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म, शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय' त्ति परिसमन्तानमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः, सः कारणं यस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् / जीवधर्माकारादवग्रहा दिसूत्रं कर्मादिसूत्रं च, अमूर्ताधिकारावकाशान्तरसूत्रम्, अमूर्त्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह तत्रच 'सत्तमे णं भंते ! उवासंतरे' त्ति प्रथमद्वितीयपृथिव्योर्यदन्तराले आकाश खण्ड तत्प्रथमतदपेक्षयासप्तमं / सप्तम्या अधस्तात्स्योपरिष्टा त्सप्तमस्तनुवातस्तस्योपरि सप्तमो घनवातस्तस्याप्युपरि सप्तमो घनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनां च पञ्चवर्णादित्वं पौद्रलिकत्वेन मूर्त्तत्वाद्, अष्टस्पर्शत्वं च बादर परिणामत्वाद्, अष्टौ स्पर्शाः शीतोष्णस्निग्धरूक्षमृदुकठिन लघुगुरूभेदादिति। नैरयिकादयः कतिवर्णा :णेरइया णं भंते ! कइवण्णा 0 जाव कइफासा पण्णत्ता ? गोयमा ! वेउव्वियतेयाई पडुच्च पंचवण्णा दुगंधा पंचरसा अट्ठ फासा पण्णत्ता, कम्मगंपडुच पंचवण्णा पंचरसा दुगंधा चउफासा पण्णत्ता, जीवं पडुच अवन्ना 0 जाव अफासा पण्णत्ता, एवं 0 जाव थणियकुमारा / पुढवीकाइयपुच्छा गोयमा ! ओरालि यतेयगाई पडुच पंचवण्णा 0 जाव अट्ठफासा पण्णत्ता, कम्मगं पडुच जहा णेरइया णं जीवं पडुच तहेव एवं० जाव चउरिंदिया, णवरं वाउक्काइया ओरालियवेउटिवयतेयगाइं पडुच पंचवण्णा. जाव अट्ठफासा पण्णत्ता, सेसंजहाणेरइया,पंचिदिय तिरिक्ख जोणिया जहा बाउक्काइया। मणुस्साणं पुच्छा, ओरालियवेउव्वियआहारगतेयगाइं पडुब पंचवण्णा 0 जाव अट्ठफासा पण्णत्ता, कम्मगंजीवंच पडुच्च जहाणेरझ्याणं, वाण मंतरजोइसियवेमाणिया जहा णेरइया / धम्मत्थिकाए जाव पोग्गलथिकाए / एए सव्वे अवण्णा णवरं पोग्गलत्थिकाए पंचवण्णे पंचरसे दुगन्धे अट्ठफासे पण्णत्ते, णाणावरणिज्जे० जाव अंतराइए एयाणि.जाव चउफासाणि। जम्बूद्वीपे इत्यत्रा यावत्करणाल्लवणसमुद्रादीनि पदानिवाच्यानि 'जीव वेमाणियावासा' इह यावत्करणादसुर कुमारा वासादिपरिग्रहः, ते च भवनानि नगराणि विमानानि तिर्यग्लोके तन्नगर्यश्चेति। वेउब्वियतेययाई पडुच' त्ति वैक्रियतैजसशरीरे हि बादरपरिणामपुद्रलरूपे ततो बादरत्वात्तयो रकाणामष्ट स्पर्शत्वम्, 'कम्मगं पडुच' त्ति / कार्मणं हि सूक्ष्मपरिणामपुद्गल रूपमतश्चतुः स्पर्शम् ते च शीतोष्णस्निग्धलक्षाः 'धम्मत्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाए आगासथिकाए पोग्गलत्थिकाए अद्धासमए आवलिया मुहुत्ते' इत्यादि। वर्णलेश्यापृच्छ --- कण्हलेस्साणं भंते ! कइवण्णा ? पुच्छा, गोयमा ! दव्वलेस्सं पडुच पंचवण्णाजाव अट्ठफासा पण्णत्ता, भावलेस्सं पडुन अवण्णा 3 एवं जाव सुक्कलेस्सा, सम्मट्ठिी 3 चक्खूदंसणे' आमिणिबोहियणाणे 0 जाव विभंगणाणे, आहारसण्णा 0 जाव परिग्गहसण्णा एयाणि अवण्णाणि 4, ओरालियसरीरे 0 जाद तेयगसरीरे एयाणि अट्ठफासाणि, कम्मग सरीरे चउफासे, मणजोगे वयजोगेय चउफासे, कायजोगे अट्ठफासे सागारोवओगे य अणागारोवओगे य अवण्णा / सव्व दवा णं भंते / कतिवन्ना? पुच्छा, गोयमा! अत्थेगतिया सव्व दष्वा पंचवन्ना० जाव अट्ठफासा पण्णत्ता, अत्थेगतिया सव्व दव्वा पंचवन्ना चउफासा पण्णत्ता, अत्थेगतिया सव्वदष्वा एगगंधा एगवण्णा एगरसा दुफासा पण्णत्ता, अत्थेगतिया सव्व दव्वा अवन्ना 0 जाव अफासा पन्नत्ता, एवं सव्वपएसा वि सव्वपज्जवा वि, तीयद्धा अवन्ना० जाव अफासापण्णत्ता, एवं अणागयद्धा वि, एवं सबद्धा वि। (सू०-४५०) 'दव्वलेसं पडुच' ति / इह द्रव्यलेश्यावर्णः / 'भावलेसं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy