SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ वणप्फइ 809 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ उदये 7 उदीरणाए८, लेसाह दिट्ठी य 10 नाणी य 11 // 1 // जोगु 12 वओगे 13 वण्ण 14 र-समाइ 15 ऊसासगे य 16 आहारे 17 / विरई 18 किरिया 16 बंधे 20, सण 21 कसायि 22 त्थि 23 बंधे य 24 / / 2 / / सणिणं 25 दिय 26 अणुबंधे 27, संवेहा 28 हार 26 ठिइ 30 समुग्धाए 31 / चयणं 32 मूलादीसुय, उववाओसव्वजीवाणं॥३॥" एतासांचार्थ उद्देशकार्थाधिगमगम्य इति। आचा०१ श्रु०१ अ०५ उ०। उत्पलजीवानाम् - तेणं कालेणं तेणं समएणं रायगिहे. जाव एवं वयासी उप्पलेणं मंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा ! एगजीवे णो; अणेगजीवे, तेण परं जे अण्णे जीवा उववजंति ते णं णो एगजीवा अणेगजीवा। तेणं भंते ! जीवा कओहिंतो उववजंति, किं णेरइएहिंतो उववजंति, तिरियमणुस्सदेवेहिंतो उववजंति?, गोयमा ! णो णेरइएहिंतो उववजंति, तिरिक्खजोणिएहिंतो वि उववजंति मणुस्सेहिंतो वि उववजंति देवेहिंतो वि उववजंति, एवं उववाओ भाणियव्वो जहा बक्कंतीएवणस्सइकाइयाणं.जाव ईसाणेति 1 // तेणं भंते ! जीवा एगसमएणं केवइया उववजंति?, गोयमा! जहण्णेणं एक्को वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेज्जा वा उववजंति 2 // तेणं भंते ! जीवा समए समए अवहीरमाणा 2 केवइकालेणं अवहीरंति?, गोयमा! तेणं असंखेजा समए समए अवहीरमाणा अहीरमाणा असंखेजाहिं उस्सप्पिणीओसप्पिणीहि अवहीरंतिणो चेवणं अवहिया सिया 3 / 'उप्पलेणं भंते एगपत्तए' इत्यादि, उत्पलं-नीलोत्पलादिएकं फां यत्र तदेकपत्रकम्, अथ च एकंचतत्पत्रं चैकपत्रंतदेवैकपत्रकं, तत्र सति, एकपत्रकं चेह किसलयावस्थाया उपरिद्रष्टव्यम्, 'एगजीवे' त्ति / यदा होकपत्रावस्थं तदेवजीवं तद्यदा तु द्वितीयादिपत्रां तेन समारब्धं भवति तदा नैकप त्रावस्था तस्येति बहवो जीवास्तत्रोत्पद्यन्त इति, एतदेवाह'तेण परमि' त्यादि। तेण परं' ति ततः प्रथम पत्रात्परतः। 'जे अण्णे जीवा उववजंति' ति। येऽन्ये प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात् पत्रादयोऽवयवाः उत्पद्यन्ते तेनैकजीवाः-नैकजीवाश्रयाः किं त्वनेकजीवाश्रया इति। अथवा-'तेणे त्यादि। तत एकपत्रात्परतः शेषपत्रादिष्वित्यर्थः, ये अन्ये जीवा उत्पद्यन्तेते नैकजीवानैककाः किं त्वनेकजीवाः-अनेके इत्यर्थः। अपहारबन्धद्वारेतेसिणं भंते ! जीवाणं के महालया सरीरोगाहणा पण्णत्ता, गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइमागं उक्कोसेणं साइरेगं जोअणसहस्सं ४ातेणं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?, गोयमा ! णो अबंधगा बंधए बा बंधगा वा एवं. जाव अंतराइयस्स णवरं आउयस्स पुच्छा, गोयमा ! बंधए वा अबंधए वा बंधगा वा अबंधगा वा, अहवा-बंधए य अबंधए य, अहवा-बंधए य अबंधगाय,अहवा-बंधगा य अबंधगे य, अहवा-बंधगा य अबंधगा य 8, एए अट्ठभंगा 5 / 'तेणं भंते ! जीव त्ति ये उत्पले प्रथमपत्राद्यवस्थाया मुत्पद्यन्ते 'जहा वकंतीए' त्ति प्रज्ञापनायाः षष्ठपदे चैवमुपपातः --'जइ तिरिक्खजोणिएहिंतो उध्वजंति' किं एगिंदियतिरिक्ख जोणिएहिंतो उववजंति. जाव पंचिदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! एगिदियतिरिक्खजोणिएहितो वि उववजंति' इत्यादिएवं मनुष्यभेदाः वाच्याः'जइ देवेहिंतो उववजंति किं भवणवासी' त्यादि प्रश्नो निर्वचनं च ईशानान्त देवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उत्कः / जहन्नेण एक्को वि' त्यादिना तु परिमाणम् / तेणं असंखेज्जा समए' इत्यादिनात्वपहार उत्कः,एवं द्वारयोजना कार्या३। उच्चत्वद्वारे 'साइरेगं जोयणसहस्सई ति तथाविधसमुद्रगोतीर्थ कादाविदमुञ्चत्वमुत्पलस्यावसेयम् 4, बन्धद्वारे-- 'बन्धए बंधयाव' ति। एकपत्रावस्थायां बन्धक एकत्वात्, ह्यादिपत्रावस्थाया ञ्च बन्धका बहुत्वादिति, एवं सर्वकर्मसु, आयुष्के तु तदबन्धा वस्थाऽपि स्यात, तदपेक्षयाच अबन्धकोऽपि अबन्धका अपि च भवन्तीति। एतदेवाह- 'नवरमि' त्यादि इह बन्धकाबन्धका पदयोरकत्वयोगे एकवचनेन द्वौ विकल्पौ, बहुवचनेन च द्वौ, द्विकयोगेतुयथायोगमेकत्वबहुत्वाभ्यां चत्वार इत्येवमष्टौ विकल्पाः। स्थापना१बन्धकः 15 बन्धकोऽबन्धकः 1 2 अबन्धकः 1 6 बन्धकोऽबन्धकाः 3 3 अबन्धकाः 3 8 बन्धकाः अबन्धका 3 एकसंयोगिभङ्गा 4 द्विकसंयोगिभङ्गाः वेदनद्वारेतेणं मंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं वेदगा अवेदगा?, गोयमा ! णो अवेदगा वेदए वा वेदगा वा एवं०जाव अंतराइयस्स,तेणं भंते ! जीवा किं सायावेदगा असायावेदगा? गोयमा ! सायावेदए वा असातावेदए वा अट्ठ भना६॥ ते भदन्त ! जीवा ज्ञानवरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्राापि एकपत्रातायामेकवचनान्तता अन्यत्रा तु बहुवचनान्तता, एवं यावदन्तरायस्य, वेदनीये सातासाताभ्यां, ततः परन्तु बहुवचनान्तता, वेदनं चानुक्रमोदितस्योदीरणोदी रितस्य वा कर्मणोऽनुभवः / उदयश्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपणमिति। स्थापना१ सातावेदकः 1 5 सातावेदकोऽसातावेदकः 1 2 असातावेदकः 1 6 सातावेदकोऽसातावेदकाः 3 3 सातावेदकाः 3 7 सातावेदका असातावेदकः 1 4 असातावेदकाः 3 8 सातावेदकाः असातावेदकाः 3 एकसंयोगिभङ्गा 4 द्विकसंयोगिभङ्गाः
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy