SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मग्ग ५०-अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण (एतासां गाथानां व्याख्या 'णिव्याण शब्दे चतुर्थभागे 2125 पृष्ठे गता) अत्र भावना-अनादिमिथ्यात्वासंयमकषाययोगचापल्यविध्वस्ताऽऽउक्तंच त्मस्वभावानाम् इष्टानिष्टपरभावग्रहणाग्रहणरसिकत्वेन तत्प्राप्तयप्राप्ती "औत्सुक्यमात्रमयसादयति प्रतिष्ठा, रत्यरत्यशुद्धाध्यवसायमग्राना जीवानां कुतः स्वरूपमग्नता? अतः शङ्कापिलश्नाति लब्धपरिपालनवृत्तिरेव / ऽऽद्यतिचारवियुक्तावाप्तदर्शनो हि जीव शुद्धाऽऽशयः, त्रिभुवनमप्युपहतनातिश्रमापनयनाय यथा श्रमाय, मोहमहेन्धनज्वलितकर्मदहनक्वथ्यमानमशरणमवलोक्य गुणाऽऽवरणाद राज्य स्वहस्तधृतदण्डमिवाऽऽतऽऽपत्रम् / / 1 / / " इति / दुःखोद्विग्न निर्धारिततत्त्वश्रद्धानः आश्रवनिवृत्तिसंबरैकत्वप्रतिज्ञामारुह्य तस्मात् संसारः सर्वदुःखरवरूप एव, स्वाभाविकाऽऽनन्द एव सुखं, दृढीकरणार्थ पञ्चविंशतिभावनाभावितान्तरात्मा द्वादशानुप्रेक्षास्थियावत् इन्द्रियसुरखे सुखबुद्धिः तावत् सम्यग्दर्शनज्ञाने न मग्नः, इति रीकृताध्यवसायः, पूर्वकर्मनिर्जराभिनवाग्रहणाऽऽविर्भावभूतस्वरूपतत्त्वार्थवृत्तौ, अतः अध्यात्मसुखं पुद्गलाऽऽश्लेषजसुखेन नोपमीयते॥६|| संपदानुभवमग्राः सुखिनः, अत एवाऽऽगमश्रवणविभावविरतित्त्वावशमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा। लोकनतत्त्वैकाग्रताऽऽद्युपायै स्वरूपानुभवमग्नत्यम् एव कार्य, संसारे किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्रता ? ||7|| कर्मक्ले शसतततवम्वगम्य संसारोद्विग्नेन विरागमार्गानुगप्रवर्तिना शमशैत्यपुष इति- शष उपशमः रागद्वेषाभावः, तत्त्वाऽऽस्वादकत्वम् आत्मस्वरूपाऽविर्भावहेतुषु सम्यग्दर्शनज्ञानचारित्रेषु वर्तितव्यमित्यर्थः आत्मनि निर्धार्य इष्टानिष्टे वस्तुनि रागाऽऽदीनां शान्तिः, न हि रागाऽदयो ||8|| अष्ट०२ अष्ट०1 वरतुपरिणामाः, किन्तु विभावजा अशुद्धा भ्रान्तिपरिणतिः, न हि मग्गओ अव्य० (मार्गतस्) पश्चादित्यर्थे, 'मम्गओपच्छा' (SE4) पाइo पुदलाऽऽदीनां शुभाशुभपरिणतिः कस्यापि जीवस्य निमित्ता, किन्तु ना०२७४ गाथा।"अतो डो विसर्गस्य" ||8/1 / 37 // इति विसर्गस्य पूर्णगलनपारिणामिकत्वेन, अथवा-वर्णाऽदिकर्मविपाकाद्वा / तत्र डो इत्यादेशः / प्रा०१ पाद पृष्ठतः इत्यर्थे, भ०६ 205 उ०। आ० चू०। रागद्वेषकृता तु भ्रान्तिरेव / उक्तं च-"कणगो लोहो न भणइ, रामो दोसो मग्गओपडिवद्ध त्रि० (मार्गतःप्रतिबद्ध) स्था०३ ठा०२ उ० (अर्थस्तु कुणंतु मज्झ तुम / नियतत्तविलुताणं, एस अणाई अपरिणामो / / 1 / / " "पव्वजा' शब्दे पश्चमभागे ७३०पृष्ठे गतः) स्वरूपस्य स्वायत्तत्वात् स्वभोग्यत्वात् परवस्तुसंयोगवियोगाभ्या-! मग्गंतराय पुं० (मार्गान्तराय) मोक्षाध्यवप्रवृत्ततद्विघ्नकरणे स्था०४ मिष्टानिष्टतोपाधिः! एवं शमस्य शैत्यं शीतलत्वम् अतप्ततवं, तस्य पुषः' / ठा०४ उ०। पोषकस्य यस्य पुरुषस्य शमशैत्यपुषः विपुषः विन्दुमात्रस्यापि महाकथा | मग्गगामि (ण) पुं० (मार्गगामिन्) कल्याणप्रापकपथयायिनि, उत्त०५ महावार्ता, शमशैत्यबिन्दुरपि दुर्लभः, यस्य ज्ञानपीयूषे तत्त्वज्ञानाभृते अ०। यो० वि० द्वा०। सर्वाङ्गमगता तत्र तस्मिन् स्थाने किं स्तुमः किं वर्णयामः ? तस्य वर्णन | मग्गज्झयण न० (मार्गाध्ययन) भावमार्गप्रतिपादके सूत्रकृताङ्गस्यैकाकर्तुम् असमर्था, वयमिति। यो हि स्वरूपज्ञानानुभवः सः अतिप्रशस्यः। / दशेऽध्ययने, सूत्र०१ श्रु०११ अ० आ०चू०। उक्तं च - मग्गण न० (मार्गण) मार्म्यतेऽनेनेति मार्गणम् / अन्वयधर्मपालोचन"लब्भइ सुरसामित्त, लब्भइ पहुअत्तणं न संदेहो। तोऽन्वेषणे, ज्ञा०१ श्रु०२ अ० आभोगनं मार्गण मोषणमिति होकार्थाः। इक्लो नवरिन लभइ, जिणिंदवरदेसिओ धम्मो / / 1 / / उक्तं च-"आभोगणं ति वा मग्गणं ति वा मोसणं ति वा एगटुं" व्य०२ धम्मो पवित्तिरूवो, लभइ कइया वि निरयदुक्खभया / उ० / औ०। आ०चू० / मार्गणमन्वयधर्माऽलोचनं, यथा-स्थाणी निश्चेजो नियवत्थुसहावो, सो धम्मो दुल्लहो लोए।।२।। तव्ये इह वल्ल्युत्सर्पणाऽदयः स्थाणुधर्मा घटन्त इति। औ०। प्रश्नः / निअवत्थुधम्मसवणं, दुलह वुत्तं जिणिंदिआण सुहं। सद्भूतर्थविशेषाभिमुखमेव तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणे, न० "तत्थ तप्फासणभेगत्त, हुति हु केसिं च धीराणं // 3 // " वियालणं ति वा मग्गणं ति वा ईहणं ति वा एगट्ठ / आ०चू०१ अ० / भ० / अतः वस्तुस्वरूपधर्मस्पर्शनेन परमशीतीभूतानां परमपूज्यत्व- "कणओ सिलीमुहोम-गणेइसू सायओ सरो विसिहो (51)" पाइ० मेव / / 7 / / न०३६ गाथा। यस्य दृष्टिः कृपावृष्टिः, गिरः शमसुधाकिरः। मग्गणट्ठाण न० (मार्गणास्थान) जीवाऽऽदीना पदार्थाना मन्वेषणं मार्गणा, तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने / / 8 / / तस्याः स्थानान्याश्रया मार्मणास्थाना नि। गत्यादिषु, प्रव०२२४ द्वार। 'यस्येति' तस्मै शुभज्ञानध्यानमग्राय योगिने नमः, शुभं नाम शुद्धं अत्र चेय मार्गणास्थानप्रतिपादिका बृहद्वन्धस्वामित्वगाथयथार्थपरिच्छेदनं, भेदज्ञानविभक्तस्वपरत्वेन स्वस्वरूपैकत्वानुभवः, "गइ इंदिए य काए, जोए वेएकसाएँ नाणे य। तन्मयत्यं ध्यानं तत्र मनाय, तस्मै योगिने मनोवाक्कायरोधकाय, रत्न- संजम दंसण लेसा, भव समे सन्नि आहारे॥१॥" याभ्यासशुद्ध साध्यसंसाधकाय नमः। कस्य? यस्य दृष्टिः कृपावृष्टिः तत्र गतिश्चतुर्धा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगीतीति ! इन्द्रिय परम करुणावर्षिणी, यस्य गिरः वाचा समूहः शमसुधाकिरः क्रोधाऽ5- स्पर्शनरसनघ्राणचक्षुः श्रोत्रभेदात्पञ्चधा, इन्द्रियग्रहणेण च तदुपलक्षिता दिपरित्यागः शमः, स एव सुधा अमृत, तस्याः किरः किरण सेचन (यस्य) एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्यिपश्शेन्द्रिया गृह्यन्ते। कायः षोढा-पृथिव्यतेतच्छीला दृष्टिः कृपामयी वाक् शमताऽमृतमयी, तस्मै योगिने नम इति। / जोवायुवनस्पतित्रसकायभेदात्ायोगः पञ्चदशधा-सत्यमनोयोगः, असत्यमनो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy