SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ लोक 702 - अभिधानराजेन्द्रः - भाग 6 लोक रिमाधस्तनयोः ' खुड्डागपयरेसु 'त्ति क्षुल्लकप्रतरयोः-सर्वलघुप्रदेशप्रतरयोः एत्थणं ति प्रज्ञापकेनोपायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, (रुचकपर्वतस्य विष्कम्भादिः रुयग' शब्देऽस्मिन्नेव भागे 571 पृष्ठे उक्तः) यश्च तिर्यग्लोकमध्ये प्रज्ञातः ससामर्थ्यात्तिर्यग्लोकायाममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ' इत्यादि। भ०१३ श०४ उ०। तस्य चेयं स्थापना उप्पिं विसाले अहे पलियंकसंठाणसंठिए मज्झे वरवयरविग्गहिए 'त्ति दृश्यम, व्याख्या चास्य प्राग्वदिति। अनन्तरं लोकस्वरूपमुक्लम् , तत्र च यत्केवली करोति तदर्शयन्नाह- 'तंसी' त्यादि, 'अंतं करेइ 'त्ति अत्र क्रियोक्ता। भ०७श०३ उ०। चन्द्रादीनामेवार्थानामाधारभूतस्यलोकस्य स्वरूपभिधीयते / स्था०३ ठा०३ उ० किंसंठिएणं भंते ! लोए पण्णत्ते ? गोयमा ! सुपइट्टियसंठिए लोए पण्णते, हेट्ठा वित्थिन्ने मज्झे जहा सत्तमसये पढमुद्देसे. जाव अंतं करेति। (सू०४८७+) भ०१३ श०४ उ०। (10) अधोलोक क्षेत्रादिसंस्थानम् - अहोलोगखेत्तलोए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! तप्पागारसंठिए पण्णत्ते। तिरियलोयखेत्तलोएणं भंते ! किंसंठिए, पनत्ते ? गोयमा ? झल्लरिसंठिए पन्नत्ते उडलोयखेत्तलोयपुच्छा उडमुइंगागारसंठिए पन्नचे / लोए णं मंते ! किंसंठिए पन्नत्ते ? गोयमा ! सुपइट्ठगसंठिए लोए पन्नत्ते, तं जहा-हेट्ठा वित्थिन्ने मज्झे संखित्ते जहा सत्तमसए पढमुद्देसएन्जाव अंतं करेति / अलोए णं मंते ? किंसंठिए पन्नते ? गोयमा ! झुसिरगोलसंठिए पन्नत्ते। (सू०४२०) 'तप्पागारसंठिए' त्ति तप्तः-उड्डपकः, अधोलोकक्षेत्रलोकः अधोमुखशरावाकारसंस्थान इत्यर्थः, स्थापना चेयम्-A'झल्लरिसंठिए' त्ति अल्पोच्छ्रायत्वान्महाविस्तारत्वाच तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, स्थापना चात्र- 'उड्ड-मुइंगागारसंठिए' त्ति ऊर्ध्वःऊर्ध्वमुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार इत्यर्थः, स्थापना चेयम्- 'सुपइट्टमसंठिए' त्ति सुप्रतिष्ठकम्स्थापनकं तचेहा-रोपितवारकादि ग्रह्यते, तथाविधे- नैव लोकसा (8) लोकस्य महत्त्वम् - तेणं कालेणं तेणं समएणं जाव एवं वयासी-के महालए णं मंते! लोएपन्नते? गोयमा! महतिमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, दाहिणेणं असंखिजाओ, एवं चेव, एवं पञ्चच्छिमेण वि, एवं उत्तरेण वि, एवं उड्ड पिअहे असंखेजाओ जोयणकोडाकोडीओ आयाममिक्खंमेणं / (सू०४४७४) भ० 12 श०७ उ० (नास्ति कोऽपि लोकस्य एतादृशः प्रदेशः यत्रायं जीवो नजातो नमृतो वा इति 'जीव' शब्दे चतुर्थभागे 1545 पृष्ठेगतम्।) (6) लोकस्य संस्थानम् - किंसंठिए णं मंते ! लोए पन्नत्ते ? गोयमा ! सुपइट्ठगसंठिए लोए पन्नत्ते, हेहा वित्थिन्ने जाव उप्पिं उड्ड मुइंगागारसंठिए, तेसिं च णं सासयंसि लोगंसि हेट्ठा वित्थिन्नंसि जाव उप्पिं उळ मुइंगागारसंठियंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवे वि जाणइ पासइ अजीवे वि जाणइ पासइ तओ पच्छा सिज्झति जाव अंतं करेइ। (सू०२६१) 'सुपइहगसंठिए' त्ति, सुप्रतिष्ठकम्-शरयन्त्रकं तचेह उपरिस्थापितकलशादिकं ग्राह्यम् , तथाविधेनैव लोकसादृश्योपपत्तेरिति / एतस्यैव भावनार्थमाह-' हेट्ठा वित्थिन्ने इत्यादि, यावत्करणात् ' मज्झे सखित्ते / दृश्योपपत्तेरिति, स्थापना चेयम्- 'जहा सत्तमसए' इत्यादौ यावत्करणादिदं दृश्यम् ,' उप्पिं विसाले अहे पलियंकसंठाणसंठिए मज्झे वरवइरविग्गहिए उप्पिं उद्धमुइंगागारसंठिए तेसिंचणं सासयंसि लोगसि हेट्ठा वित्थिन्नसि० जाव उप्पिंउडमुइंगागारसंठियंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवे वि जाणइ अजीवे वि जाणइ तओ पच्छा सिज्झइ बुज्झइ' इत्या-दीति, ' झुसिरगोलसंठिए 'त्ति अन्तः शुषिरगोलकाकारो यतोऽ लोकस्य लोकः शुषिरमिवाभाति, स्थापना चेयम्-०भ०११श०१० उ०। (11) मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्न कारयन्नाह - के अयं लोगे? जीव चेव अजीव चेव, के अणंता लोए ? जीव चेव अजीव चेव, के सासया लोगे? जीव चेव अजीव चेव (सू०१०३) 'क' इति प्रश्नार्थः, 'अव मिति देशतः प्रत्यक्ष आसनश्च यत्र भगवता मरणादिप्रशस्तासमस्तवस्तुस्तोमतत्त्व
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy