SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ लेसा 666- अभिधानराजेन्द्रः - भाग 6 लेसा कुरुअकम्मभूमयमणुस्सा एवं चेव, एतेसिं चेव मणुस्सीणं एवं (E) लेश्यानां वर्णाधिकारः। चेव, धायइसंडपुरिमद्धे वि एवं चेव, पच्छिमद्धे वि एवं (10) विशेषतो वर्णाधिकारः। पुक्खरदीवे वि भाणियध्वं / कण्हलेसे णं मंते ! मणुस्से (11) कृष्णादिलेश्याकनारकाणां स्थित्याऽल्पमहत्तवम् / कण्हलेसं गम्भं जा (ज) णेशा?, हंता गोयमा ! जाणेजा, (12) लेश्यानां वर्णस्थानम्। कण्हलेसा मणुस्से नीललेसं गन्भं जाणेजा?, हंता गोयमा ! (13) लेश्यानां रसाधिकारः। जाणेशा० जाव सुकलेसं गर्भ जाणेजा, नीललेसा मणुस्से (14) लेश्यानां गन्धाधिकारः। कण्हलेसं गम्भं जाणेला? हंता गोयमा ? जाणेला, एवं (15) लेश्यानां गन्धाधिकारः। नीललेसा मणुस्से० जाव सुबलेसं गम्भं जाणेजा, एवं (16) लेश्यानां शीतोष्णस्पर्शाधिकारः। काउलेसेणं छप्पि आलावगा भाणियव्वा, तेउलेसाण वि, (17) लेश्यानां गतिद्वारम्। पम्हलेसाण वि, सुकलेसाण वि, एवं छत्तीसं आलावगा | (18) लेश्यानां परिणामसंख्यानिरुपणम्। माणियव्वा, कण्हलेसा इत्थिया कण्हलेसं गम्भं जाणेजा ?, (19) लेश्यानां त्रिस्थानकावतारः / हंतागोयमा! जाणेजा, एवं एते विछत्तीसं आलावगा भाणियव्वा (20) लेश्यानां प्रदेशाः। कण्हलेसाणं भंते ! मणुस्से कण्हलेसाए इत्थियातो कण्हलेसं (21) लेश्यानां स्थानानि। गन्मं जाणेजा ?, हंता गोयमा ! जाणेजा० एवं एते छत्तीसं (22) का लेश्या कियत्कालं तिष्ठति। आलावगा, कम्मभूमगकण्हलेसे णं भंते ! भणुस्से कण्हलेसाए (23) लेश्यास्थानानामल्पबहुत्वम् / इत्थियाए कण्हलेसंगम्भ जाणेजा?,हंता गोयमा ! जाणेजा, (24) लेश्यानामायुरिम् / एवं एते छत्तीसं आलावगा भाणियव्या, अकम्मभूमयकण्हलेसा (25) लेश्यानां परस्परपरिणामनिरुपणम्। (26) मनुष्यादिगतलेश्यासंख्यानिरुपणम् / मणुस्सा अकम्मभूमय कण्हलेसाए इत्थियाए अकम्मभूमयकण्हलेसंगम जाणेशा?,हंता गोयमा! जाणेजा, नवरं चउसु लेस्सापरिणाम पुं० (लेश्यापरिणाम) जीवानां लेश्यापरिणतौ, प्रज्ञा० 13 पदा स्था०1 लेसासु सोलस अलागवा, एवं अंतरदीवगाण वि। (सू०२३२) लेस्सामिताव पुं० (लेश्याभिताप) तेजसोऽभितापे, भ०८ श० 8 उ०। 'कइणं भंते! लेस्साओपन्नत्ताओ' इत्यादि, सुगमम् उद्देश कपरिसमाप्ति लेस्सि (ण) त्रि० (लेश्यिन्) लेश्या विद्यते येषां ते लेश्यिनः / यावत्, नवरमुत्पद्यमानो जीवो जन्मान्तरे लेश्याद्रव्याण्यादायोत्पद्यते शिखादेराकृतिणत्वादिन् प्रत्ययः। लेश्यावति, बृ०१ उ०१ प्रक०। तानि च कस्यचित्कानिचिदिति। कृष्णलेश्यापरिणतेऽपिजनके जन्यस्य लेह पुं० (लेख) लेखनं लेखः। "ख-ध-थ-ध-भाम्" // 1187 / / विचित्रलेश्यासंभवः, एवं शेषलेश्यापरिणतेऽपि भावनीयम॥ प्रज्ञा०१७ इतिखस्य हः / प्रा०। अक्षरविन्यासे, स०७२ सम०। आ० चू०। प्रव०। पद 6 उ०। (ध्यानिनां लेश्याः 'रुद्दज्झाण' शब्देऽस्मिन्नेव भागे 568 आ० म०। बृ०। ज्ञा०। लिपिपरिज्ञाने, नं० तद्विषये कलाभेदे, जं०२ पृष्ठे उत्काः / ) किरणे,ज्ञा०१श्रु०६अ०॥ तेजसि, भ०१४ श०६ उ०। वक्ष०ा लिख्यते इति लेखः / ग्रन्थे, आव०३ अ०। देहवर्णसुन्दरतायाम्, जी०३ प्रति० 4 अधि०। 'अंतमुहूत्त ठिईओ, लेह (लिक्ख) गन० (लेख्यक) व्यवहारादिसम्बन्धानि पत्रचये, प्रव० तिरियनराणं हवंति लेसाओ' एवं युगलिनामपि तथैव लेश्यास्थिति 38 द्वार। कालोऽन्यथा वेति?, प्रश्नः, अनोत्तरम् युगलानिमप्यन्यतिर्यड्मनुष्य लेहड-देशी-- लम्पटे, दे० ना०७ वर्ग 25 गाथा। वदान्तमौहूत्तिों लेश्यास्थितिकालोज्ञेयः, प्रज्ञापनावृत्त्यादिष्वविशेषेण लेहणा स्त्री० (लेखना) सत्पुस्तकेषु अक्षरविन्यसने, "तथा सिद्धान्ततथाऽभिधानादिति // 60 // सेन०२ उल्ला० / माश्रित्य, विधिना लेखनादि च / " द्वा० 21 द्वा०। विषयसूची लेस्सागइस्त्री० (लेश्यागति) तिर्यड्मनुष्याणां कृष्णादिलेश्या द्रव्याणि (1) लेश्यानिक्षेपः। संप्राप्य तद्रूपादितया परिणमतीति लेश्यागतिः / गतिभेदः, प्रज्ञा० (2) लेश्यासंख्या। १६पद। (3) नैरयिकादीनां लेश्याः / लेस्साणुवायगइ स्त्री० (लेश्यानुपातगति) लेश्याया अनुपातो ऽनुसरणं (4) असुरकुमारादीनां, देवानां च लेश्याः / तेन गतिर्लेश्यानुपातगतिः। गतिभेदे, प्रज्ञा०१६ पद। (5) कृष्णादिलेश्यावन्तः केऽल्पर्द्धिकाः के महर्द्धिकाः। लेहना-स्त्री० आस्वादने, कल्प०१ अधि०१क्षण। (6) कृष्णलेश्यां प्रणिधाय अवधिना कियत्क्षेत्रां पश्यति। लेहणी स्त्री० (लेखनी) लेखनसाधने, (कलमे) रा०! (7) का लेश्या कतिषु स्थानेषु लभ्यते। लेहसालास्त्री० (लेखशाला) अक्षरविन्यसनशिक्षणशालायाम्, आ० चू० (8) का लेश्या केन परिणामेन परिणमति। १अ०॥
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy