SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ लेसा 693 - अभिधानराजेन्द्रः - भाग 6 लेसा शत् 'मुहूत्तमभहिये' त्ति प्राग्वन्मुहूर्ताभ्यधिकानि सागरोपमाण्युत्कृष्टति गम्यते अस्याश्च लान्तकाभिधानषष्ठदेवलोकात्प्रभृति यावत्सर्वार्थसिद्धस्तावत्संभवः, अनौवैतावदायुषः सद्भाव इति कृत्येति पञ्चदशसूत्रार्थः / उत्त०३४ अ०॥ (23) संप्रति अल्पबहुत्वमाहएएसि णं भंते ! कण्हलेस्साठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्वट्ठयाए, पएसट्ठयाए, दवट्ठपएसठ्ठयाए, कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्साठाणा दव्वट्ठयाए जह नगा नीलले साठाणा दव्वयट्टयाए असंखेनगुणा जहन्नगा कण्हलेसाठाणा दवट्ठयाए असंखेजगुणा जहन्नतेउलेसाठाणा दध्वट्ठयाए असंखेज्जगुणा जहन्नगा पम्हलेसाठाण दव्वट्ठयाए असंखेजगुणा जहन्नगा सुक्कलेसाठाणा दव्वट्ठयाण असंखेनगुणा पएसट्टयाए सव्वत्थोवा जहन्नगा काउलेसाठाणा पएसट्ठयाण असंखे० जहन्नगा नीललेसाठाणा पएसट्ठयाए असंखेनगुणा जहन्नगा कण्हलेसाठाणा पएसट्टयाए अखेजगुणा जहनतेउलेस्साठाणा पएसट्टयाए असंखेनगुणा जहन्नगा पम्हलेसाठाणा पएससट्टयाण असंखेजगुणा जहन्नगा सुक्कलेसाठाणा पएससट्ठयाए असंखेज्जगुणा / / दव्वट्ठपएसट्टयाए सम्वत्थोवा जहन्नगा काउलेसाठाणा दव्वट्ठयाए जहन्नगा नील लेसाठाणा दव्वट्ठयाए असंखेज्जगुणा / एवं कण्हलेसाठाणा तेउले साठाण पम्हलेसाठाणा जहन्नगा सुक्कलेसाठाणा दवट्ठयाण असंखेजगुणा जहन्नएहिंतो सुक्कलेसाठाणे हिंतो दव्वट्ठयाए जहन्नकाउलेसाठाणा पएसट्टयाए असंखेज्जगुणा एवं० जाव सुक्कलेस्साठाणा। एतेसि णं कण्हलेस्साठाणाणं०जाव सुक्कलेस्साठाणाण य उक्कोसगाणं दव्वट्ठयाए पएसट्ठयाए दवट्ठ पएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा उक्कोसगा काउलेस्सा ठाणा दव्वट्ठयाए उक्कोसगानीललेसाठाणा दय्वट्ठयाए असंखेन गुणा, एवं जहेव जहन्नगा तहेव उक्कोसगा वि नवरं उक्कोस त्ति अमिलावो। एतेसि णं मंते ! कण्हलेस्साठाणाणं०जाव सुक्क लेस्साठाणाण य जहन्नउकोसगाणं दव्वट्ठयाएपएसट्ठयाए दवट्ठ पएसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्सा ठाणा दवट्ठयाए जहन्नया नीललेसाठाणा दट्वट्ठयाए असंखेज्जगुणा। एवं कण्हतेउपम्हलेसट्ठाणा जहन्नगा सुक्कले सट्ठाणा दवट्ठयाए असंखेज्ज गुणा जहन्नएहिंतो सुक्कलेसहाणेहिंतो दवट्ठयाए उक्कोसा काउलेसट्ठाणा दय्वट्ठयाए असंखेजगुणा उक्कोसानीललेसटाणा दवट्ठयाए असंखेजगुणा एवं कण्हतेउपम्ह०उकोसा सुक्कलेसाठाणा दव्वट्ठयाए असंखेजगुणा। पएसट्टयाएसम्वत्थोवाजहन्नगा काउलेस सट्ठाणा पएसट्ठयाए जहन्नगानीललेसट्ठाणा पएसट्टयाए विभाणियव्वं, नवरं पएसट्ठयाएत्ति अमिलावविसेसो, दवट्ठपएसट्टयाए सव्वत्थोवा जहन्नगा काउलेसट्ठाणा दव्वट्ठयाए जहन्नगा नीललेसट्ठाणा दट्वट्ठयाए असंखेजगुणा एवं कण्हतेउपम्ह जहन्नया सुकलेसट्ठाणा दव्वट्ठयाए असंखेज्जगुणा, जहन्नएहितो सुकलेसाठाणे हिंतो दवट्ठयाए उक्कोसो काउलेसाठाणा दवट्ठयाए असंखेज्जगुणा उक्कोसा नीललेस्सट्ठाणा दध्वसट्ठयाए असंखेजगुणा एवं कण्हतेउपम्ह ०उकोसगा सुक्कलेसहाणा दवट्ठयाणा असंखेज्जगुणा उक्झोराए हिंतो सुकलेसहाणे ०दव्वट्ठयाए जहन्नगा काउलेसट्ठाणा पएस ट्ठयाए अणंतगुणा, जहन्नगा नीलले सट्ठाणा पएसट्टयाए असंखेन्ज गुणा एवं कण्हतेउपम्ह०जहन्नगा सुक्कलेसट्ठाणा असंखेजगुणा, जहन्नएहिंतो सुक्कलेसाठाणे हिंतो पएसट्टयाए उक्कोसगा काउले साठाणा पएसठ्ठयाए असंखेनगुणा उक्कोसया नीललेसाठाणा पएस द्वयाए असंखेजगुणा, एवं कण्हतेउपम्ह०उकोसया सुक्क लेसाठाणा पएसट्ठयाए असंखेनगुणा। (सू० 230) 'एएसिणं भंते?' इत्यादि, इह त्रीणि अल्पबहुत्वानि, तद्यथा-जघन्यस्थानविषयम्, उत्कृष्टस्थानविषयम्, उभयस्थानविषयं च। एकैकमपि त्रिविधम्, तद्यथा-द्रव्यार्थ तया प्रदेशार्थतया उभयार्थतया च / तत्रा जघन्यस्थानविषये द्रव्यार्थतायां प्रदेशार्थतायां च प्रत्येक कापोतनीलकृष्णतेजः- पद्मशुल्कलेश्यास्थानानि क्रमेण यथोत्तरमसंख्येयगुणानि वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनील कृष्णतेजः पदाशुल्कलेश्यास्थानानि क्रमेण यथोत्तरमसंख्येय गुणानि वक्तव्यानि, ततः शुक्ललेश्यास्थानानन्तरं प्रदेशार्थतया कापोतलेश्यास्थानानि अनन्तगुणानि वक्तव्यानि, तदनन्तरं नीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण प्रदेशार्थतया यथोत्तरमसंख्येयगुणानि, एवमुत्कृष्टान्यपि स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिन्तयितव्यानि, तथा चाऽऽह-'एवं जहेव जहन्नगा तहेव उदोसगा वि नवरमुझोस त्ति अभिलावो' इति। जघन्योत्कृष्टस्थानसमुदाय विषये त्वल्पबहुत्वे प्रथमतो जघन्यानि द्रव्यार्थतया कापोतनी लकृष्णतेजः पदाशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसंख्येयगुणानि वक्तव्यानि, तदनन्तरं जघन्यशुक्ल लेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानिक्रमेण द्रव्यार्थतथैव यथोत्तरमसंख्येयगुणानि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy