SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ लूहसीवि 662 - अमिधानराजेन्द्रः - भाग 6 लेव उ०। लूहजीवि (ण) पुं० (रुक्षजीविन) रुक्षेण-तैलादिवर्जितेन जीवितुं (से किंतं तेणसुहमे) अथ कानितत्, लयनम्-आश्रवः सत्वानां, यत्र शीलमस्येति, निस्नेहभोजिनि आभिग्रहिकेसाधौ, स्था०५ ठा०१ उ०। कीटिकाद्यनेकसूक्ष्मसत्वा भवन्ति तल्लयनं सूक्ष्मबिलानि, गुरुराहलूहवित्ति पुं० (रुक्षवृत्ति) वल्लचणकादिभिवर्तनशीले आभिग्रहिके (लेणसुहुमे पंचविहे पण्णत्ते) सूक्ष्मविलानि पञ्चविधानि प्रज्ञप्तानि (तं साधौ, दश। जहा) तद्यथा (उत्तिंगलेणे 1 भिंगुलेणे 2 उज्जुए 3 तालमूलए 4 संबुक्कावट्टे लूहाहार पुं० (रुक्षाहार) रुक्षं तैलादिवर्जितम् आहारयति रुक्षो वा आहारो नामं पंचमे) उत्तिङ्गा-गर्दभाकारा जीवस्तेषां बिलंभूमौ उत्कीर्ण गृहम् यस्य स तथाविधे आभिग्राहिक साधौ, स्था०५ ठा०१ उ०। उत्तिङ्गलयनम् 1, भृगुः-शुष्कभूरेखा जलशोषानन्तरं जलकेदारादिषु लूहिय न० (रुक्षित) विरुक्षिते, ओ०। निर्जलीकृते, कल्प० 1 अधि०३ स्फुटिता दालिरित्यथः 2, सरलं बिलम् 3, तालमूलाकारम्-अधः पृथु उपरिच सूक्ष्म बिलं तालमूलम् 4, शम्बुकावत-भ्रमर गृहं नाम पञ्चमम, क्षण। 5, (जे छउमत्थेणं .जाव पडिलेहियव्वे भवइ) यानि छद्मस्थेन यावत् ले धा० (ला) आदाने, "स्वराणां स्वराः" / 84 / 238 // इत्या कारस्थाने प्रतिलेखितव्यानि भवन्ति (सेतंलेणसुहमे) तानि सूक्ष्मबिलानि। कल्प० एकारः। लेइ। लाति: प्रा०४ पाद / 3 अधि०६ क्षण / कीटिकामगरादिके, सूक्ष्मभेदे, स्था० 10 ठा०३ लेक्खविहाणन० (लेख्यविधान) लेख्यविधौ, प्रज्ञा० 1 पद। लेच्छहपुं०(लेच्छकिन्) क्षत्रियविशेषे, सूत्रा०१श्रु०१३ अ०ालेच्छकि लेच्छारिय-देशी, खरण्टिते, बृ०१ उ० 1 प्रक०। जातीयेषु कोशलदेशस्य राजसु, कल्प० 1 अधि०६क्षण / भ०। लेप्पकम्म न० (लेप्यकर्मन्) लेप्यपरिज्ञानात्मके कलाभेदे, कल्प०१ ज्ञा० / औ०। अधि०७ क्षण। लेज्झ त्रि० (लेह्य) मधुशिखरिणीप्रभृतिषु आस्वाद्यरसेषु, ज्ञा०१ श्रु० लेप्पकार पुं० (लेप्यकार) लेप्यकरणशिल्पिनि, अनु०। 17 अ०। लेप्पपुत्तलिया स्त्री० (लेप्यपुत्तलिका) लेप्यकर्मनिर्मित्तायां पुत्तलिले पुं० (लेष्ट) प्रस्तरे, प्रश्न०३ आश्र० द्वार। पाषाणे, कल्प०१अधि० कायाम्, अनु०। ६क्षण। (लेष्टुकदृष्टान्तः 'थीणद्धि' शब्द चतुर्थभागे 2412 पृष्ठे गतः) | लेलु पुं० (लेष्टु) लोष्टे, सूत्रा०२ श्रु०१ अ०। कपाले, आचा० 1 श्रु०६ लेडुअ-देशी-लोष्ठके, दे० ना०७ वर्ग 24 गाथा। "लेडुओ लो?" अ०३ उ०। पृथिवीशकले, आचा०२ श्रु०१चू०१ अ०५ उ०। पाइ० ना० 153 गाथा। लेवपुं० (लेप) मृल्लेपनादिश्लेषे, दश०५ अ०१ उ० / उपचये, उत्त० लेडुक्क- देशी-लम्पटे, लोष्ठे च / दे० ना०७ वर्ग 26 गाथा। 8 अ०। बृ०॥ लेढिअ-देशी-स्मरणे, दे० ना० 7 वर्ग 25 गाथा। अधुना लेपद्वारमाहलेढुक्क पुं० (लेष्टुक) लोष्टके, दे० ना०७ वर्ग 24 गाथा।''लेढुक्को लेड्डओ' अप्पत्ते अकहित्ता, अणहिगया परिछणे य चउगुरुगा। पाइ० ना०। दोहि विगुरु तवगुरुगा, कालगुरु दोहि वी लहुगा / / 477|| लेण-लयन-न० स्थाने, वसतिरुपे (दश० 8 अ०) शैलगृहे, प्रश्न०६ तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः तद्यथा-तपोगुरुका:-कालसंव० द्वार। मयगृहे, प्रश्न०३ आश्र०द्वार। पद्धत निकुट्टितगृहे, प्रश्न० गुरुकाश्च। अथ प्राप्तेऽपि श्रुते तदमर्थकथ यित्वा कथनेऽधिगतस्तदर्थो १आश्र० द्वार। गृहे, स्था०६ ठा०३ उ०। कल्प०। उत्कीर्णपर्वतगृहे, न वेत्यपरिज्ञाय अधिगतमपि सम्यक् अद्दधाति न वेत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथनेऽनधिगमेऽपरीक्षणेच तस्य प्रायश्चितं चत्वारो भ०५ श०७ उ०। आश्रये, स्था०८ ठा०३ उ० / गुहायाम्, उत्त०२ लघुकाः, द्वाभ्यां लघवः। तद्यथा-तपोलघुकः, काललघुकश्च। यत एवं अ०। सूत्र०। प्रायश्चित्तमाज्ञादयश्च दोषामस्तस्मात्सूत्रो प्राप्ते तत्रापि कथिते तत्राप्यलेणजभयपुं० (लयनजृम्भक) जृम्भन्ते-विजृम्भन्ते स्वच्छन्द चारितया धिगते स परीक्ष्य लेपस्यानयनाय प्रेषणीयः, एष लेपस्य कल्पिकः / चेष्टन्ते ये ते जृम्भकाः-र्तिग्लोकवासिनो व्यन्तरदेवाः (भ०) लयनम् अञ्जकालियलेवं, वयंति अवियाणिऊण सब्भावं। गृहम्, लयनाविभागेन जृम्भको देवः लयनजृम्भकः / जृम्भकदेवभेदे, ते व तब्वा लेवो, दिट्ठो तेलोकदंसीहिं / / 47|| भ०१४ श०८ उ०। केचित्प्रवचनस्य सद्भावम् - रहस्यम् अविदित्वा - अविज्ञाय अद्यलेणभोग पुं० (लयनभोग) चित्रशालाद्यावास-नवनवाभोगे, औ०। कालिकं लेपं पात्रस्य वदन्ति न एष पात्रस्य लेपः सर्वहरुक्तः किं लेणसुहुम न० (लयनसूक्ष्म) लयनम् - आश्रयः सत्वानाम्, यत्रा त्वद्यकल्पे-अधुनातनसूरिभिः प्रवर्तितः, ते वक्तव्याः, दृष्टः खलु पात्रस्य कीटिकाद्यनेकसूक्ष्मसत्वा भवन्ति तल्लयनम् / सूक्ष्मविले, स्था०।। लेपः त्रैलोक्यदर्शिभिः। से किं तं लेणसुहुने ? लेणसुहुमे पंचविहे पण्णत्ते, तंजहा-उत्तिंगलेणे 1 एनामेव गाथां व्याचिख्यासुः प्रथमतः पूर्वार्द्ध व्याख्यानयन् लेपस्य भिंगुलेणे 2 उज्झुए 3 तालमूलए 4 संवुक्कावट्टेनामपंचमे 5 / जे छउमत्थेणं जिनानुपदिष्टत्वं भावयतिजाव पडिलेहियव्वे भवइ, से तं लेणसुहुमे॥७॥ आया-पवयण-संयम-उवघाओदीसईजओ तिविहो।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy