________________ लिंग .. 657 - अभिधानराजेन्द्रः - भाग 6 लिंगकम्प प्रतीत्य-आश्रित्योपलक्षणत्वाद्विशिष्ट वेत्यपिद्रष्टव्यम्। एतद्राथयेत्यर्थः। तामेवाहलिंगत्थस्स उ वजो,तं परिहरओ व मुंजओ-वादि। जुत्तस्स अजुत्तस्स व, रसावणो एत्थ दिलुतो // 5 // लिङ्गस्थस्य-रजोहरणादिवतः तुरवधारणे, स च व्यवहितो वर्त्यः स चैवं वर्ण्य एव-परिहरणीय एव आधाकर्माद्याहारः शय्यातरस्याधाकम्ादिकं तस्य स्वयं परिहरतो-वर्जयतो भुजानस्य-आसेवतः चापीति समुचये, युक्तस्य वा अयुक्तस्य वा वक्ष्यमाणनीत्या वा समुच्चये, रसायणः कल्पपालहट्टोऽत्र दृष्टान्तः / इहोदाहरणं यथाहि-कस्मिंश्चिदेशेऽपि रजोहरणादिध्वजः परिध्वजः क्रियते, ततस्तं दृष्टवा सुखेनैव ब्राह्यणादयस्तं वर्जयन्त्येव तत्रापि रजोहरणादिध्वजतुल्यं योज्यमिति गाथार्थः। तामेव गाथां किञ्चिद् व्याख्यातुकाम आह - वक्खाणं एयाए, तत्थ पुण जुतस्स संजमगुणेहिं। अजुयस्स उतेहिं वि य, इय लिंगुवजीणियो भणियं // 6 // व्याख्यानम्-विवरणम् एतस्याः-पूर्वोक्तगाथायाः तत्रपुनः-कल्पग्रन्थे युक्तस्य-सहितस्य संयमगुणैः-क्षान्त्यादिभिः अयुत्कस्य असहितस्य तुः पूरणे, तैरेवं क्षान्त्यादिभिरिति इत्थं लिङ्गोपजीविनः-साधुवेषधारकस्य भणितमुक्तमिति गाथार्थः। व्यतिरेकमाह - जइ लिंगमप्पमाणं, हविज तो तस्स अविरयस्सेव। सिज्जायरम्म चिन्ता, आहाकम्मेव का जइणो / / 7 / / यदि लिङ्गम-वेषोऽप्रमाणम्-अकारणं भवेत्-जायेत्, ततस्तस्य-- लिङ्गजीविनोऽविरतस्येव-मिथ्यादृष्टरिव शय्यातरे वसतिदातरि आधाकर्मणि वा प्रतीते, वा-समुच्चये, चिन्ता तद्वत्कव्यतारुपा का ?, न काचित् यतेः-साधोरिति गाथार्थः।। इति स्थिते जीवोपदेशमाह - तम्हा एवं देससु, रे जिय ! धम्मत्थ अप्पणो एवं / सव्वाणं सुत्ताणं, विसयविभागो दुहुन्नेओ||८|| तस्मादेवम्-पूर्वोक्तमक्रमेण आदिश-कथय रे जीव ! भो प्राणि न ! धर्मार्थ --वृषनिमित्तमात्मनः स्वस्य एवम्-उक्तवत् सर्वेषां समस्तानां सूत्राणां विषयविभागो-यथावस्थितरुपो दुःखोन्नेयः कृच्छ्रबोध्य इतिगाथार्थः / वेषोऽप्रमाणमिति कथन विचारस्रयस्त्रिंशोऽधिकारः / जीवा०३३ अधि०। लिंगकप्य पुं० (लिङ्गकप्प) लिङ्गसामाचार्याम्, पं० भा०। ........................."एत्तो वोच्छामि लिंगकप्पं तु। तहि यं तु लिंगकप्पो, इणमो जिणकप्पे भवती तु॥ रुढणकक्खणिगिणो, मुंडो दुविहोवही जहण्णेसिं। एसो तु लिंगकप्पो, णिव्वाघातेण णेयव्वो।। * स्यहरणं मुहपोत्ती, संखेवेणं तु दुविह उवहीओ। वाघातो कितलिंगो, अरिसपमेहे य कडिपट्टो॥ दुविहा अतिसेवा विय, तेसि इमे वणिता समासेणं / बाहिरअभिंतरगा, तेसि विसेसं पवक्खामि / / बाहिरगो सरीरस्स, अतिसेसो तेसिमो उ बोधव्वो। अच्छिद्दपाणिपाता, वइरोसभसंघयणधारी॥ अभिंतरमतिसेसो, इमो उ तेसिं समासओ भणिओ। उदही विव अक्खोमा, सूरो इव तेयसा जुत्ता। अव्वावण्हसरीरा, वतिगंधो ण भवति सरीरस्स। खतमवि ण कुत्थ तेसिं, परिकम्मंण वि य कुव्वंति // पाणिपडिग्गहधारी, एरिसया णियमसो मुणेयवा। अतिसेसावोच्छामि, अण्हे विसमासतो तेसिं।। दुविहोऽतिसेसो तेसिं, णाणातिसओ तहेव सारीरो। णाणातिसओ ओहि, मणपज्जव तदुभयं चेव / / आमिणिबोहियणाणं, सुयणाणं चेवणाणमतिसेसो। तिवली अभिण्ण बच्चा, एसो सारीरमतिसेसो॥ रयहरणं मुहपोत्ती, जहण्णो वहि पाणिपत्तियस्सेसो। उकोस तिण्ह कप्पा, रयहरणमुहपोत्ति पणगं तु / / उवट्ठा पडिवग्गहीणं, जहन्नमुक्कोसो होति बारसहा। तेसिं विइयाणिं विय, अतिरोगायातणिजोगो॥ उवट्ठाण घंसणम-ज्जणायणहणयदंतसोभाए। एते उवघाता खलु, भयंति जिणलिंगकप्पस्स / / उवट्टणादियांति, उवगरणं चेव थेरकप्पीणं / भइयव्वो लिंगकप्पो, गेलण्हादीहि कोहि / / कञ्जम्मि गिलाणादिसु, उवट्टमाइय अणुण्हाता। दुगुणो चउग्गुणो वा, कारणतो होति उवहीओ।। रुदणकक्खणयणो, मुंडो दुविहोवही समासेणं / एसो तु लिंगकप्पो, कारणवचासि अण्हतरो।। लोए खुरकत्तरी य, मुंडं तिविहं तु होति थेराणं / असिवादिकारणेहिं, कज्जविवज्जो सलिंगस्स।। णिरुवहतलिंगभेदे, गुरुगा कप्पति य कारणे जाते। गेलण्हरोगलोए, सरीरवेजा वडियमादी।। वासत्ताणेण वि हु, भेदो लिंगस्स तं अणुण्हातं। चाउम्मासुकोसं, सत्तरिराइंदिय जहण्णं // एयं तु दय्वलिंग, भावे समणत्तणं तु णायध्वं। . को उवणे दय्वलिंगे, भण्णति इणमो सुणसु वोच्छं // सकारवंदणणमं-सणा य पूजा य लिंगकप्पम्मि। पत्तेयबुद्धमादी, लिंगे छउमत्थतो गहणं / / वत्थासणसक्कारो, वंदण अत्भुट्टणं तु नायव्वं / पणिवाते तु नमसण-संतगुणकित्तणं पूया / / दट्ठण दवलिंग, कुव्वंते ताणि इंदमादी वि। लिंगम्मि अविजंते, णणज्जती एस विरओ त्ति॥ कहिंतो साहुलिंगेणं, धमंतो संजतो भवे / अलिंगं चेत्ति तं कीस, जाणंतो ण करे तुमं / /