SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ लहुत्थाण 653 - अभिधानराजेन्द्रः - भाग 6 लहुसीहणि० लहुत्थाण न० (लघूत्थान) अल्पोत्थाने, "लघूत्थानान्य विनानि, | | लहुस त्रि० (लघुस्व) लघुः स्व आत्मा यस्य सः लधुरतः। सम्भवत्साधनानि च / कथयन्ति पुरः सिद्धि, कारण न्येव कर्मणाम् | अल्पस्वरूपे, 01 श्रु०२ अ०। ईषदल्पे, स्तोके, नि० चू०२ उ०। 12|| संघा०१ अधि०२ प्रस्ता०। लहुसग त्रि० (लहुराग) स्तोके, व्य०२ उ० / लघुस्वभावयुत्ते, भ०६ लहुदक्खोववेय म० (लघुदाक्ष्योपपेत) लघु-शीघ्र दाक्ष्यं चातुर्य श०३३ उ०। लहुस्सगे नाम ववहारे पट्टवियब्वे सिया। नि० चू०२ उ / तनोपपेतः / अविलम्बितचातुर्यतया कार्यकारिणी, उत्त०१ उ०। लहुसीहनिक्कीलिय न० (लघुसिहनिष्क्रीडित) स्वनामख्याते तपसि, लहुदारुन (लघुदारु) लघुकाटे, "लघुदारु किलिंब पाइ० ना०२२६ प्रव०। गथा। लघुसिंहनिष्क्रीडितं तपः प्रतिपादयितुमाहलहुपरकम धु० (लघुपराक्रम) ईशानेन्द्रदेवस्य पदात्यनीकाधिपती. स्था० इग दुग इग तिग चउ तिग, दुग पण चउ छक्क पंच सत्त छगं। 5 ठा०१ उ०। अडग सत्तग नवगं, अट्ठग नव सत्त अद्वेव।।१५२६।। लहुपययणसार पुं० (लघुप्रवचनसार) श्रीहेमचन्द्रसूरिशिष्य श्रीचन्द्र- छग सत्तग पण छक्कं, चउ पण तिण चउर दुग तिगं एगं / सुरिविरचिते साध्वाहारभेदज्ञानार्थे प्रकरणग्रन्थे, "रइयं पगराणमेग, दुग एक्कग उपवासा, लहुसीहनिकीलियतवम्मि।।१५३०।। मुणीणमाहारभयनीणड / सिरिसिरिचन्दमुणिदण हेमसूरीण सिस्सेण" अनन्तरवक्ष्यमाणमहासिंहनिष्क्रीडितापेक्ष्या लघु हरवं सिंहस्य ल०प्र० निष्क्रीडितमिदमित्यर्थः, सिंहनिष्क्रीडितं तदिव यत्त पस्तत्सिंहलहुफासणाम न० (लघुस्पर्शनामन) स्पर्शनामभेदे, यदुदयात् जन्तु निष्क्रीडितमिति, सिंहो हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति, शरीरमर्व तूलादिवल्लघु भवति। कर्म०१ कर्म०। एवं यत्र तपस्यतिक्रान्ततपोविशेष पुनरासे व्यागेतनं प्रकरोति तत लहुबुद्धिरपी० (लघुबुद्धि) शीघ्रक्रियाकरणाध्यवसाये, कल्प०१ अधि० सिंहनिष्क्रीडितमिति, एतस्य चैवं रचना-एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादयः एकान्ताः, ततश्च द्वयादीनां ७क्षण। नवान्तानामग्रे प्रत्येक मेकादयोऽष्टान्ताः स्थाप्यन्ते, ततोनवाद्येकान्तलहुभूय पुं० (लघुभूत) लघुभूतो अनुपधित्वेन गौरवत्यागेन च लधुरुष प्रत्यागत पड़ क्तावष्टादीनां द्वयन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्ते साधी, स्था० 6 टा०३ उ०।मोक्षे, संयमे च। आचा० 1 श्रु०३ अ०२ उ०। इति / अयमर्थ:- प्रथममेक उपवासकः, ततः-पारणकम्, एव मन्तरा लहुभूयगा (का) मि (न) पु० (लघुभूतगामिन्) लघुभूतो मोक्षो संयमो सर्वा पारणकं ज्ञेयम्, ततो-दौ, ततएकः, ततस्त्रय उपवासाः, ततो द्वौ, वा तं गन्तु शीलमस्येति लघुभूतगामी। लघुभूतं वा कामयितुं वा शीलम ततश्चत्वारः, ततस्त्रयः, ततः पञ्च, ततः-चत्वारः,ततः-षट्,ततःम्येतिलघुभूतकामी। मुमुक्षौ, संयते च / आचा०१ श्रु० 3 अ०२ उ०। पञ्च, ततः-सप्त, ततः-षट्, ततः-अष्टौ, ततः-सप्त, ततो-नय, ततःलहुभूयविहारि पु० (लघुभूतविहारिन् ) लघुभूतो वायुः वायुभूतो अरी. ततो-नव, ततः- सप्त, ततः-अौ, ततः-षट्, ततः-सस, ततःप्रतिबद्धतया विहारोऽस्यास्तीति लघुभूतविहारी। कचिदप्य प्रतिवाद पञ्च, तत:-पट, ततः-चत्वारः, ततः--पञ्च, ततः यः, ततः-- विहारिणि, दश० 4 अ०। चत्वारः, ततो-दो, ततः-त्रयः, ततः-एक इति, एते लघुसिंह निष्क्रीलहुमच्छ पुं० (लघुमत्स्य) लघुमीने, "कडुयाला कुंधरा यलहु भच्छा" डिले तपस्युपवासाः। पाइ०1०१२८ गाथा। अथोपवासादिवसानां पारणकदिनानां च संख्यामाह - लहुय त्रि० (लघुक) अल्पे, सूत्रा०२ श्रु०२ अ०। 'छुई भडह लहुयं'' चउपन्नखमणसयं, दिणाण तह पारणाणि तेत्तीसं / पाइ० ना० 171 गाथा। ऊर्ध्वगमनस्वभावे धूमादौ, स्था० १०टा०३ इह परिवाडिचउको, परिसदुगं दिवस अडवीसा / / 1531 / / उ०। सत्वसारवर्जित तुच्छे, प्रश्न०२ संव० द्वार। लधुसिंहनिष्क्रीडिते तपसि क्षमणदिनानाम्-उपवासादिव साना लहुयत्तन० (लघुकत्व) गौरव विपरीते, भ०१९०६ उ०पलाधवे, पञ्चा० शलगेकं चतुःपञ्चाशदधिक, तथाहि-द्वे नवसंकलने, ततः-एका 45, 17 विव० / (जीवा लधुकत्वं गुरुत्वं वा कथं गच्छन्तीतित कम्म' शब्दे पुनः 45, अष्टसंकलना चैका 36, सप्त संकलनाऽप्येवैका 28, सर्वमीलने तृतीयभागे 332 पृष्ठे गतम्) ('आउलीकरण' शब्दे द्वितीयभागे लघुकत्वं च यथोक्ता संख्या भवति 154, तथा पारणकानि कायरिवंशत् तदेवं जीवाः कथं गच्छन्तीत्युक्तम्) सर्वदिनसंख्या 187, तथा च- षण्मासाः सप्तदिनाधिका भवन्ति, तच लहुया रत्री० (लघुता) लघोर्भायो लघुता / लघुत्वे, व्य० 1 उ० / तपः परिपाटीचतुष्टयेन क्रियते, तत एतेषु चतुर्गुणितेषु द्वे वर्षे अष्टा स्तोकतायाम्, आ० म०१ अ०। त्रीन्द्रियजीवभेदे, प्रज्ञा० 1 पद। विंशतिदिनाधिके भवतः। लहुवित्तिपरिक्खेव पुं० (लघुवृत्तिपरिक्षेप) लघुवृत्तिः परिक्षेपोऽ स्येति अथ परिपाटीचतुष्टयेऽपि प्रत्येकं पारणस्वरुपं निरुपयति .. लघुवृत्तिपरिक्षेपः / अल्पाहारे, आचा०१ श्रु० 8 अ०१ उ०। विगईओ निव्विगइये , तहा अलेवाडयं च आयामं / लहुवी स्त्री० (लघ्वी) "नन्वीतुल्येषु // 8 / 2 / 113 / / इति अन्तव्यञ्जनात् परिवाडिचउक्कम्मि, पारणएसुं विहेयव्वं / / 1532 / / पूर्व उकारः / लाघववत्याम्, प्रा०२ पाद / प्रथमपरिपाट्या पारणकेषु विकृतयो भवन्ति, सर्वरसोपे -
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy