SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 646 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द एणमादिराशिना पञ्चनवतिलक्षणेन भागे हृते लब्धानि षोडश योजनानि, उक्त - "पंचाणउइसहस्से, गतूणं जोयणाणि उभओ वि। उस्सेहग लवणे, सोलससाहस्सिओ मणिओ।।१।। पचागउई लवणे. गंतुणं जोयणाणि उभओ वि। कस्सेहेण लवणो, सोलसकिल जोयणे होइ / / 2 / / " सत्रा यदि पञ्चनवतियोजनपर्यन्ते षोडशयोजनावगाहस्ततोऽ | लभ्यते पञ्चनवतिगव्यूतपर्यन्ते षोडश गत्यूतानि पञ्चनवति धनुः एटन्ते शोडश धनूषीत्यादि। (27) सम्प्रति गोतीर्थप्रतिपादनार्थमाह - लवणस्स णं भंते ! समुदस्स के महालए गोतित्थे पण्णते ?, गोयमा ! लवणस्स गं समुदस्स उभओ पासिं पंचाणउति पंचाणउति जोयणसहस्साई गोतित्थं पण्णत्तं / लवणस्स णं भंते ! समुहस्स के महालए गोतित्थविरहिते खेत्ते पण्णत्ते?, गोयमा ! लवणस्स णं समुदस्स दस जोयणसहस्साई गोतित्थ विरहिते खेत्ते पण्णत्ते / लवणस्स णं भंते ! समुदस्स के महालए उदगमाले पण्णत्ते?,गोयमा! दस जोयणसहस्साई उदगमाले पण्णत्ते / (सू०१७१) ल्वणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कि महतकिं प्रमाणम्हत्वं गोतीर्थ प्रज्ञप्तम् ? गोतीर्थमिव गोतीर्थ क्रमेण नीचो नीयतरः प्रवेशमार्गः, भगवानाह-गौतम् ! लवणस्य समुद्रस्योभयोः पायो / बूद्वीपवेदिकान्ताल्लवण समुद्रवेदिकान्ताचार येत्यर्थः पञ्चनवति योजनसहस्राणि यावद गोतीर्थ प्रज्ञप्तम, उक्तञ्च - पंचाणउइसहस्से गोतित्थं उभयतो विलवणस्स' इति। 'लवणररा णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य किं महत् - किं प्रमाणमहत्व गोतीर्थविरहित क्षेत्रां प्रज्ञप्तम् ?, भगवानाह-गौतम! लवणस्य समुद्रस्य पश योजनसहस्राणि गोतीर्थविरहति क्षेत्र प्रज्ञमम्। 'लवणस्सणं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य किं महती-विस्तरमधिकृत्य किं प्रमाणमहत्या उदकमाला-समपानीयोपरिभूता षोडशयोजनसह - सोच्छ्या प्रज्ञप्ता ?, भगवानाह - गौतम ! दश योजनसहयाणि उदकमाला प्रज्ञा। (28) लवणसमुद्रः किंसंस्थानसस्थित :लवणे णं भंते ! समुद्दे किं संठिए पण्णत्ते ?, गोयमा ! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंध संठिते वलमिसंठिते वट्टे वलयागारसंठाणसंठिते पण्णत्ते ? लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं? केवतियं परिक्खेवेणं ? केवतियं उव्वेहेणं ? केवतियं उस्सेहेणं ? केवतियं सव्वग्गेणं पण्णत्ते ?, गोयमा ! लवणे णं समुद्दे दो जोयणसहस्साइं चक्कवालविक्खंभेणं पण्णरस जोयणसतस- | स्साई एकासीतिं च सहस्साइंसतं च इगुयालं किंचि विसेसूणे परिक्खेवेणं, एगं जोयणसहस्सं उव्ये हेणं सोलस जोयण सहस्साई उस्सेहेंण सत्तरस जोयणसहस्साइंसव्वग्गेणं पण्णत्तं / (सू०१७२) 'लवणे णभते' इत्यादि, लवणो भदन्त! समुद्रः किं संस्थितः प्रज्ञप्तः ?, भगवानाह..गौतम ! गोतीर्थसंस्थान संस्थितः, क्रमेण नीचैर्नीचर तरामुद्धरय भावात, नावासस्थितः बुध्नादूर्द्ध नाव इव उभयोरपि पार्श्वयोः समतल भूभागनपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात्, 'सिप्प संपुडसदित इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलवृद्धिजलस्य चकत्र मीलनचिन्तायां शुक्तिका संपुटाकारसादृश्यसम्भवाल, अश्वस्कन्धसस्थितः उभयोरपि पार्श्वयोः पञ्चनवतियोजनसहयपर्यन्तऽश्वरकन्ध स्येवोन्नततया षोडशयोजनसहस्रप्रमाणोचैस्वयोः शिवाया भावात, वलभीसंस्थितः-वलभीगृहसंस्थानसंस्थितः दश योजनसहरसप्रमाणविरतारायाः शिखाया वलभीगृहाकाररुपतया प्रतिभारानात, तथा वृतो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्था नात् / / सम्प्रति विष्कम्भादिपरिमाणमे ककालं पिपृत्तिछपुराह .. 'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः किया चक्रवालविष्कम्भेन कियत्परिक्षेषेण कियदुद्वेधेनउण्डत्वेन कियदुत्सधेन कियत्सर्वाग्रण-उत्सेधोद्धपरिमाणसामस्त्येन प्रज्ञप्तः ?, भगवानाह - गौतम ! लवणसमुद्रो द्वे योजनशतसहस्र चक्रवालविष्कम्भेन प्रज्ञासः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतंचकोनचत्वारिंशं किञ्चिद्विशेषोन परिक्षेपेण प्रज्ञप्तः, एक योजनसहरसमुद्वेधेन, षोडश योजनसहस्राण्युत्सेधेन, सप्तदशयोजनसहस्राणि सर्वाग्रेण उत्सधोद्धमीलनचिन्तायाम। इह लवणसुद्रस्य पूर्वाचार्येन प्रतरगणितभावनाऽपि कृता सा विनयजनानुग्रहाय दात, तत्रा प्रतरभावना क्रियते - प्रतरानयनार्थ चेदं करणम्, लवणसमुद्र सत्कविस्तारपरिगाणाद द्विलक्षयोजनरुपाद दश योजनसहस्राणि शोध्यन्ते, तेषु च शाधितेषु यच्ष तरया क्रियते, जातानि पञ्चनवतिः सहस्राणि, यानि च प्राकशोधितानि दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं पञ्चोत्तर लक्षम 105000, एतच कोटीति व्यवह्रियते, अनया च कोट्या लवणसमुद्रस्य मध्यभागवत्ती परिरयो नव लक्षा अएचत्वारिंशत्सहस्राणि षट शतानि त्र्यशीत्यधिकानि 648683. इत्येवं परिमाणो गुण्यते, ततः प्रतरपरिमाण भवति, तचेदं-नवनवतिः कोटिशतानि एकषष्टिः कोट्यः सादश लक्षाः पञ्चदश सहस्राणि६६६११७१५०००, उक्तञ्च - "वित्थाराओसोहिय, दस सहस्साई सेसअद्धम्मि। तं चेव पविखवित्ता, लवणसमुदस्स सा कोडी।।१।। लक्खं पंच सहस्सा, कोडीए तीऍ संगुणेऊणं। सवणरस मज्झपरिही, ताहे पयरं इस होइ / / 2 / / नवनउई कोडिसया, एगट्ठी कोडिलक्खसत्तरसा। पन्नरस सहस्साणि य, पयर लवणस्स निद्दिट्ट // 3 // " घनगणितभावना त्वेवम् - इह लवणसमुद्रस्य शिखा षोडश सहस्राणि योजनसहस्रमुद्वेधः सर्वसंख्यया सप्तदश सहस्राणि, तै: प्राक्तन प्रतरपरिमाणं गुण्यते ततो घनगुणितं भवति, तचेदम् - षोडश कोटीकोटयरित्रनवतिः कोटिशतसहस्राणि एकोनचत्वारिंशत् कोटि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy