SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 637 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द धरमंडबस्स वि तहेव जहा दक्खिणिल्लस्स पञ्चस्थिमिल्ले दारे | तहा जेणेव बलिपीढं तेणेव उवाच्छति उवागच्छित्ता आभिओगे जाव दक्खिणिल्ला णं खंभपुती मुहमंडवस्स वि तिण्हं दाराणं देवे सद्दावेति सद्दावेत्ता एवं क्यासीअचणिया भणिऊण दक्खिणिरल्ला णं खंभपुती उत्तरे दारे यत्रत दाक्षिणात्यश्चैत्यवृश्स्तत्रोपागच्छति, उपागत्य पूर्ववदनिका पुरत्थि दारे सेसं तेणेव कमेण० जाव पुरथिमिल्ला गंदापु- करोति, कृत्वा च यत्रैव महेन्द्रध्वजस्तत्रोपागच्छति, उपागत्य पूर्ववदक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्थगमणाए।। तते णं चनिकां विधाय यत्रैव दाषिणाल्या नपन्दापुष्करिणी तत्रैवोपागच्छति तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ एयप्पभिति० जाव उपागत्य लोमहर तक परामृशति परामृश्य तोरणानि त्रिसोपानप्रतिरूपसव्विड्डीए ०जाव णाइवरवेणं जेणेव सभा सुहम्मा तेणेव / काणि शालमजिकाव्यालरूपकाणि च प्रमार्जयति, प्रमा| दिव्योउवागच्छति एवागच्छित्ता तं णं सभं सुधम्म अणुप्पयाहिणी दकधारया सिशति, सिक्त्वा सरसगोशीर्षचन्दनपञ्चाङ्गलितलप्रदानकरेमाणे अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं अणुपविसति पुष्पाधारोहणधूपदानादिकरोति, कृत्वा च सिद्धायतनमनुप्रददक्षिणीअणुपविसित्ता आलोए; जिणसकहाणं पणामं करेति पणाम कृत्य यत्रैवोतरानन्दापुष्करिणी सतत्रोपागच्छति, उपागत्य-पूर्ववत् सर्व करेत्ता तेणेव मणिपेढिया जेणेव माणवगचेतियक्खंभे जेणेव करोति, कृत्वा चौतराहे माहेन्द्रध्वजे तदनन्तरमोत्तराहे चैत्यवृक्षे तत वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति उवागच्छित्ता ओतराहे चैत्यरतूपे, ततः पश्चिमोत्तरपूर्वदक्षिण-जिनप्रतिमासु पूर्ववलोमहत्थयं गेण्हति गेणहित्ता वइरामए गोलवट्टसमुग्गए लोम (सर्वा वक्तव्यता वक्तव्या, तदनन्तरमौत्तराहे प्रेक्षागृहमण्डपे समागच्छति, रात्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्वं वक्तव्यम्, तत उत्तरदारण हत्थएणं पमज्जति पमज्जित्ता वइरामए गोलवट्टसमुग्गए विहाडेति विनिर्गत्यौत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमण्डविहाढित्ता जिणसकहाओ लोमहत्थएणं पमजति पमनित्ता पवत्सर्वं कुत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागच्छति, सुरभिणा गंधोदएणं तिसत्तखुत्तो जिणसकाओ पक्खालेति तत्राचैनिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेषु पक्खालेत्ता सरसेणं गोसीसचंदणेणं अणुलिंपइ अणुलिंपित्ता क्रगणो करूया पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अचिणति अचिणइत्ता धूयं पूर्ववदनिकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमादलयति दलयित्ता वइरामएसु गोलबट्टसमुग्गएसु पडिणिक्खिवति चैत्यवृक्ष-माहेन्द्रध्वजनन्दापुष्करिणीनां ततः सभायां सुधमायां पूर्वद्वारण पडिणिक्खवित्ता माणवकं चेतियखंभं लोमहत्थएणं पमज्जति प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति, उपागत्यालोके पमञ्जित्ता दिव्वाए उदगधाराए अब्भुक्खेइ अब्भुक्खेत्ता सरसेणं जिनसक्थ्ना प्रणामं करोति, कृत्वा च यत्र माणवकश्चैत्यस्तम्भो यत्र गोसीसचंदणेणं चचए दलयति दलयित्ता पुप्फारुहणं० जाव वज्रमया गोलवृत्ताः समुद्रकास्तत्रागत्य समुद्रकान् गृह्णाति, गृहीत्वा च आसत्तोसत्त० कयग्गाह० धूवं दलयति दलयित्ता जेणेव सभाए विधाटयति, विधाट्यलोमहस्तकेन प्रमार्जयति, प्रमार्योदकधारयाऽसुधम्माए बहुमज्झदेसभाएतं चेव जेणेव सीहासणे तेणेव जहा भ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानर्गन्धमाल्यैरदारचणिता जेणेव देवसयणिजे तं चेव जेणेव खुड्डागे महिंदज्झए चयति, अर्चयित्वा धूप दहति, तदनन्तरं भूयोऽपि वज़मयेषु गोलवृत्ततं चेव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति उवाग समुद्रकेषु प्रक्षिपति, प्रक्षिप्य तान् वजभयान् गोलवृत्तसमुद्रकान् च्छित्ता पत्तेयं पत्तेयं पहरणाई लोमहत्थएणं पमज्जति पमञ्जित्ता स्वास्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यचस्वाभरणासरसेणं गोसीसचंदणेणं तहेव सव्वं सेसं पि दक्खिणदारं आदि न्यारोपयति, ततो लोमहस्तकेन माणवकचैत्यस्तम्भं प्रमाज्याद्रदकधाकाउंतहेवणेयव्वं० जाव पुरथिमिल्ला णंदापुक्खरिणी सव्वाणं रयाऽभ्युक्ष्य वन्दनचर्चा पुष्पाद्यारोपण धूपदानं च करोति, कृत्वा सभाणं जहा सुधम्माए सभाएतहा अच्चणिया उववायसभाएणवरि सिंहासनप्रदेश समागत्या सिंहासनस्य लोमहस्तकेन प्रमार्जनादिरूपा देवसयणिज्जस्स अचणिया सेसासु सीहासणाण अचणिया पूर्ववदर्चनिका करोति, कृत्वा यत्र मणिपीटिका यत्र च देवशयनीयं तत्रोपागत्य हरयस्स जहा णंदाए पुक्खरिणीए अचणिया ववसायसभाए मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्चनिकां करोति, ततउक्तप्रकारेणैव पोत्थयरयणं लोमहत्थएणं दिव्वाए उदगधाराए सरसेणं क्षुल्लकेन्द्रध्वजपूजां करोति, कृत्वा च यत्र चोप्पालको नाम प्रहरणगोसीसचंदणेण अणुलिंपति अग्गेहिं वरेहिं ग्रधेहिं य मल्लेहि य कोशस्तत्र रामागत्य लोमहरतेन परिघरत्नप्रमुखाणि प्रहारणरत्नानि अचिणति अधिणित्ता (मल्लेहि) सीहासणे लोमहत्थएणं प्रमार्जयति, प्रमाज्योदकधारयाऽभ्युक्षण चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं पमज्जति० जाव धूवं दलयति सेसं तं चेव णंदाए जहा हरयस्स | काति, कृत्वा सभायाः सुधर्माया बहुमध्यदेशभागेऽर्चनिका पूर्ववत्करोति,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy