SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 633 - अमिधानराजेन्द्रः - भाग 6 लवणसमुद्द धाय हारादीन्याभरणानि पिनाति, तत्र हार:-अष्टादशसरिकः विघाट्यानुप्रवाचयति अनुपरिपाट्या प्रकर्षण-विशिषटार्थावगमरूपेण अर्धहारोनवसरिकः एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी वाचयति वाचयित्वा धार्मिकम्धर्मानुगतं व्यवसायंव्यवस्यतिकर्तुमभिकनकावलीकनकमणिमयी प्रालम्बः तपनीयतयो विचित्रमणिरत्न- लषजीजि भाव:, व्यवसायसभाया: शुभाध्यवसायनिबन्धनत्वात, क्षेत्राक्तिचित्र आत्मनः प्रमाणेन स्वप्रमाण आभारणविशेष: कटकानिकला- देरपि कर्मक्षयोपशमादिहेतुत्वात्, उक्तञ्च-"उदयक्खयख-ओवसमोचिकाभरणानि त्रुटितानि-बाहुरक्ष्का: अङ्गदानि-बाह्वाभरणविशेषा: वसमा जं च कम्मुणो भणिया। दव्वं ख्तं कालं, भवं च भावं च संपप्प दशमुद्रिकाऽनन्तकम् -हस्ताङ्गुलिसम्बधि मुद्रिकादशकम् कुण्डले- // 1 // " इति धार्मिकं च व्यवसायं व्यवसायपुस्तकरत्नं प्रतिनिक्षिपति कर्णाभरणे चूडामणिमिति-चूढामणिमि सकलपार्थिवरत्नसर्वसारो प्रतिनिक्षिप्य सिंहासनादम्युत्तिष्ठहत , अभ्युत्थाय व्यवसायसभात: पूर्वदेवेन्द्रमनुष्येन्द्रमूर्ध्वकृतनिवासो निशेषापङ्गलाशान्तिरोगप्रमुखदोषा- द्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वा नन्दापुष्कपहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभारणविशेष: 'चित्तरय- रिणी तत्रैवोपागच्छति उपागत्य नन्दो पुष्करिणीमनुप्रदक्षिणीकुर्वन् णसेकर्ड मउड' मिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तै' सङ्कटः पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपण प्रत्यवचित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः / 'तं दिव्वं सुमणदामं रोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति प्रक्षाति' दिव्यामम्प्रधानां पुष्पमालाम्, 'तएणं से विजय' इत्यादि, ग्रन्थिम- ल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिग्रन्थनं ग्रन्थस्तेन निवृत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः यत् सूत्रादिना समानं शृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानिपद्मानि कुमुदानिग्रथ्यते तद् ग्रन्थिममिति भाव:, भरिम-यद् ग्रन्थितं सद्वेष्ट्यते यथा नालनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्दातः पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन वंशशलाकादिमयमञ्जरी पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधाक्तिवान पूर्यते, सङ्घातिमं यत्परस्परतो नालसङ्घातेन संघात्यते, एवंविधेन गमनाय / / चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमलङ्कतविभूषितं करोति कृत्वा तएणं तस्स विजयस्स देवस्सचत्तारिसामाणियसाहस्सीओ० परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कार-सभातः जाव अण्णे य बीवे वाणमंतरा देवा य देवीओ य अप्पेगइया पूर्वेण द्वारेण सिंहासनवरगतः पूर्वाभिमुख: सन्निषण्ण। 'तएण' मित्यादि, उप्पलहत्थगया० जाव हत्थगया विजयं देवं पिट्ठतो पिट्ठतो ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति।। अणुगच्छति। तएणं तस्सविजयस्स देवस्स बहवे आमिओगिया तएणं से विजय देवे पोत्थयरयणं गेणहित गेण्हित्ता पोत्थयरयणं देवा य देवीओ य कलसहत्थगता० जाव धूवकडुच्छयहत्थगता मुयति पोत्थयरयणं मुएत्ता पोत्थयरयणं विहाडेति पोत्थरयरयणं विजयं देवं पिट्ठतो पिट्ठतो अणुगच्छंति, तते णं से विजए देवे विहाडेत्ता पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं चउहिं सामाणियसाहस्सीहिं० जाव अण्णेहि य वहूहिं वाणववसायं पगेण्हति धम्मियं ववसायं पगेण्हित्ता पोत्थयरयणं मंतरेहिं देवेहि य देवीहि य सद्धिं संपरिखुडे सव्विड्डीए सव्वपडिणिक्खवेइ पडिणिक्खवेत्ता सीहासणाओ अब्भुतुति जुत्तीए० जाव णिग्घोसणाइयरवेणं जेणे व सिद्धाययणे तेणेव अब्भुढेत्ता ववसायसभाओ पुरिस्थिमिल्लेणं दारेणं पडिणिक्ख- उवागच्छति उवागच्छित्ता सिद्धायतणं अणुप्पहिणीकरेमाणे मइ पडिणिक्खम इत्ता जेणेव एदापुक्खरिणी तेणेव उवागच्छति अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति उवागच्छित्ता गंदं पुक्खरिणिं अणुप्पयाहिणीकरेमाणे पुरत्थि- अणुपविसित्ताजेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता मिल्लेण दारेणं अणुपविवसति अणुपविसित्ता पुरित्थिमिल्लेणं आलोए जिणपडिमाणं पणामं करेति पणामं करेत्ता लोमहत्थगं तिसोपाणपडिरूवगएणं पच्चोरुहति पचोरुहइत्ता हत्थं पादं गेण्हति लोमहत्थगंगेण्हित्ता जिणपडिमाओलोमहत्थएणं पमज्जति पक्खालेति पक्खालेत्ता एगं महं सेतं रयतामयं विमलसलिल- पमजित्ता सुरमिणा गंधोदएणं ण्हा (वे) णेतिण्हा (वे) णेत्ता दिव्वाए पुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं पगेण्हति पगेण्हित्ता सुरभिगंधकासाइएगाताईलूहेति लूहेत्ता सरसेणं गोसीसचंदणेणं जाई उप्पलाइं पउमाइं० जाव सतसहस्सपत्ता इं ताइं गिण्हति गाताई अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहहयाई सेताई गिण्हित्ता गंदातो पुक्खहरणीतो पञ्चुत्तरेइ पञ्चुत्तरेत्ता जेणेव दिव्वाइंदेवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं वरेहिय गंधेहि सिद्धायतणे तेणेव पहारेत्थ गमणाए। य मल्लेहि य अचेति अवेत्ता पुप्फारुहणं गंधरहणं मल्लारुहणं 'तए ण' मित्यादि, ततः स विजयो देव: पुस्मकरत्नं गृह्णाति गृहीत्वा वण्णारहणं चुण्णरुहणं आभारणारुहणं करेत्ता आसत्तोसत्तविउलपुस्ततकरत्नमुत्सङ्गादाविति गम्यते मुञ्चति मुक्त्वा विघाटयति | वट्ठवग्धारितमलदाम० करेति करेत्ता अच्छेहि सण्हेहिं (सेएहिं) र
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy