SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ लवणसमुह ६२८-अभिधानराजेन्द्रः - भाग 6 लवणसमुह योजनमेकंबाहल्येन 'अच्छेसण्हे' इत्यादि विशेषणजातं प्राग्वत्। 'तस्स विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽगुलाण' मित्म्यादि, तस्य बकलपीठस्य उत्तरपूर्वास्यां दिशि अत्र महत्येका संख्येयभागमात्रयाऽवगाहनयासमुत्पन्न // तए ण' मित्यादि, सुगमम्, नन्दापुष्करिणी प्रज्ञप्ता, सा च हदप्रमाणा, हदस्येव च तस्या अपि नवरमिह भाषामन:-पयाग्प्त्यो : समाप्तिकालान्तरस्य प्राय: शेषपर्याप्तित्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत्॥ तदेवं तत्रयादृग्भूताच राजधानी / कालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जत्तीए विजयस्य देवस्य तदेतद् उपवर्णितम्। पजत्तिभावंगच्छइ' इत्युक्तम्॥'तएण' मित्यादि, ततस्तस्य विजयस्य (15 सम्प्रति विजयो देवस्तत्रोपन्नस्तदा यदकरोद् देवस्य पञ्चविधया पर्याप्त्या पर्याप्तिभावं गतस्य सतोऽयमाएतद्रूप: तथा च तस्याभिषेकोऽभवत्तदुपदर्शयति संकल्प: समुद्यपद्यत, कथम्भूतः ? इत्याह-मनोगमः-मनसि गतोतेणं कालेणं तेणं समएणं विजया देवे विजयाए रायहाणीए व्यवस्थितो नाद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुन: उववातसभाए देवसयणिज्जं सि देवदूसंतरिते अंगुलस्स कथम्भूतः? इत्याह-आध्यात्मिकः-आत्मन्यधि अध्यात्म तत्र भव असंखेजतिभागमेत्तीए बोंदीए विजयदेवत्ताए उववण्णे | तएणं आध्यात्मिक आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवहत-कश्चिदसे विजये देवे अहुणोववण्णमेत्तए चेव समाणे पंचविहाए पजत्तीए ध्यात्मिकोऽपरश्च चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थपज्जत्तीभावं गच्छति, तं जहा-आहारपज्जत्तीए सरीरपज्जत्तीए माह-चिन्तितः-चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः, सोऽपि कश्चिदमिलाषात्मको भवति कश्चिदन्यथा तत्रायमभिइंदियपद्धत्तीए आणापाणुपजत्तीए भासामणपञ्जत्तीए॥तएणं तस्स विजयस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तीभावं गयस्स इमे लाषात्मकस्तथा चाह-प्रार्थनं प्रार्थोणिजन्तादच् प्रार्थः संजाताऽस्मि निति प्रार्थिकोऽभिलाषात्मक इति भावः, किं स्वरूपः ? इत्याह-'किं एयारूवे अज्झथिए चिंतिए पत्थिते मणोगए संकप्पे समुप्प मे' इत्यादि, किं मे-मम पूर्वं करणीयं किं मे पश्चात् करणीयम्, तथा किं जित्था-किं मे पुट्वं सेयं, किं मे पच्छा सेयं, किं मे पुट्विं मे पूर्वं कर्तुं श्रेयः किं मे पश्चात्कर्तुं श्रेयः, तथा कि मे पूर्वमपि ख्व करणिचं, किं ते पच्छा करणिचं, किं मे पुट्विं वा पच्छा वा पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय परिणामसुन्दरतायै हिताए सुहाए खेमाए णिस्सेसयाते अणुगामियत्ताए भविस्सतीति सुखाय-शर्मणे क्षेमायेति, अयमपि भावप्रधानोनिर्देश: संगत्वाय, कट्ट एवं संपेहेति // तते णं तस्स विजयस्स देवस्स सामाणिय निःश्रेयसायनिश्चितकल्याणाय आनुगामिकतायै परम्परया शुभानुपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झ बन्धसुखाय भविष्यतीति // 'तए ण' मित्याकद 'तत: एतचिन्तात्थितं चिंतियं पत्थियं मणोगयं संकप्पं समुप्पण्णं जाणित्ता समनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामाणियपरिसोवजेणामेव से विजए देवे तेणामेव उवागच्छंति तेणामेव उवाग वन्नगा देवा' इति सामानिका: पर्षदुपपन्नकाश्च-अभयन्तरादिपर्षदुपगता: च्छित्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं इमम् -अन्तरोक्तम् एतद्रूपम् -अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितं कटु जएणं विजएणं वद्धाति जएणं विजएणं वद्धावेत्ता एवं प्राकर्थतं मनोगतं सङ्कल्पं समभिज्ञाय 'जेणेथे' त्ति यत्रैव विजयो वयासी-एवं खलु देवाणुप्पियाणं विजयाए रायहाणीएद्धायत देवस्तपागच्छन्ति-उवागम्य च करयलपरिगहिय' मित्यादि द्वयोर्हणंसि अट्ठसतं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं संनिक्खित्तं स्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा चिट्ठति, सभाए य सुधम्माए माणवए चेतिखंभे वइरामएसु अञ्जलिस्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता गोलवट्टसमुग्गतेसु बहूओ जिणसकहाओ सन्निक्खित्ताओ ताम, आवर्तनमावर्त्तः, शिरस्यावर्तो यस्याः सा षिरस्यावती, कण्ठेकाल चिटुंति, जओ णं देवाणुप्पियाणं अन्नेसिंच बहूणं विजयराय- उरसिलोमेत्यादिवदलुक्समास:, तामत एव मस्तके कृत्वा जयेन विलयेन हाणिवत्थव्वाणं देवाणं देवीण य अचणिज्जाओ वंदणिज्जाओ वर्धापयन्ति-जय त्वं देव ! विजय त्वं देव ! अत्येवं वर्धापयन्जीत्यर्थः, पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं तत्र जय:-परैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहदेवयं चेतियं पज्जुवासणिज्जाओ एतं णं देवाणुप्पियाणं पुट्विं पि मानानामभिभवोत्पाद:, जयेन विजयेन च वापयित्वा एवमवादिषु:सेयं, एतं णं देवाणुप्पियाणं पच्छा वि सेयं, एतं णं देवाणुप्पियाणं एवं खलु देवाणुप्पियाण' मित्यादि पाठसिद्धम्।।। पुट्विं करणिनं पच्छा करणिजं, एतं णं देवाणुप्पियाणं पुट्विं तए णं से विजया देवे तेसिं सामाणियपरियपरिसोववा पच्छा वा० जाव आणुगामियत्ताते भविस्सतीति कट्ट महता वण्णगाणं देवाणं अंतिए एयमढे सोचा णिसम्म हहतुट्ठ० जय (जय) सई पउंजंति। जाव हियते देवसयणिज्जाओ अन्भुढे इ अग्भुढे इत्ता 'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये | दिव्वंदेवदूसजुयलं परिहेइ परिहेइत्ता देवसयणिज्जाओ पचोर
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy