________________ लवणसमुद्द - 618 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह नाट्यगीते नाट्यं-नृत्यं गीत-गानं यानि च वादितानि तन्त्रीतलताल त्रटितानि तन्त्री-वीणा तलौ-हस्ततलौ तल:-कंसिका त्रुटितानि. वादित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्रधनमृदङ्गो नाम-घनसमानध्वनियों मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेणा दिव्यान् - प्रधानान् भोगार्हा भोगा:-शब्दादयो भोगभोगास्तान् भुजानः विहरतिआस्ते 'से एएणडेणं इत्यादि, तत एतेन अर्थेन-कारणेन गौतम ! एवमुच्यते, विजयद्वारं-विजयद्वारभिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः / / कहि णं मंते ! विजयस्य देवस्य विजया णाम रायहाणी पण्णत्ता ? गोयमा! विजयस्सगंदारस्स पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णम्मि (जी०सू० 135+) लवणसमुद्दे (जी० सू० 154+) वारस जोयणसहस्सई ओगाहित्ता, एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता, वारसजोयणसहस्साइंआयामविक्खंभेणं सत्ततीसजोयणसहस्साइंव अडय ले जोयणसइ किंचि विसेसाहिएपरिक्खेणं पण्णत्ते // साणं एगेणं पागारेणं सवतोसमंता संपरिक्खित्ता।। से णं पागारे सत्ततीसं जोयणाई अद्धजोयणं च उडू उच्चत्तेणं मूले अद्धतेरस जोयणाई विक्खंभेणं मज्झेत्थ सक्कोसाई छ जोयणाई विक्खंभेणं उप्पिं तिण्णि सद्धकोसाइं जोयणाई विक्खंभेणं मूले वित्थिपणे मज्झे संखित्ते उप्पिं तणुए बाहिं वट्टे अंतो चउरंसे गोपुच्छसंठाण संठिते सव्वकणगामए अच्छे० जाव पडिरूवे / / से णं पागारे णाणाविचहपंचवण्णेहिं कविसीसरहिं एवसोभिए, तं जहा-किण्हेहिं जाव सुकिल्लेहिं / / ते णं कविवसीसका अद्धकोसं आयातेणं पंच धणुसताई विक्खंमेणं देसणमद्धकोसं उद्धं उच्चत्तेणं सव्वमणिमया अच्छा० जाव पडिरूवा। विचजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीस पणुवासं दारसतं भवतीति मक्खायं // तेणं दारा बावष्टिं जोयमाइं अद्धजोयणं च उड्डं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं तावतियं चेव पवेसे णं सेता वरकणगथूभियागा ईहामिय० तहेव जधाविजए दारे०जाव तवणिज्जवालुगपत्थडा सूहफासा सस्सि (म) रीए सरूवा पासातीया० / तेसिणं दाराणं उभयपासिंदुहतो णिसीयाए दो वंदणकलसपरिवाडीओ पण्णत्ताओ तहेव भाणियव्यं० जाव वणमालाओ। 'कहि णभंते!' इत्यादि,व भदन्त ! वितयस्स देवस्य विजया द्वारस्य पूर्वास्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता / जी०३ प्रति०२ उ०सू०१५४) मया शेषैश्च तीर्थकृद्धि, सा च द्वादशयोजनसहस्राणि आयामविष्कम्भेन | | आयामविष्कम्भाभ्यां सप्तत्रिंशद् योजनसहस्राणि नवशतानि अष्टचत्वारिंशानि-अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदंचपरिक्षेपपरिमाणम् 'विक्खंभवम्मदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात्स्वयमानेतव्यम्। 'सा ण' मित्यादिसा-विजयाभिधाना राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन परिक्षिप्ता 11 से ण' मित्यादि, स प्राकार: सप्तत्रिंशतं योजनानातर्द्धयोजनातूर्ध्वमुचैस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये षड्योजनानि सक्रेाशानि-एकेन क्रोशेनाघिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धक्रोशानि (योजनानि) सा निद्वादश अर्द्धक्रोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य त्रुटितत्वात्, उपरि तनुको, मष्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात्, बहिवृत्तोऽन्तश्चतुरस्रो गोपुच्छसंस्थानतिः-ऊर्वीकृतगोपुच्छसंस्थानसंस्थितः 'सव्वकणगमए' सर्वात्मना कनकमय: 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् / / 'से ण' मित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानितै:, नानाविधत्वं च पञ्चवर्णापक्षया कृष्णादिवर्णतारम्यापेक्षया वा द्रष्टव्यम्, पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं' इत्यादि / / 'ते णं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकमर्द्धक्रोशं धनुःसीस्रप्रमाणमायामेनदैर्येण पञ्चधनुःशतानि विष्कम्भेनविस्तारेण, देशोनमचक्रोशमर्ध्वमच्चैस्त्वेन 'सव्वमणिमया' इत्यादि सर्वात्मना मणिमया अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् / / 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या एकवस्यां बाहायां पञ्चविंश-पञ्चविंशत्यधिकं द्वारशतं 2 प्रज्ञप्तम, सर्वसंख्यया पञ्चद्वारशतानि॥ तेणं दारा' अत्यादि, तानिद्वारणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्ध्वमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशंच विष्कम्भतः 'तावइयं चेव पवेसेणं' एततावदेव-एकत्रिंशद् योजनानि क्रोशं चेत्यर्थाः; प्रवेशेन, 'सेया थूवरकणगभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावदनमालावर्णनम् / तेसि णं दाराणं उभयो पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णत्ता, ते णं पगंठगा एकतीसं जोयणाई कोसं च आयामविक्खंभेणं पन्नरस जोयणाई अड्डाइज्जे कोसे वाहल्लेणं पण्णत्ता सव्वावइरामया अच्छा० जाव पडिरूवा / तेसिणं पगंठगाणं उप्पिं पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता / ते णं पासायवडिंसगा एकतासं जोयणाई कोसं च उद्धं उचत्तेणं पन्नरस जोयणाई अड्डाइजे य कोसे आयामविक्खंभेणं सेसं तं चेव० जाव समुग्गया णवरं बहुयणं माणितव्वं / विजयाए णं रायहाणीए एगमेगे दारे अट्ठसयं चक्कज्झयाणं० जाव अट्ठसतं सेयाणं चउदिसाणाणं णागवरकेऊणं, एवामेव सपुटवावरेणं वि मालावणनमा