SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 614 - अमिधानराजेन्द्रः - भाग 6 लवणसमुह 'विजयस्य ण' मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्दिधातो नैषध्क्यिां द्वे द्वे तोरणे प्ररूते, तानि च तोरणनि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेष प्राग्वत्। 'तेसिण' मित्यादि, तेषां तोरणानां पुरतो द्वे वे शालभजिके प्रज्ञप्ते, शालभञ्जिकावर्णनं प्राग्वत् // 'तेसि ण' मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदघ्न्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यम्, नवरमञोपरि नागदन्तका न वक्तव्या अभावात्।। 'जेसिण' मित्यादि तेषां तोरणानां पुरतोद्वौ द्वौ हयसंघाटको द्वौ द्वौ गजसङ्घाटकौ द्वौ द्वौ नरसङ्घाटकौ द्वौ द्वौ किन्नरसंघाटको द्वौ द्वौ किंपुरुषसेघाटको द्वौ द्वौ महोरगसंघटकौ द्वौ द्वौ गन्धर्वसङ्घाटकौ द्वौ द्वौ वृषभसङ्घाटकौ, एते च कथम्भूता: ? इत्याह'सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, एवम् -पङ्क्तिवीथिमिथुनकान्यपि प्रत्येकं वाच्यानि // 'तेसिं तोरणाण' मित्यादि, तेषां तोरणानांपुरतोद्वेद्वेपद्मलतेयावतत्करणाद्वद्वे नागलतेद्वेद्वेअशोकलते चम्पकलतेद्वेद्वेचूतलते द्वेद्वेवासन्तीलतेदेद्वेकुन्दलतेद्वेद्वे अतिमुक्तकलते इति परिग्रह: द्वे द्वेश्यामलते, एताश्च कथम्भूता:? इत्याह-'निचं कुसुमियाओ' इत्यादियावत्करणात् 'निचंमउलियाओ निचलवइयाओ निचं थबइयाओ निचं गोच्छियाओ निचंजमलियाओ निचं विणतियाओ (निचं पणमियाओ) निचं सुविभत्तपडिमंजरिवडंसगधरीओ निचं कुसुमियमएलियलवइयथबइयाओ निचं गोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्। पुन: कधम्भूता:? इत्याह-'सव्वरयणामया० जाव पडिरूवा' इति, अत्रापि यावत्करणात्-'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, स च प्राग्वनीयः // 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशै प्रज्ञयौ वर्णकश्च चन्दनकलशानां वरकमलपइट्टाणं' इत्यादिरूपः सर्वःप्राक्तनो वक्तव्यः।। 'तेसिण' मित्यादित तेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारकौ प्रज्ञप्तौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तययामहामुहागिइसमाणा पण्णत्ता समाणाउसो !' इति वक्तव्यम् 'मत्तगयमहामुहागिइसमाणा' इति, मत्तो यो गजस्तस्य महद् -अतिविशालं यन्मुखं तस्याकृति:आकार-स्तत्समाना:-तत्सदृशाः प्रज्ञप्ता: हे श्रमण ! हे आयुष्मान् ! / तेसि णं तोरणाणं पुरतो दो दो आतंसगा पण्णत्त, तेसि णं आतंसगाणं अयमेयारूवे वण्णवासे पण्णत्ते, तं जहा-तवणिजमया पयंठगा, वेरुलियमया छरुहा (थंभया) वइरामया वरंगा, णाणामणिमया वलक्खा, अंकमया मंडला, अणोघसियनिम्मला साए छायाए सव्वतो चेव समणुबद्धाचंदमंदलपडिणिकासा महता महता अद्धकायसमाणापण्णत्तासमणाउसो!।। तेसिणं तोरणाणं पुरतो दो दो वइरणाभे थाले पण्णत्ते, ते णं.थाला अच्छतिच्छडियसालितंदुलनसंदह-बहुपडिपुण्णा चेव चिहति सजंबूणदमया अच्छा० जाव पडिरूवा महता महता रहचकसमाणा समणाउसो ! / / तेसिणं तोरणाणं पुरतो दो दो पातीओ पण्णत्ताओ, ताओ णं पातीओ अच्छोदयपडिहत्थाओ णाणाविघपंचवण्णस्स फलहरितगस्स बहुपडिपुण्णाओ विव चिटुंति सव्वरयणामतीओ० जाव पछिरुवाओ महया महया गोकलिंजगचक्कसमाणाओ पण्णत्ताओ समणाउसो ! || "तेसिंण' मित्यादि, तेषां तोरणानां पुरतोद्वौ द्वावादर्शकौ प्रज्ञप्ती, तेषां चादर्शकानांमयमेतद्रूप: वर्णावास:-वर्णकनिवेश: प्रज्ञप्तः, तद्यथातपनीयमया: प्रकण्ठका:-पीठकविशेषा: 'वेरुलिमया थंभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिग्रहणयोग्या: प्रदेशा इति भावः, वज्ररत्नमया वराङ्गागण्डा इत्यर्थः, नानामणिमया वलक्षा: वलक्षो नामशृङ्खलादिरूपमवलम्बनम्, अङ्कमयानि-अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्बसंभूति: 'अमोहसियणिम्मलाए छायाए' इति अवघर्षणमवघर्षितम्, भावे क्तप्रत्यय:, भूत्यादीनां निमज्जनमित्यर्थः, अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मला अनघर्षितनिर्मला तथाछायया समनुबद्धाः, 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशाः महया महया' अतिशयेन महन्तः अर्द्धकायसमाना:-द्रष्टुः शरीरार्द्धप्रमाणा: प्रज्ञप्ता: हे श्रमण ! हे आयुष्मन् ! 'तेसि ण' मित्यादि, तेषां तोरणानो पुरतो द्वे द्वे वज्रनाभे स्थाले प्रज्ञप्ते, तानि च स्थालानि (तिष्ठन्ति) 'अच्छतिच्छदियसालितं दुलनहसंदट्ठपरिपुण्णा इव चिट्ठति' अच्छा-- निर्मला: शुद्धस्फटिकवत्त्रिच्छटिता अत एव नखसंदष्टा:-नखा संदष्टा, मुसलादिभिश्चुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिनपातो निष्ठान्तस्य, अच्छैस्त्रिच्छटितैः शालितन्दुलै खसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकारणीत्युपमा, तथा चाह'सव्वजंबूनदमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्र समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! 'तेसि ण' मित्यादि, तेषां तोरणाव्यां पुरतो दे द्वे 'पाईओ' इति पाठ्यौ प्रज्ञप्ते, ताश्च पात्र्य: 'अच्छोदकपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णा: नाणाविहस्सफलहरियस्स बहुपडिपुण्णाओ विवे' त्ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात्, नानाविधैः फलहरितैः-हरितफलैबहु प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानिजलं वा किन्तु तथारूपा: शाश्वतभावमुपपगता: पृथिवीपरणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महया महया' इति अतिशयेन महत्यो गोकलिज (2) चक्रसमाना: प्रज्ञप्ता: हे श्रमण! हे आयुष्मन् ! / / तेसि णं तोरणाणं पुरतो दो दो सुपतितहगा पण्णत्ता, ते णं सुपतिहगा णाणाविध (पंचवण्ण) पसाहणगमंडविरचिया सव्वोसधिपडिपुण्णा सध्वरयणामया अच्छा० जाव पडिरूवाद तेसि णं तोरणाणं पुरतो दो दो मणोगुलियाओ पण्णत्ताओ / तासु णं मण्णोगुलियासु बहवे सु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy