________________ ललंत 603 - अमिधानराजेन्द्रः - भाग 6 लल्ल षान् कुर्वति० भ०१३ श०६ उ०। क्रीडति,बृ०१ उ०३ प्रक०ा मनईप्सितं यथा भवति तथा वर्तमाने, रा० ललण स्त्री०(ललना)रमण्याम्, तं०। नाणा विहेसे जुद्धभंडणगामाडवीसु मुहाऽणमगिण्हणसीउण्हदुक्खकिलेसमाइएसु पुरिसे लालयंति त्ति ललणा ओ। नानाविधेसु युद्धभण्डसंग्रामाटवीषु मुधाऽणगृह्णन् शीतोष्णदुःखक्लेशादिषु पुरुषान्लालयन्ति विविधं कदर्थयन्तीति ललनाः, तत्र युद्धम् -मुष्ट्यादि परस्परताडनम्, भण्डनं-वाक्कलह: संग्रामोमहज्जनसमक्षकलहः / अटवीअरण्यं तत्र भ्रामणादिकारापणेन, यद्वामुधा निष्फलम् 'अणमिति' शब्दकरणगाल्यादिप्रदानं तेन 'गिण्हणे' त्ति कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघ्मासादौ वस्त्रोद्दालनगृहबहिःकर्षणादिना उष्णेन स्वकार्यकारापणेन आतपादौ भ्रामयन्ति दुःखेन आपत्त्या आभरणादिपीडादर्शनेन क्लेशेन रामा द्वित्र्यादियोगे परस्परकलहोत्पादनेन आदिशब्दादन्यैरपि अनाचारसेवाद्यनर्थोत्पादनः पुरुषान् पीडयन्तीति ललना: / तं०। ललाडदेस पुं०(ललाटदेश) भाग्यलक्षणेशरीरभाग, पञ्चा०४ विवाऔ०। ललिअन०(ललित) लीलायाम्, "हेला ललिअंलीला'' पाइ० ना०७० गाथा। ललिय न०(ललित) हस्तापादाङ्ग विन्यासविशेषे,उक्तञ्च-"हस्तपादाङ्ग विन्यासो, भूनेत्रोष्ठप्रयोजितः / सुकुमारो विधानेन लललितं तत्प्रकीर्तितम् ||1|| बृ०१ उ०३ प्रक०। प्रश्नका सविलासे, उत्त०६ अ०) ज्ञा०। विलासवगतौ, औ०। सम्पन्नतायाम्, ज्ञा०१ श्रु०१०। पासकादिक्रीडायाम, प्रव०१७१ द्वार माधुयें, औ०। माईवे, आव०४ अ०) शोभावति, त्रि०ा ज्ञा०१ श्रु०१ अ० उपा०। "ललियकयाभरण०" ललितानि शोभनानि कृतानिन्यस्तानि आभरणानिसारभूषणानि यस्य स तथा तम्। विलासवति, उत्त०२ अ०। मनोहरे, औ०। स०। अनु०। रा०ा मनोज्ञलीलया सहिते, चं० प्र०१ पाहु०। ईप्सिते, क्रीडायुक्ते, स्थिते च। ज्ञा०१ श्रु० अ० लालित्योपेते, औ०। सुन्दरे, "ललियं वगुं मंजु" पाइ० ना०८८ गाथा। इष्ट, नि०। अस्यामवसर्पिण्यां जातस्य पञ्चमबलदेवस्य पूर्वभवे जीवे, पुं० स०। ललियंग पुं०(ललिताङ्ग) ईशाने कल्पे उपपन्ने ऋषभदेवपूर्वभवजीवे, तं०। कल्प०। आ०कo| आचाof (तद्वक्तव्यता श्रेयोशेन स्वपूर्वभवसम्बन्धकथनावसरे 'उसभ' शब्दे द्वितीयभागे 1134 पृद्र प्रतिपादिता / ) ललितशरीरे, 'ललियंगकयाभरणे'-ललिताङ्गकेललितशरीरे कृतानिविन्यास्तानि ललिताभरणानि येन स तथा। औ०। आ०म०। ललियंत त्रि०(लाल्यमान) विलास्यमाने, प्रश्न०४ आश्र० द्वार। ललियगुट्ठी स्त्री०(ललितगोष्ठी) रोहितकपुरे स्वनामख्यातायां गोष्ठ्याम्, आव०४ अ० ललियघडा स्त्री० (ललितघटा) स्वनामख्यातायां स्वच्छन्दचारिगोठ्याम्, संथा। __ कोसंबीनयरीए, ललियघडा नाम विस्तुता आसि। पाओवगमनसुत्ता, बत्तीसं तेय सुयनियसा ||7|| कौशाम्ब्यां नगयां ललितघटा नाम स्वच्छन्दचारिगोष्ठीपुरुषपद्धति: द्वात्रिंशन्मित्रसमवायरूपा, विश्रुता-शालिभद्रादिवद् भोगिपुरुषतया विख्याता, कुतश्चिद्वैराग्यात्स्वयमेव गृहीतव्रता गुरुसमीपे चाधीतशेषातिशायिश्रुता गीतार्था नदीपुलिनपतितपृथुकाष्ठशय्यासु पादपोपगमनेन सुप्ता द्वात्रिंशदपि श्रुतनिकषा आकर्णितरहस्यश्रुता वा / 76 / संथा०। ललियमित्त पुं०(ललितमित्र) सप्तमवासुदेवस्य पूर्वभवे जीवे, स०) ललियवित्थरा स्त्री०(ललितविस्तरा) हरिभद्रसूरिकृतायां स्वनामख्यतायां चैत्यवन्दनसूत्रवृत्तौ, ल01 "प्रणम्य भुवानालोकं, महावीरं जिनोत्तमम् / चैत्यवन्दनसूत्रस्य, व्याख्याख्येमभिधीयते॥१॥ अनन्तागमपर्यायं, सर्वमेव जिनागमे। सूत्रं यतोऽस्य कात्स्न्येन, व्याख्या कः कर्तुमीश्वरः / / 2 / / चावत्तथापि विज्ञात-मर्थजातं मया गुराः। सकाशादल्पमतिना, तावदेव ब्रवीम्यहम्।३।। ये सत्त्वा: कर्मवशतो, मत्तोऽपि जडबुद्धयः / तेषां हिताय गदतः, सफलो मे परिश्रमः ॥४॥"ल| "आचार्यहरिभद्रेण, दृब्धा सन्न्यायसंगता। चैत्यवन्दनसूत्रस्य, वृत्तिललितविस्तारा / / 1 / / य एनां भावयत्युच्चै-मध्यस्थेनान्तात्मना। सद्वन्दनां सुबीजं वा, नियमादधिगच्छति / / 2 / / पराभिप्रायज्ञात्वा, तत्कृतस्य न वस्तुनः / गुणदोषौ सता वाच्यो, प्रश्न एव तु युज्यते॥३॥ प्रष्टव्योऽन्यः परीक्षार्थ-मात्मनो वा परस्य च। ज्ञानस्य वाऽभिद्ध्यर्थ,त्यागार्थ सेशयस्य च / / 4 / / कृत्वा यदर्जितं पुण्यं, मयैनां शुभभावतः। तेनास्तु सर्वसत्त्वानां, मात्सर्यविरह: पर: // 5 // " ललिया स्त्री०(ललिता) जयपुरनगरे विक्रमसेनराजभा-याम्, दर्श०३ तत्त्व। ललियासण न०(ललिताशन) मनोज्ञभोजने, "भोयणमासणमिह ललियपरिवेसिया दुगुणाभागो" यस्य भोजनमासनं च इष्ट-तनोऽभिरुचितं क्रियते परिवेषिका च स्त्री तस्याभीष्टा क्रियते इष्टभोजनस्य द्विगुणो भागो दीयते। सलीलमशनमासनं वा अस्येति व्युत्पत्या ललिताशनको ललितासनको वा। बृ०२ उ०। लल्ल पुं०(लल्ल) अव्यक्तध्वनो, "लल्लविफपलवाया''। लल्लअव्यक्ता विफला-फलासाधनी वाग्येषाम्। प्रश्न०२ आश्र०द्वार। अर्बुदगिरिस्थस्य तीर्थस्य, 1243 शते उद्धारकर्तरि महणसिंह पुत्रे, ती०८ कल्पा सस्पृहे, न्यूने च। त्रि०ा देना०७ वर्ग 26 गाथा।