SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ रोहिणी 586 - अभिधानराजेन्द्रः - भाग 6 रोहे विउसनरसेवियकमो, कमेण सिद्धि पि पायेइ / / 14 / / "त्ति / ज्ञा०१ | रोहियदीव-पुं० (रोहितद्वीप) स्वनामख्याते द्वीप, जं० 4 वक्ष०। श्रु०७ अ01आ० चू०। आव०। प्रश्न० / स०। (अत्र सूत्रम् ‘रोहिअंसा' शब्देऽस्मिन्नेव भागे गतम्) रोहिणीतव-न० (रोहिणीतपस्) सप्तमासादिकसप्तवर्षाणि यावत् | रोहियप्पवायदह-पुं० (रोहितप्रपातहूद) स्वनामख्याते हदे, स्था०। रोहिणीनक्षत्रदिनोपवासे, तत्र च वास्तुपूज्यजिनप्रतिमा प्रतिष्ठा च विधे- रोहिद्- उक्तरूपा यत्र प्रपतति यश्च सविंशतिकं योजनशतमायामयेति। पञ्चा०१६ विव०। प्रव०। विष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य रोहिणिरिक्खदिणे रो-हिणीतवे सत्तमासवरिसाइं। च मध्यभागे रोहितद्वीपः षोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशसिरिवासुपूज्जपूया-पुव्वं कीरइ अभत्तट्ठो।। 56 // द्योजनपरिक्षेपो जलान्ताद् द्वि-क्रोशोच्छ्रितो यश्च रोहिदेवताभवनेन रोहिणी-देवताविशेषः, तदाराधनार्थं तपो रोहिणीतपः, तस्मिन् गङ्गादेवताभवनसमानेन विभूषितोपरितनविभागः स रोहित्प्रपात हद रोहिणीतपसि सप्तमासाधिकसप्तवर्षाणि यावद्रोहिणीनक्षत्रोफ्लक्षिते दिने इति। स्था० 2 ठा० 3 उ० (अत्र सूत्रम् ‘रोहिअंसा' शब्देऽस्मिन्नेह उपवासः क्रियते / इह च वासुपूज्यजिनप्रति-मायाः प्रतिष्ठा पूजा च भागेऽनुपदमेव गतम्।) रोहिया-स्त्री० (रोहिता) जम्बूद्वीपे पूर्वावरेण लवणसमुद्रं समुत्सर्पन्त्यां स्वनामख्यातायां महानद्याम्, स०१४ सम० / विधेया। प्रव०२७१ द्वार। रोहिणीरमण-पुं० (रोहिणीरमण) चन्द्रे,"इंदू निसायरो सस-हरो विहू स्था०। रोहिन्दी महापद्महदाद्दक्षिणतीरणेन निर्गत्य षोडश पश्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वा हाराकारधारिणा गहवई रयणिनाहो ।मयलंछणो हिमयरो, रोहिणिरमणो ससी चंदो"। सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो पाइ० ना०५ गाथा। रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोरोहिणेयचोर-पुं० (रौहिणेयचौर) स्वनामख्याते राजगृहवास्तव्ये दशयोजनानिविष्कम्भेनक्रोशं वाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणचौर,व्य०२ उ०।ती०। प्रज्ञा०। (सूक्ष्मं परिनिर्वापणं लौकिकं रौहिणिक तोरणेन निर्गत्य हैमवतवर्षमध्यभागवर्तिनं शब्दापातिवृत्तवैताव्यमर्द्धचौरस्याभयकुमारेण कृतं तच "ओहावणे" शब्दे तृतीयभागे 133 पृष्ठे योजनेनाप्राप्याष्टाविंशत्या नदीसहसैः संयुज्याऽधो जगतीं विदार्य पूर्वतो दर्शितम्) लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवोहऽर्द्धत्रयोदशयोजनविष्करोहितंशकूड- पुं०(रोहितांशकूट) जम्बूद्वीपे हिमवद्वर्षधरपर्वत दशमे म्भा क्रोशोद्वेधा ततःक्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविकूटे, स्था० 2 ठा०३ उ०। ष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, रोहियंसा-स्त्री० (रोहितांशा) नदीभेदे, स्था०३ ठा०४ उ01 एवं सर्वा महानद्यः पर्वताः कूटानिच वेदिकादियुक्तानीति। स्था०२ ठा० ('रोहिअंसा' शब्देऽस्मिन्नेव भागे वक्तव्यता गता) 3 उ०। रा०। ('महाहिमवंतकूड' शब्देऽस्मिन्नेव भागे 227 पृष्ठे सूत्रतो रोहिय-न० (रोहित)रुधिरे, रक्तवर्ण च। वाच०। मत्स्यभेदे, पुं०। उत्त० दर्शितैषा।) 14 अ० जी०। प्रज्ञा० / चतुष्पदविशेषे, च। प्रश्न०१ आश्र० द्वार०। रोहियाससेण-पुं० (रोहिताश्वसेन) इक्ष्वाकु वंशोत्पन्नस्य श्रीहरिस्था०। श्चन्द्रमहानरेन्द्रस्य स्वनामख्याते पुत्र, ती० 37 कल्प०। रोहीडगरोहियकूड-पुं० (रोहितकूट) जम्बूद्वीपे मन्दरस्य दक्षिणे महा-हिमवति न० (रोहीडग) भरतक्षेत्रे रोहिणीगणिकावासभूते स्वनामख्याते नगरे, वर्षधरपर्वत स्वनामख्याते सप्तमे कूटे, स्था० 2 ढा० 3 उ० / जं०। नि०। आ० क०। विपा० / संथा०। जम्बूद्वीपे हैमवद्वर्षनायकदेवावासभूते स्वनामख्याते कूटे स्था०८ ठा०। | रोहे-अव्य० (रोधयित्वा) रोधं कृत्वेत्यर्थे, बृ०३ उ०। voboobodboobodboobodoodbodoodboobodoodbodoodoodoodoodoodoodoopbe र इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु। श्रीमद्भारकजैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते “अभिधानराजेन्द्रे" __रकाराऽऽदिशब्दशङ्कलनंसमाप्तम्॥ 200000000000000000000000000000000000000000000000
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy