SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ रोहिणी 587- अभिधानराजेन्द्रः - भाग 6 रोहिणी स्सेव मित्तनाय० चउण्ह ए सुण्हाण कुलघरवग्गस्स य पुरतो जेटुं उज्झियं सहावेइ सहावेइत्ता एवं वयासी-एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएजा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएसि त्ति कट्ठ वं इत्थंसि दलयामि, से नुणं पुत्ता ! अत्थे समढे ? | हंता अस्थि, तण्णं पुत्ता ! मम ते सालिअक्खए पडिनिन्जाएहि, तते णं सा उज्झितिया एयम8 धण्णस्स पडि-सुणेति पडिसुणेतित्ता जेणेव कोट्ठागारं तेणेव उवागच्छति उवागच्छित्ता पल्लातो पंच सालिअक्खए गेण्हति मेण्हित्ता जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति उवागच्छित्ता धण्णं सत्थवाहं एवं वयासी-एए णं ते पंच सालिअक्खए त्ति कट्ट धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति। तते णं धण्णं उज्झियं सवहसावियं करेति करेत्ता एवं वयासी-किण्णं पुत्ता ! एए चेव पंच सालिअक्खए उदाहु अन्ने? तते णं उज्झिया धण्णं सत्थवाह एवं वयासी-एवं खलु तुब्भे तातो ! इओऽतीए पंचमे संवच्छरे इमस्स मित्तनातिणियगसयणवग्गेणं चउण्ह य सुण्हाणं कुल ०जाव वियरामि, तते णंऽहं तुभ एतमहं पडिसुणेमि परिसुणेमित्ता ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि, तते णं मम इमेयारूवे अब्भत्थिए ०जाव समुप्पज्जित्था एवं खलु तया णं कोट्ठागारंसि ०(जाव)सकम्मसंजुत्ता, तं णो खलु / ताओ ! ते चेव पंच सालिअक्खए एएणं अन्ने ! तते णं से धण्णे उज्झि-याए अंतिए एयमटुं सोचा णिसम्म आसुरुत्ते जाव मिसिमिसे-माणे उज्झितियं तस्स मित्तनातिणियगसयणवग्गस्स चउण्ह य सुण्हाणं कुलघरवगस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं ज कयवरुज्झियं च समुच्छियं च सम्मज्जिअंच पाओवदाइं च ण्हाणोवदाई च वाहिरपेसणकारि ठवेति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा वा जाव पव्वतिते पंच य से महव्वयाति उज्झियाई भवंति सेणं इह भवे चेव बहूणं समणाणं ४-०जाव अणुपरियट्टइस्सइ जहा सा उज्झिया। एवं भोगवइया वि, नवरं तस्स कंडितियं वा कोट्टतियं चपीसंतियंच एवं रुचंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारि महाणसिणिं ठवें ति, एवामेव समणाउसो ! जो अम्हं समणो पंच ण से महव्वयाई फोडियाई भवंति / से णं इह भवे चेव बहूणं समणाणं 5-0 जाव हीलेइ | ४-जहा व सा भोगवतिया / एवं रक्खितियावि, नवरं जेणेव वास-घरे तेणेव उवागच्छद उवागच्छित्ता मंजूसं विहाडेइ विहाडित्ता रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति गेण्हित्ता जेणेव धण्णे तेणेव उवागच्छइ उवागच्छित्ता पंच सालिअक्खए धण्ण-स्स हत्थे दलयति / तते णं से धणे रक्खितियं एवं वयासी-किण्णं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अन्ने ति? तते णं रक्खितिया धण्णं एवं वयासी-ते चेव ताया ! एए पंच सालि-अक्खया णो अन्ने, कहनं पुत्ता!, एवं खलु ताओ ! तुम्मे इओ पंचमम्मि जाव भवियव्वं एत्थ कारणेणं ति कट्ट ते पंच सालि-अक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि / ततो एतेणं करणेणं ताओ ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमहूं सोचा हट्टतुट्ठ ०तस्स कुलघरस्स हिरनस्सय कंसदूसविपुलघण जाव सावतेजस्स य भंडागारिणिं ठवेति,एवामेव समणाउसो! जाव पंच य से महव्वयाति रक्खियातिं भवंति से णं इह भवे चेव बहूणं समणाणं-०४ अचणिजे जहा जाव सा रक्खिया। रोहिणिया वि एवं चेव, नवरं तुम्भे ताओ ! मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जाएमि। तते णं से धण्णे रोहिणिं एवं वदासीकहण्णं तुम मम पुत्ता ! ते पंच सालिअक्खए सगडसागडेणं निजाइस्ससिं? तते णं सा रोहिणी धणं एवं वदासी-एवं खलु तातो ! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ ! तुन्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि / तते णं से धण्णे सत्थवाहे रोहिणियाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छद कोट्ठागारे विहाडेति विहाडेतित्ता मल्ले उभिदति उटिमदित्ता सगडीसागडं भरेति भरेतित्ता रायगिहं नगरं मज्झं मज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति / तते णं रायगिहे नगरे सिंघाडग० जाव बहुजणो अन्नमन्नं एवमातिक्खति०-धन्ने णं देवा ! धण्णे सत्थवाहे जस्स णं रोहिणिया सुण्हा, जीएणं पंचसालिअक्खएसगडसागडिएणं निज्जाएति / तते णं से घण्णे सत्थवाहे ते पंच सालिअक्खए सगडसागडेणं निजाएतितेपासतिपासित्ताहहतुट्ठजावपडिच्छति पडिच्छित्ता तस्सेव मित्तनाति ०चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणियं सुण्हं तस्स कुलघरस्स बहुसु कज्जेसु यजाव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy