SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ रोरुय 581 - अभिधानराजेन्द्रः - भाग 6 रोरुय-पुं० (रोरुय) जम्बूद्वीपे मेरोः दक्षिणे पङ्कप्रभायां पृथिव्यां नरकभेदे, कडगादीहिं पूजितो, पावितो सुमहंतमिस्सरियं / स्था० 6 ठा० / स० / तमस्तमायां पृथिव्यां नरकभेदे, प्रज्ञा०२ पद। कोलगयम्मि य सड्ढे, पुत्ती णामेण चंडकण्हो त्ति। जी०। पडिवन्नो तं भोग, सामंतेणाऽऽनमंतम्मि। रोल-पुं० (रोल) शब्दे, "रोलो रावो''। पाइ० ना० 34 गाथा। कलहे, पेसे त्ति चंडकण्हे, गंतूर्ण घेत्तु सज्जमाणो त्ति। खेच। दे० ना०७ वर्ग 15 गाथा। तुट्ठो य भणति राया, किं देमि अहाह सो इणमो। रोलंब-(देशी०)। भ्रमरे,दे० ना०७ वर्ग 2 गाथा। जं खज्जपेजभोलं,गेण्हिज्ज पुरम्मि तं तु सुग्गहियं / रोव-धा० (रुद) अश्रुविमोचने, रुद-नमोर्वः / 8 / 4 / 226 / इति इय होतु त्तिय भणिए, वारुणिपाणे पमादेणं / अन्त्यस्य वः। रुवइ। रोवइ / रुदति। प्रा०। रत्तिं चिरस्स सगिहं, आगच्छति मज्जमातरो तस्स। रोवग-पुं० (रोहक) रुहः पः। 4 / 2 / 14 / इति हकारस्य वा पकारः। दुहिया जग्गंतीओ, उन्निद्दा अन्नदार त्ति। हैम०।पो वः।८।१।२३१। इति पस्य वः। प्रा० / वृक्षे,दश० 1 अ01 चिरकतदारं पिहए, अह लवती आगतो तु सो दारं / रोवण-न० (रोपण) रोप्यते इति रोपणं, भावे अनट् / स्थापने, व्य०१ उग्घाडउ तो जणणी,लविंसु जत्थेस्सेि वेले। उ०। रोहणे, रुह-जन्मनि। रोहति कश्चित्; तमन्यः प्रयङ्क्ते) प्रयोक्तृ- उग्घाडियदाराई, तहियं वच त्ति मातु रुसितो तु / व्यापारे णिः / रुहः पः। 4 / 2 / 14 / इति हकारस्य पकारः। हैम०। साहुग्घाडियदारं, ति गंतु साहूणुवल्लपितुं / स्थापने, व्य०१उ०। पव्वावेहलवेसुं, ते विय मत्तो त्ति कातु वक्खेवं। रोवमाणी-स्त्री० (रुदती) अश्रुविमोचनं कुर्वत्याम् , विपा०१श्रु०६ अ०। बंती गोसग्गम्मी, पभातें पव्वावइस्सामो। रोविंदय-न० (रोविन्दक) गेयभेदे, स्था० 4 ठा०४ उ०। सयमेव कुणति लोयं, ताहे लिंगं दलंति जतिणो तु। रोविर-त्रि० (रोदिन्) शीलार्थे णिनिः। शीलाद्यर्थस्येरः // 8 / 2 / पव्वार्वति य विहिणा, एसा रोसा तु पव्वज्जा। 145 / / इति विहितस्य प्रत्ययस्य इरः / रोदनशीले, प्रा०। पं०भा०१ कल्प। रोस-पुं० (रोष) स्वविकल्पजनिते, प्रव०२ द्वार। क्रोधे, स्था० 4 ठा०४ | *रोसाए- रन्नो सीसारक्खो सो साहुसगासे धम्मं सोऊण सावओ, सो उ०ावलं जगद्ध्वंसनरक्षणक्षम,कृपा च सा सङ्गमके कृतागसि / इतीव तज्जीविओ सोतं असिं उज्झिऊण कट्ठमयं असिंधरेइ, तस्स मित्तो सो सचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ।। 1 / / कल्प०१ तं वारेइ / एवं जाव रन्नो सिटुं एस कट्ठमयं असिं धरेइ, रन्ना भणियं अधि०६ क्षण / क्रोधरूपे गौणमोहिनीयकर्मणि, स०५२ सम० / पेच्छामो तेण समद्दिट्ठी देवया आराहिया, नमंसिऊणं कड्डिओलोहमओ देशभेदे, तद्वासिनि जने च। प्रश्न०१आश्र0 द्वार। जाओ। पच्छा राया पलोएइ सो चुप्पओ विलक्खो जाओ। सावओ रोसा-स्त्री० (रोषा) रोषात् शिव भूतेरिव या सा रोषा। प्रव्रज्याभेदे, स्था० पाएसुपडिओ भणइ-सच-मेयं एवं जावतस्स पुत्तो चंडकण्णोपव्वइओ। 10 ठा०। पं० भा०॥ जेण वोडिया उप्पाइया। पं० चू०१ कल्प। ..............अहुणा रोसातु पव्वञ्जा। रोसाण-धा० (मृज) शुद्धौ, मृजे रुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुससीसारक्खो रण्हो, धम्म सोऊण सावओ जातो। पुस-लुह-हुल-रोसाणाः॥८।४।१०५ // इति रोसाण इत्यादेशः। मा मारेही किंची, उज्झित्तुं असिं करे दारं। रोसाणइ। पक्षे-मजइ। मार्टि। प्रा० 4 पाद। तप्पडिणि रायकहिए,पेच्छामि असि तिसावएऽणुण्णं। रोसाणिअ-धा० (मृष्ट) आमर्षणे, रोसाणिअंमसिणिपाइ० ना०२२४ सम्महिट्ठी देवय, सा रक्खिज्जो त्ति तो कड्के / गाथा। दिव्वप्पभावमेयं, सभयं दवण कुद्धितो राया। रोह-पुं० (रोह) चतुर्थपरावर्तपरिहारे गोशालकजीवे, भ० 15 श० / णिज्जाति पचणीए, सडो तेसिं तु रक्खट्ठा। अड्कुरे, वाच०। भगवतो महावीरस्वामिनः स्वनामख्यातेऽनगारे, भ०। जंपति णरिंदमह सो, मा एतेसिं तु रूसहा वुत्ते। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जं जंपियमेतेहिं, तं सव्वं णरवर ! तहेव। अंतेवासी रोहे नामं अणगारे पगइभद्दए पगइमउए पगइविणीए ताहे छोटूण पुणो, णिकुट्ट असी तु णवरि दारूओ। पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने पुट्ठो णरवसमेणं, विभेति ओपेति किं एयं / अल्लीणे भद्दए विणीए समणस्स भगवओ महावीरस्स अदूरसाजंपति सडो ताहे, णरवर ! देवप्पसाद इन्चेसो। मंते उड्डजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं पावविवजी तु णरा, हवंति देवाण वी पुजा। भावमाणे विहइइ / तए णं से रोहे नाम अणगारे जायसङ्के जाव तो तुट्ठो भणति णिवो, सेवसु एमेव दारुअसिणाओ। पजुवासमाणे एवं वदासी-पुट्विं भंते!लोए पच्छा अलोए पुट्विं अ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy