________________ रूववं 576- अमिधानराजेन्द्रः - भाग 6 रेणु अत एव वक्ष्यति, "पायगुणविहूणा,एएसिं मज्झिमावरा नेया'' इति / से किं तं रूविअजीवाभिगमे? रूविअजीवाभिगमे च-उविहे ध० 20 1 अधि० 2 गुण। पण्णत्ते,तं जहा-खंदाखंददेसा खंधप्पएसा परमाणु-पोग्गला, रूववई-स्त्री०(रूपवती) भूतानन्दस्याऽग्रमहिष्याम्, भ०१०श०५ उ०। ते समासतो पंचविहा पण्णत्ता,तंजहा-वण्णपरिणयागंधपरिस्था०। ज्ञा० / उत्तरदिग्वास्तव्यायां दिक्कुमारीम् हत्तरिकायाम् , स्था० णया रसपरिणया फासपरिणया संठाणपरिणया, एवं ते 5 जहा ६ठा०। पण्णवणाए, सेत्तं रूविअजीवाभिगमे। (सू०५) रूवसंपत्ति-स्त्री० (रूपसम्पत्ति) रूपणं रूपः रूप्यत इति रूपम्। तस्य 'से किं तं रूविअजीवाभिगमे? रूविअजीवाभिगमेच-उविहे पण्णत्ते, संपत्तिः रूपसम्पत्तिः। निरुपहतेन्द्रियतायाम्, पं० चू०१कल्प। तंजहा-खंधा खंधदेसाखंधपएसा परमाणु-पुग्गला' इह स्कन्धा इत्यत्र रूवसच्च-न० (रूपसत्य) रूपापेक्षया सत्यं रूपसत्यम्। सत्यभेदे, यथा बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थम् , तथा चोक्तम्-"दव्वतो प्रपञ्चयति प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति। णं पुग्गलत्थिकाए णं अनन्ते" इत्यादि 'स्कन्धदेशा' स्कन्धानामेव स्था० 10 ठा० / रूपतः सत्या रूपसत्या। सत्यमृषाभाषाभेदे, स्त्री०। स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका यथा-दम्भतो गृहीतप्रद्रजितरूपः प्रव्रजितोऽयमिति। प्रज्ञा०११ पदाध०। विभागाः, अत्रा-पि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषुस्कन्धदेशानन्तरूवसत्तिक्कय-न० (रूपसप्तैकक) रूपमभिज्ञाप्रतिबद्धे, आचा०२ श्रु०२ त्वसंभावनार्थम् , स्कन्धप्रदेशाःस्कन्धानांस्कन्धत्वपरिणाममजहतां, चू०५ अ01 आचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य पञ्चमाध्ययने, स्था० प्रकृष्टा देशाः-निर्विभागाभागाः परमाणव इत्यार्थः,परमाणुपुद्गलाः७ ठा०। स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः / अत ऊर्ध्वं सूत्रमिदम्रूवसहगय-पुं० (रूपसहगत) सजीवे स्त्रीशरीरे, भूषणसहि- तेवा, 'ते समासतो पंचविधा पन्नत्ता, तं जहा-वण्णपरिणया गंधपरिणता स्त्रीशरीरे, दश० 4 अ०। नि० चू०।। रसपरिणता फासपरिणता संठाणपरिणता, तत्थणं जेवण्णपरिणया ते पंचविहा पन्नत्ता,तं जहा-कालवण्णपरिणता नीलवण्णपरिणता' इत्यादि रूवसाली-पुं०(रूपशालिन्) किन्नरभेदे, प्रज्ञा०१ पद। रूवसिरी-पुं०(रूपश्री) वटगच्छापरपर्यायस्य। वृद्धगच्छस्य प्रवर्तकानां तावद्द्यावत् सेत्तं रूविअजीवाभिगमे। जी०१ प्रति०। रूविणी-स्त्री० (रूपिणी) समुद्रपालस्य मातरि पालकस्य भार्यायाम् , देवसूरीणां नृपतिप्रदत्तविरुदे, "रूपश्रीरिति नृपतिप्रदत्त विरुदोऽथ देव उत्त०२१ अ०। अतिशयेन रूपवत्याम, व्य०२ उ०। सूरिरभूत्। ग० 3 अधि01 रूवी-स्त्री० (रूपी) गुच्छवनस्पतिभेदे, प्रज्ञा०१पद। रूवसोभग्गमयमत्ता-स्त्री० (रूपसौभाग्यमदमत्ता) चार्वाकृत्या स्वकीर्ति रूस-धा० (रूष) क्रोधे,"रूषादीनां दीर्घः"||८||२३६ // श्रवणादिरूपेण सौभाग्येन मन्मथजगर्वेण च मत्तायां स्त्रियाम्, तं०। रूसइ। रूष्यति / प्रा० 4 पाद। रूवाणुवाय-पुं०(रूपानुपात) अभिगृहीतदेशादहिःप्रयोजनसद्भावे शब्द रे-अव्य० (रे) सम्भाषणादौ, "रेअरे संभाषणरतिकलहे"||८|| मनुचारत एवपरेषां स्वसमीपे नयनार्थ स्वशरीर-रूपानुदर्शनरूपानुपातः। 201 / / अनयोरर्थयोर्यथासंख्यभेतौ प्रयोक्तवयौ / रे-संभाषणे, "रे देशावकाशिकव्रतस्य चतुर्थेऽतिचारे, उत्त० 1 अ०। आव०1०। हिअयमडहसरिआ। अरेरतिकलहे "अरे मए समं मा करेसुउवहासं''। रूवावई-स्त्री० (रूपावती) मध्यरुचकवास्तव्यासु अर्हतो जातमात्रस्य प्रा०। जी०। नालकर्तनादिकारिकासु, स्था० 4 ठा० 1 उ०। रेअव-धा० (मुच) मोचने, "मुचेश्छड्डावहेड-मेल्लोस्सिकरेअवरूवि(न)-त्रि० (रूपिन्) रूपं मूर्तिवर्णादिमत्त्वं तदस्ति येषां ते रूपिणः। जिल्लुञ्छ धंसाडाः"||८||११॥ इत्यनेन मुच धातो रेअव स्था० 4 ठा०१ उ०। प्रज्ञा०। मूर्तद्रव्येषु,स्था०५ ठा०३ उ०। भ०। इत्यादेशः। रेअवइ / मुञ्चति / प्रा० 4 पाद। अर्कद्रुमे, दे० ना०७वर्ग: गाथा। अतिशये मत्वर्थीयः। अतिशयरूपवति, रेअविअ-त्रि० (मुक्त) रिक्ते, "रेअविअंसुण्णइअं" | पाइ० ना० 163 सू० प्र०१३ पाहु०। गाथा। क्षणीकृते, दे० ना० 7 वर्ग 11 गाथा! रूविअ(य)जीव-पुं० (रूप्यजीव) स्कन्धादिषु मूर्तेषु द्रव्येषु, प्रज्ञा० रेंकिअ-(देशी०) आक्षिप्ते,लीने,व्रीडिते च। दे० ना०७ वर्ग०१४ गाथा। 1 पद। रेका-पुं० (रेका) विरेचने, शङ्कायां च / अवाप्य सम्यक्त्वमपेतरेकम्। रूविअ(य)जीवाभिगम-पुं० (रूप्यजीवाभिगम) जीवाभिगम भेदे, जी० / हा०३२ अष्ट01 3 प्रति०। रेकार-पुं० (रेकार) तिरस्कारे, ध०२ अधि०। रूविअ(य)मास-पुं० (रूप्यमाष) गुञ्जाद्वयपरिमाणे कर्ममाषे, ज्यो० | रेणा-स्त्री० (रेणा) स्वनामख्यातायां स्थूलभद्रभगिन्याम, आ० क०४ २पाहु०। अ01ती०। आ० चू०। कल्प। रूविजीव-पुं० (रूपिजीव) अनादिकर्मसन्तानपरिगते जीवभेदे। आ० | रेणी-(देशी०)। पङ्के, दे० ना०७ वर्ग गाथा। म०२०। देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भ- | रेणु-पुं० (रेणु) भूवर्तिनि धूलीरूपे, स०३४ सम० / प्रश्न सदृशेषष्ठे विभङ्गज्ञाने, स्था० 4 ठा०२ उ०। नि० चू० / रेणुनाधूल्या कलुषामलिना रेणुकलुषास्तमः