________________ रायहाणी 561 - अभिधानराजेन्द्रः - भाग 6 रायाऽमिसेय कारणे गच्छेत्बितियपदे असिवादी, उवहिस्सव कारणे व लेवे वा। बहुगुणतरं व गच्छे, आयरियादीण आगाः ||16|| अण्णओ असिवं तेण अतिगम्मति, उवहीवा अण्णओण लब्भतितत्थ सुलभो, लेवो वा तत्थ सुलभो,गच्छवासी ण वा तं बहुगुणखेत्तं, आयरियाण वा तत्थ जवणिज्जं पाउग्गंवा लब्भति। आदिसद्दाओ बालवुड्डगिलाणाण वा अण्णतरे वा आगाढे पओ-यणे अहवा। गाहा रायादिगाहणऽट्ठा, पदुट्ठउवसामणट्ठकब्जे वा। सेहे व अनिच्छंता, गिलाणवेजोसहठ्ठावा।।१७॥ राणो धम्मगाहणट्ठा; रण्णो अण्णस्स वा पदुट्ठस्स उवसमणट्ठा, सेहोवा तत्थ ठितो, संण्णायगाण य अगम्मो तं मज्झेण वा गच्छिउकामा | गिलाणस्स वा वेजोसहणिमित्तं / नि० चू०६ उ०। स्वयम्भूरमणसमुद्रस्योपरि ये ज्योतिष्कास्सन्ति तेषां राजधानी उत्पातस्थानं च क्वास्ति? इति प्रश्नः, अत्रोत्तरम्-स्वयम्भूरमणसमुद्रस्योपरिस्थज्योतिष्काणां राजधानी स्वयम्भूरमणसमुद्रमध्येऽस्तीति जीवाभिगते उक्तमस्ति, तेषामुत्पातस्थानं स्वस्वविमानेऽस्ति, प्रज्ञापनोपाङ्गादिष्विति / / 13 / / सेन०४ उल्ला०। राया-पुं० (राजन्) राज्ञि, "नरनाहो पत्थिवो निव्वो राया'। पाइ० ना० 100 गाथा। रायादण-पुं० (राजादन) वृक्षविशेषे, "राजादनश्चैत्यशाखी, श्रीशम्पाद्वतमान्यतः / दुग्धं वर्षति पीयूष-मिव चन्द्रकरोत्करः॥१॥" ती०१ कल्प। रायाभियोग-पुं० (राजाभियोग) राज्ञो नृपादेरभियोगो राजाभियोगः / राजपरतन्त्रतायाम्, ध०२ अधि०। उपा० प्रति०ा गच्छान्तरीयसम्यक्त्वदेशविरत्युच्चारविधिपत्रेषु सम्यक्वोचारालापकप्रान्तवत्द्वादशव्रतोचारालापकप्रान्तेषु अपि 'रायाभि-योगेणमि' त्यादिषडाकारोचारणमस्ति तद् यौक्तिकमन्यथा वा ? इति प्रश्नः-अत्रोत्तरम्-आवश्यकनिर्युक्त्युपासकदशाङ्गादौ श्रावकाणां सम्यक्त्वोच्चार एवषडाकारा उक्ताः सन्ति, न तु द्वादशव्रतोचारे, तेन सम्यक्त्वोचार एवराजाभियोगादिषडाकारोचारणं युक्तिमत्प्रतिभातीति / / 354 / / सेन०३ उल्ला०। रायाभिसेय-पुं० (राजाभिषेक) राज्ञोऽभिषेकक्रियायाम् , नि० चू०। राजाभिषेकसमये निष्क्रामति। सूत्रम्जे भिक्खू रण्णो खत्तियाणं मुड़ियाणं मुद्धाभिसित्ताणं महाभिसेयवट्टमाणंसि णिक्खमित्तए वा पविसित्तए वा णिक्खमंतं वा पविसंतं वा साइबइ // 19 // जे त्ति-णिद्देसे, भिक्खू पुव्वण्णिओ, राज दीप्तौ ईसरतलवरमादियाणं अभिसेगाण महंततरो अभिसेओ महाभिसेओ, अवि रायत्तेण अभिसेओ तम्मि वट्टते जो तस्स समीवेण वा मज्झेण वा णिक्खमिति पविसति वा तस्स आणादी दोसा-ह। गाहारण्णो महाभिसेगे, वटुंतो जो उणिक्खमे भिक्छ। अहवापविसेनाही, सो पावति आणामादीणि।।७०॥ मंगलममंगले वा, पवत्तणणिवत्तणे य थिरमथिरे। विजए पराजए वा, वोच्छेए वा विपडिसेहं॥७॥ मंगलबुद्धीए पवत्तणे अहिकरणं, अमंगलबुद्धीए णियत्तणे अहिकरणं दोसा वोच्छेदादिया य, जा से थिररजं विजओ वा जातो पुणो पुणो मंगलिएसु अत्थेसुसाहवो तत्थ ठविजंति अहि-करणंठ अत्थिरे पराजये वा वोच्छेदं पडिसेहं वा णिव्विसयादि वा करेज। गाहादठूण व राइडिं, परिसहपराजिओ य कोइंतु। आसंसंवा कुमा, पडिगमणाईणिव पयाणि / / 72 / / पूर्ववत्। गाहाबितियपदमणप्पज्झे, अमिचारकि कोविते व अप्पज्झे। जाणते वावि पुणो, अणुण्णवणॉदीणि कोहि // 73 // कोविए विहिए अणुण्णवितव्यो कि पुव्विं पच्छा मज्झे अणुण्णवेयव्वो? उच्यते गाहानाऊणमणुण्णवणा, पुट्विं पच्छा अमंगलावण्णा। उवओगपुच्छिऊणं, नाए मजमे अणुन्नवणा |74 // ओहावीयाभोगिणि, णिमित्तवसरण वाऽविणाऊणं / महे पुष्वाणुण्णा, पंतमणाए य मज्झम्मि।। 75 / / ओहिमादिणाणाणविसेसेण अभोगिणिज्जाए वा अवितहणिमित्तेण वा उवउजिऊण अप्पणो असति अण्णं वा पुच्छिऊणं थिरंति रजं णाऊणं अणुण्णवण्णा पुव्विं भवति, अथिरंवारजंणाऊण पुट्विं अणुण्णविजंतो अमंगलबुद्धी वा से उप्पजति पच्छा अवज्ञाबुद्धी उप्पजति। ओहिमादिणाणाभावे वा मज्झे अणुण्णा वेति। गाहाअणणुण्णविते दोसा, पच्छा वा अप्पिओ अवण्णो वा। पंते पुव्वममंगल,णिच्छुभणपओसपत्थारो॥७६॥ मम रज्जाभिसेए अट्ठारस पगतीओ सव्वपासंडाय अग्गे घेत्तुमागया इमे य भिक्खुणो णागया, त एते अप्पड्डा-अलोकज्ञा। अहवा-अहमेतेसिं अप्पिओ णिव्विसयादी करेजा। पत्थादि अवज्ञा दोसा भवंति / पुव्वं अमंगलदोसा, तम्हा अणुण्णावेयव्यं / गाहाआभोए जाणह किं, पुट्विं पच्छा णिमित्तविसएण। राया किं देमि त्ति य, जं दिण्णं पुष्वरादीहिं / / 77 // धम्मलाभेत्ताणं ति अणुजाणह पाउग्गं, ताहे जइजाणति पाउग्गं भद्दगो वाताहे भणंतिजं दिण्णं पुव्वरातीहि, राजा भणति किं दिण्णं पुव्वरातीहि, साहवो भणंति-इमं सुणसु-"आहार'' गाहा-एवं भणिये।