SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ रायपिंड 553 - अभिधानराजेन्द्रः - भाग 6 रायपिंड पितिकाले वि णिवेदण, वणीमगापिंडणिगरसामण्णे // 13 // पितृपिण्डप्रदानकालो मघा, श्राद्धेषु भवति। गाहाइंदमहादीएसुव-हार णिवस्संसजणवतपुरे वा। तति मिस्सितो ण कम्पति, भद्दगपंतादिदोसेहिं // 136 // इन्दादीण वा महेसुजे उवहारा णिज्जंति वलिमादिया जणेण पुरणे वा ते जइ णिवपिंडविमिस्सा तो ण संकप्पंति भद्दपंतादिया य दोसा। गाहारण्णो पत्तो अत्थवि, होजा अहव विमिस्सिता ते उ। गहणाऽगहणेगस्स तु, दोसा उ इमे पसज्जंति / / 140 / / अण्णस्ससतियं गेण्हति, रण्णो सतियस्स अगाहणं-अहरणं अण्णस्स वसतियस्स गहणे अग्गहणे वि दोसा। गहणे दुविधा भद्दपंतदोसा। गाहाभदंतो तण्णीसा, पंतो घेप्पंते दहण भणति। अंतोघरे ण इच्छध, इह गहणं दुठ्ठधम्म त्ति / / 141 / / भद्दतो चिंतेति-एएणं उवाएण गेण्हंति,ताहे अभिक्खणं समवायादसंखडी तो करेति,लोगेण वा सम पत्तेग वा पत्तो तत्थं समवादियासु घंप्यते दठूण भणति-अंतो मम घरेण इच्छह इह मम संतियंजणवयमत्तेण सह गेण्हह, अहो दुद्दधम्मो! ततो सो रुट्ठो। इच्छंतमणिच्छंते, चाउम्मासा भवे गुरुगा / / 28 // उक्कोसलोभण एसणधातं करेज, णूणं स उज्झामगो,संकिते-ह, णिस्संकिते मूलं, तेणढे वा संकेज किं पि हरिउ एयस्स परिणामओ य आयपरोभयसमुत्थेहिं दोसेहिं चरित्तभेदो अगारीए य बलागहिए इच्छते चरित्तभेदो,उड्डाहभया अणिच्छते-ह। गाहादुविधे गेलण्णम्मि, णिमंतणे दव्वदुल्लभे असिये। ओमोरियपदोसे, भए य सा कप्पते भणितुं // 26 // पूर्ववत् / नि० चू०६ उ०। पञ्चा०। पं० भा०। पं० चू०। राज्ञां पिण्ड कीदृशमपि कथमपि न गृह्णीयात्। साम्प्रतमजुगुप्सितेष्वपि कषुचिद्दोषदर्शनात्प्रवे शप्रतिषेधं दर्शयितुमाहसे भिक्खू वा भिक्खुणी वा से जाइं पुण कुलाइं जाणिज्जा / तं जहा-खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायवंसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा पाणं वा खाइमं वा साइमं वा लाभे संते नो पडिगाहिज्जा / (सू० 21) स भिक्षुर्यानि पुनरेवम्भूतानि कुलानि जानीयात्, तद्यथा-क्षत्रियाःचक्रवर्त्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजा-न:-क्षत्रिये - भ्योऽन्ये, कुराजानः-प्रयन्तराजानः, राजप्रेष्याः-दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः एतेषां कुलेषु संपातभयान्न प्रवेष्टव्यम्, तेषां च गृहान्तर्बहिर्वा स्थितानां गच्छतां-पथि वहता सन्निविष्टानाम्-आवासितानां निमन्त्रयतामनिमन्त्रयता वाऽशनादि सति लाभेन गृह्णीयादिति। आचा०२ श्रु०१ चू०१ अ०४ उ०। अथ राजपिण्डं गृह्णातितत्र सूत्रम्जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धामिसित्ताणं पिंडं मुत्तेहिंसु वा समवाए जाव सहेसु वा असणं वा पाणं वा खाइम वा साइमं वा पडिगाहइ पडिगाहंतं वा साइजइ॥ 15 // खत्तिय इति-जातिग्गहणं, मुदितो-जातिग्गहणं, मुदितो जातिशुद्धो पिउमादिएण अभिसित्तोमुद्धाभिसित्तो, समवायो-गणभत्तं पिंडणिगरोदाइयभत्तं पितिपिंडपदाणं वा पिंडणिगरो, इंदमहो खंदकुमारो भागिणेयो रुद्रः मुकुंदो बलदेवो चेति। तं देवकुलं कहिं चि रुक्खस्स जत्ता कीरई, गिरिपव्वयजत्ता णागदरिगादिऽधो उच्चायविलं वा सेसा पसिद्धा। एतेसि एणतरमहे जत्थ रण्णो अंसियापत्ते गधारण्णे भत्ते जो गेण्हइ-ह / गाहासमवायादी तु पदा, जत्तियमेत्तातु आहिता सुत्ते। तेसिं असणादीणं, गेण्हताणादिणो दोसा।। 137 // गणमत्तं समवाओ, तत्थ ण कप्पं जहिं णिवस्संसो। गाहा भत्तोवधिवोच्छेदं, णिव्विसयचरित्तजीवभेदं वा। गमणेण पदोसे उ, कुजा पत्थारमादीणि / / 142 // तेसु भत्तादिवोच्छेद करेन्ज, मा एतेसिं को वि उवगरणं देल, णिव्विसए वा करेज, चरिताओ वा भसेज, जीवियाओ वा ववरो-वेज, एगस्स वा पदुसेज्ज अणेगाण वा, कुलगणसंघे वा पत्थारं करेज। इमे अगेण्हणे दोसा। गाहातेसु अगिण्हतेसु , तीसे परिसाएँ एवमुप्पजे / को जाणति किं एते, साधु घेत्तुं ण इच्छंति // 143 // साधूहिं अगेण्हतेहिं तीसे गोट्ठिपरिसाए एवं चित्तमुप्पजति,को पुण कारणं जाणेज किमिति कस्माद्धेतोरित्यर्थः / गाहाइतरेसिं गहणम्मी, णिवचोल्लगवजणे हु जणसंका। जाती दोसंसे ते, जाणताऽऽगंतुओ सो य / / 144 // इयरे गोट्ठियजणा तेसिं चोल्लगस्स गहणे णिवचोल्लगस्स वजणे जणस्स आसंका भवति / एते साधूणिसहिएण जाति त्ति जाणंति, दोसंसो य / तत्थ आगंतुको करकण्डूवत् जणेणधूसिय, रण्णा उवालद्धं, ताहे पदुट्ठो भत्तोवहिवोच्छेदादिए दोसा करेजा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy