SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ रागदोसविस० ५४६-अमिधानराजेन्द्रः - भाग 6 राम रागदोसविसपरममंत पुं० (रागद्वेषविषपरममन्त्र) रागद्वेषौ विषमिवेति मीति। मन्त्र्याह-नायं योग्यः। को दोष? इति राज्ञोक्ते मन्त्र्याह-देव! रागद्वेषविषं तस्य परममन्त्रः तद्घातित्वादिति / रागद्वेषविनाशने, पं० अयमवशश्रोत्रेन्द्रियः, प्रत्यहं गीतप्रियः। राजा हसित्वाऽऽह-मन्त्रिन्! सू०१ सूत्र०। राज्ञांगीतप्रियत्वंगुणः अहो तव चतुरता मन्त्र्याह-देव ! अत्यासक्तत्वं रागदोसाणुगयास्त्री० (रागद्वेषानुगता) प्रीतिलक्षणो रागः, अग्रीतिलक्षणो दोषः। "जह अग्गीहलवो विहु, पसरंतो दहइ गामनगराई। इक्किक्कमिदियं द्वेषः, ताभ्यामनुगता सहिता। निष्कारणदर्परागद्वेषानुगतायां दर्पिका- पिहु, तह पसरंत समग्गगुणे" / / 1 // ततः एतस्य लघुभ्रातुः सम्प्रति प्रतिषेवणायाम्, नि० चू०१ उ०। जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति, मन्त्रिणि रागबंधण न० (रागबन्धन) रञ्जनं रज्यते वाऽनेन जीव इति रागः ।राग कथयत्यपि राज्ञा रामस्यैव दत्तम् / क्रमेण राजनि मृते, स एव राजा एवबन्धनरागबन्धनम्। बन्धनभेदे, आचू०४अ०॥ दुविहे बंधणे पण्णत्ते, जातः / कनीयान् भ्राता युवराजः / रामोऽहर्निशं गीतानि श्रृणोति, तंजहा–रागबंधणे, दोसबंधणे चेव। स०२ सम०। स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डुम्यादीन्नित्यं रागमंडल न० (रागमण्डल) वसन्तादिरागसमूह, ग०३अधिक! गीतासक्तएवास्ते, नराज्यचिन्तांकरोति। अन्यदातरुणीडम्बीभिर्गीतरागरत्तन० (रागरक्त) अभिष्वङ्गलक्षणो रागः तेन रक्तः। तद्भावितमूर्ती, प्रसक्तस्तद्रूपमोहितोऽवगणय्य निजकुलादिमर्यादा तास्सेवते, आव० 4 अ०। विषयासक्ते, तं०। अनाचारी सततं तदासक्त एवास्ते। ततो मन्त्रिप्रभृतिभिर्विचयार्य तस्य रागविहि पुं० (रागविधि) रञ्जनं रागः कुसुम्भादिना वर्णान्तरापादनं लघुभ्राता महाबलो राज्ये स्थापितः रामो निर्घाटितो देशात् / विदेशे तद्विधयः। स्निग्धत्वादिषु रूक्षत्वादिषु च क्रियाभेदेषु, उत्त०१ अ०। भ्रान्त्वा मृतया हरिणो जातः / गीतश्रवणासक्तो व्याधेन हतो। जातो रागाइकिलेसवासिय न० (रागादिक्लेसवासित) रागादिक्लेशैः सर्वथा महाबलपुरोहितस्य पुत्रोऽपि गीतप्रियः अवशश्रवणेन्द्रियः / अन्यदा चित्तादव्यतिरिक्तैः संस्कृते, ध०१ अधि०। महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वस्थितपुराहितपुत्रो भणितःरागाइरहिय पुं०(रागादिरहित) वीतरागे, पं०व०१द्वार। यन्मम निद्रासमये एते गायनतः स्थाप्याः / तने सरसगीतासक्तेन न वारिताः / पश्चाद्रात्रौ राजा प्रबुद्धो रुष्टः, तैलं पक्त्वा तस्य कर्णयोः रागाइविणासणन० (रागादिविनाशन) रागद्वेषमोहापोहके, पञ्चा०१८ विव०। क्षिपति, स मृतः / राज्ञः पश्चात्तापो जातः, यत्स्वल्पेऽप्यपराधे मया गुरुर्दण्डः कृतः। इतश्च तत्रायातः केवली, राजा तं वन्दित्वा तस्य कथा रागाइविधुरया स्त्री० (रागादिविधुरता) अविषमत्वे, नि० चू०१६ उ०। पृच्छति। रामभवादारभ्य यथास्थितमाख्याता अग्रस्तस्य भूयान् संसार ** राच पुं० (राजन) "चूलिका-पैशाचिक तृतीय-तुर्ययोराद्य इति श्रुत्वा श्रवणेन्द्रियाविपाकं दारुणं दृष्ट्वा महाबलः प्रव्रजितः, द्वितीयौ" || 41 4 / 325 / / इति जकारस्थाने चकारादेशः / राजा शिवमाप, इति श्रवणेन्द्रियविषयमापके रामकथा !| ग०२ अधि०। राचा / नृपतौ, प्रा० 4 पाद। क्षत्रियपरिव्राजकभेदे, औ०। स्वनामख्यातेदशरथात्मजे, स०६० सम०। ** राजपध पुं० (राजपथ) "थो धः // 8 / 4 / 267 // इतिथस्य तत्कथा चैवम्धः शौरसेन्याम् / राजमार्ग, प्रा० 4 पाद। सीता जैनकाभिधानस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्न्या** राडी स्त्री० (राटी) कलहे, स्था० 1 ठा०। संग्रामे, दे० ना०७ वर्ग स्तद्भार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं 4 गाथा। देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानाखेचरनाकिनिकरसमक्षमयो** राम पुं० (राम) बलदेवे, आव० 1 अ० / पाइ० ना० / स०। ध्याभिधाननगरीनिवासिनो दशरथभिधानस्य नरनायकस्यसुतेन रामदेवेन ('दसारमंडल' शब्दे 4 भाग बलदेवा वासुदेवाश्च दर्शिताः) "अयले पद्मापरनाम्ना बलदेवेनलक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रास्वप्रभावेणोपशाविजये भद्दे, सप्पभे असुदंसणे।आणंदेणंदनेपउमे, रामे आऽवि अपच्छिमे न्ताधिष्ठातृदेवतमारोपितगुरां विधाय प्राप्तसाधुवादेन महाबलने परिणीता, // १॥"आव०१ अ०। प्रव०। ततोदशरथराजेप्रविजिषौरामदेवाय राज्यदानार्थमभ्युत्थितेभरताभिधाने रामेण बलदेवे दुवालसवाससयाई सव्वाउयं पालित्ता देवत्तं गओ। च रामदेवस्य मात्रन्तसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा स०१२सम०। पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दा पितेबन्धुस्नेहाचाप्रतिपद्यमाने आ० म०। आ० चू०। नवमे बलदेवे, स०१० सम० / रेणुकायां याते राज्यं भरते पितृवचनसत्यतार्थं भरतस्य राज्यप्राप्त्यर्थं वनवासुपाश्रितेन जमदग्नेः, पुत्रे आ० क० 1 अ० / दर्श०। (यो हि कार्तवीर्य प्रति क्रुद्धः सलक्ष्मणेन रामेण सह वनवासमधि-ष्ठिता, ततश्च लक्ष्मणेन कौतुकेन त्रिःसतकृत्वा निः-क्षत्रियां प्रथिवीमकरोत्-तद्धृत्तं 'जमदग्मि' शब्दे तत्र दण्डकारण्ये सञ्चरता आकाशस्थं खङ्गरत्नमादाय कौतुकेनेव चतुर्थभागे 1400 पृष्ठे उदाहृतम्) स्वनामख्यातेराजपुत्रे, ग०। लिख्यते वंशलालिच्छेदे कृते छिन्ने च तन्मध्यवर्तिनि विद्यासाधनपरायणे तत्र रामकथा-"यथा ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः द्वारु- रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे सतिकलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः रामाय यौवराज्यपदं ददा- | दृष्ट्वा च तं पश्चात्तापमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy