SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ राइभोयण 515 - अभिधानराजेन्द्रः - भाग 6 राइभोयण तेनात्मीयलोचनता रात्रौ गृहीत्वा रात्रावेव भुजानस्य चरमः-चतुर्थों भङ्गः, तस्य-चतुर्थभङ्गस्य इमे वक्ष्यमाणाः प्रायश्चित्तभेदाः वर्णिताः, इति नियुक्तिगाथासमासार्थः। अथैनामेव गाथां व्याख्यानयतिगिरिजन्न तमाईसु व, संखडि उक्कोस लंमें बिइओ उ। / अग्गिद्विमंगलट्ठी, पंथिगवइगाइसुं तइओ।।७१६॥ गिरियज्ञो नामल्कोङ्कणदेशेषु सायाहकालभावी प्रकरणविशेषः, आह चूर्णिकृत्-गिरियज्ञः कोकणादिषु भवति उस्सूरे ति। विशेष चूर्णिकारः पुनराह--'गिरिजन्नो मत्तवालसंखडी भन्नइ, सा डाल(लाट)विसए वस्सिारत्ते भवइ त्ति" तदादिषु सङ्खडीषु सूर्ये धियमाणो उत्कृष्टवगाहिम यदि द्रव्यं लब्ध्वा यावत्प्रतिश्रयामागच्छतितावदस्तमुपगतो रविः, ततो रात्रौ भुक्त इति द्वितीयो भङ्गः, तथा दक्षिणपथे कुडवा र्द्धमात्रया महाप्रमाणो मण्डकः क्रियते, सहेमन्तकाले अरुणोदयवेलायाम् अग्नीष्टिकायां पक्त्वा धूलीजड्डाय दीयते, तंगृहीत्वा भुजानस्य तृतीये भुङ्गः, श्राध्दो वा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुद्गते सूर्ये निमन्त्रयेत्, पथिकानां पन्थानं प्रतिव्रजन्तो निमन्त्रयेयुः, व्रजिकायां वा अनुगते सूर्ये उच्चलितुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्या भुञानस्य तृतीयो भङ्गो भवति। अथचतुर्थभङ्गं व्याख्यानयतिछंदियसयंगयाण वा, सन्नायगसंखडीइ वीसरणं / दिवसें गते संभरणं,खामण कल्लं न हण्हि त्ति // 717 // केषाश्चिद् साधूनां संज्ञातकगृहे सङ्घडिरुपस्थिता, तत्र ते छन्दितानिमन्त्रिताः, स्वयं वा अनिमन्त्रिता गताः, ततः संज्ञातकैस्ते संयता / अभिहिताः-अद्य यूयं भिक्षार्थ पर्यटत, वयमेव पर्याप्त प्रदास्याम इति। तेच संयता गताः, भोजनकाले परिवेषणादिकृत्यव्यग्राणां तेषां विस्मरण- . मुपागताः, ततो यदा लोकस्य यद्दातव्यं तद्दत्तं यच कर्त्तव्यं तत्कृतम्। ततः क्षणिकीभूतैस्तैर्दिवसैदिवसे गते व्यतीते सति संयतानां संस्मरणं कृतम्, ततस्ते रात्रौ प्राञ्जलिपुटाः पादयोः पतित्वा क्षामणं कुर्वन्ति, परिवेषणव्यग्रैरस्माभिए॒यं न संस्मृताः क्षमध्वमस्मदपराधं गृह्णीध्वमस्मदनुग्रहाय भक्तपानमिति / संयता बुवते, कल्ये ग्रहीष्यामो नेदानीं रात्राविति। ___ गृहस्थाः प्रश्नयन्ति किं कारणं? संयताः प्रतिब्रुवते-- संसत्ताइ न सुज्झइ, तणुजोण्हा अवि य दो विउ सिणाई। काले अब्भरए वा, मणिदीबृद्धित्तएवेति॥७१८ // रात्रौ भक्तपानं कीटकादिभिः संसक्तसंसक्तं वेति न शुद्ध्यति, आदि.. शब्दाद् यूयमस्मदर्थ भिक्षामानयन्तो मार्गे कीटकादिजन्तूनामाक्रमाणं कुरध्वम् / तच यूयं वयं च न पश्यामः, तदा तनुचन्द्रज्योत्स्ना वर्तते। अथ कालः कृष्णोऽसौ पक्षो वर्तते. शुक्लपक्षो वा अभ्रच्छन्नो रजश्छन्नो वा चन्द्रो भवेत्, ततस्ते गृहस्थाः 'विति' ति ब्रुवते अस्माकं मणिः रत्नमस्ति तेन दिवसो विशिष्यते प्रदीप्त्या वा उद्दीप्तं वा ज्योतिः पूर्व कृतं विद्यते, तेन परिस्फुटः प्रकाशो भवति। एवमुक्ते यदि गृह्णन्ति भुञ्जन्ते वा तदा इदं तत्संस्थितं प्रायश्चित्तम्जोण्हामणीपदीये, उद्दित्त जहन्नगाइँ ठाणाई। वउगुरुगा छग्गुरुगा, छेओ मूलं जहन्नम्मि / / 716 // ज्योस्त्नाया उद्योते भुञ्जानस्य चत्वारो गुरवः, मणूरुद्योते षड्गुरुयः, प्रदीपप्रकाशे छेदः, उद्दीप्तोद्योते मूलम।अमूनि प्रायश्चित्तानि ज्योत्स्नादिपदोपलक्षितानि यथाक्रममधोऽवस्थापनीयानि, एतानि जघन्यानि स्थानानि किमुक्तं भवति-प्रसङ्गतमन्तरेण जघन्यतोऽपि तानि द्रष्टव्यानि / अथ प्रसङ्गतो यत्प्रायश्चित्तं भवति तद्विभणिषुराहभोत्तूण य आयमणं, गुरुहि वसमेहिँ कुलगणे संघे। आरोवण कायव्वा, बिइया य अभिक्खगहणेणं / / 720 / / रात्रौ ज्योस्त्नाप्रकाशादिषु भुक्त्वा गुरुणां समीपे तेषमागमनम्, आगतैश्चालोचनापरिणतैरन्यथा वा गुरुणां कथितम् ततो गुरुभिरुक्तं दुष्टं कृतं भवर्द्धिन्निशाभक्तमासे वित्, इत्युक्ते यदि सम्यगावृत्ता मिथ्यादुष्कृतं न भूयः करिष्याम इति ततश्चर्गुरवः / अथ नावृत्ताः, कि तु-गुरुवचनातिक्रमं कुर्वन्ति, को नाम दोषो यदि ज्योत्स्नाप्रकाशे दिवससङ्काशे भुक्तमिति ततः षड्गुरुकाः / वृषभैरभिहिताः-आर्याः ! किमेवं गुरुणा वचनमतिक्रामन्ति, यदि वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एव, अथ वृषभवचनातिक्रमं कुर्वन्ति ततः छेदः, एवं कुलेन कुस्थविरैर्वा प्रतिनोदितानां सम्यगावृत्तानां छेद एव, अनावृत्तानां मूलम् / गणेन गणस्थविरैर्वा नोदिता यद्यावृत्तास्ततो मूलमेव, अथ नावृत्तास्तंतोऽनवस्थाप्यम्। सङ्घस्थविरैर्वा नोदिताः किमिति गणं गणस्थविरान् वा अतिक्रामथ इत्युक्ते यद्यावर्त्तन्तेततोऽनवस्थाप्यमेव, अनावर्तमानानां पाराञ्चिकम् / एषा चारोपणा प्रायश्चित्तवृद्धिगुरुवृषभादिवचनातिक्रमनिष्पन्ना प्रागुक्तजघन्यप्रायश्चित्तस्थानेभ्यो दक्षिणतः कर्तव्या। द्वितीया तु रात्रिभक्तस्यैव यदभीक्ष्णग्रहणं पुनरासेव तन्निष्पन्ना वामपार्श्वतः कर्तव्या। तद्यथा-एक बारंज्योत्स्नाप्रकोशे भुजतो चत्वारो गुरवः, द्वितीयं वारं षड् गरुवः तृतीयं वारं छेदः, चतुर्थ वारं मूलं पञ्चम वारमनवम्थ्याप्यम्, षष्ठं वारं भुञ्जानस्य पाराञ्चिकमाण्या ज्योत्स्नाप्रकाये प्रायश्चित्तवृद्धिरुक्ता। एवं मणिप्रकाशे, नवरं गुरुभिः प्रतिनोदिता यद्यावृत्तस्ततः षड्गुरुकम्, अथ गुरुवचनमतिक्रामन्ति ततः छेदः, एवं वृषभवचनातिक्रमे मूलं, कुल स्थविरातिक्रमे पारश्चिकम् / अभीक्ष्णसेवायां तु पञ्चभिवीरेः पाराञ्चिकम् / एव प्रदीपेऽपि दक्षिणतो वामतचोरोपणाः नवरमाचार्यातिक्रमे मूलम्, वृषभातिक्रमे अनवस्थाप्यं, कुलगणसङ्घस्थविरातिक्रमे पाराञ्चिकम्। अभीक्ष्णसेवायां तु चतुर्भिवीरैः पाराञ्चिकम् / एवमुद्दीप्तप्रकाशेऽपि; नवरमाचार्यातिक्रमे अनवस्थाप्यम्, वृषीकुलगणसङ्घ स्थविराणां चतुर्णामप्यतिक्रमे पाराञ्चिकम् / अभीक्ष्णसेवायां तु त्रिभिवीरेः पाराश्चिकम्। एषा प्रथमा नौरवसातव्या। द्वितीयदयोऽपि वक्ष्यमाणा एवमेव स्थायाः। शिष्यः प्राह-कुलगणसंघस्थविरवचनमतिकामतां यद्गुरुतरं प्रायश्चित्तमुक्तं तदव किं कारणम् ? अत्रोच्यते-एते त्रयोऽपि स्थविरा आचार्यादपि गरीयांसो मन्तव्याः प्रमाणपुरुषतया स्थापितत्वात्। कथं पुनरेतेप्रमाणपुरुषा उच्यन्ते-- तिहि थेरेहिं कयं जं, सट्ठाणे तं तिगं न बोलेति। हेहिल्ला वि उवरिमे, उवरिमथेरा उ भइयव्वा / / 721 // त्रिभिः कु णसङ्घस्थविरैर्यद-व्यवहारादिविषयं कार्य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy