SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ राइभोयण 510- अभिधानराजेन्द्रः - भाग 6 राइभोयण एतत्फलं चउलूककामार्जार-गध्रशम्बरशूकराः। अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् // 1 // परेऽपि पठन्तिमृते स्वजनमात्रेऽपि, सूतकं जायते किल। अस्तंगते दिवनाथे, भोजनं क्रियते कथम्?।।१॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च / रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम्॥२॥ स्कन्दपुराणे रूद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि-- एकभक्ताशनन्नित्य-मग्निहोत्रफलं लभेत्। अनस्तभोजनो नित्यं, तीर्थयात्राफलं लभेत्॥१॥ तथानैवाहुतिर्नच स्नानं, न श्राद्धं देवतार्चनम्। दानं वा विहितं रात्रौ, भोजनं तु विशेषतः॥२॥ आयुवेर्देऽपिदृन्नाभिपद्मसङ्कोच-चण्डरोचिपायतः। अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि // 3 // तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्ती त्वशनं खादिमं च त्याज्यमेव, स्वादिमं पूगीफलाद्यपि दिवा सम्यक् शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः; मुख्यवृत्त्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वावे द्वे घटिके भोजनंत्यजेद्, यतो योगशास्त्रे "अहो मुखेऽवसोन चढे द्वेघटिके भोजनंत्यजन्। निशाभोजनदोषज्ञोऽनात्येसौ पुण्यभाजनम् / अत एवागमे सर्वजधन्यं प्रत्याख्यानं मुहूर्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति, तदाऽपि सूर्योदयास्तनिर्णयमपेक्षत एवाऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसा-नियमाभङ्गमायामृषावादादयोऽधिकदोषा अपि। ध०२ अधि०। अधुना षष्टमधिकृत्याऽऽहअहो निचं तवोकम्म, सव्वबुद्धेहिं वण्णि। जावलजासमा वित्ती, एगभत्तं च भोअणं / / 22 // 'अहोत्ति' सूत्रम्, अहो नित्यं तप कर्मेति-अहो-विस्मये, नित्यं नामापायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्मतपोऽनुष्ठानम्, सर्वबुद्धैः सर्वतीर्थकरैः वर्णितम्देशितम्, किं विशिष्टमित्याह-यावल्लज्जासमावृत्तिः-लज्जासंयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्तनं सृत्ति०-देहपालना, एकभक्तंच भोजनम्'एक भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा। द्रव्यत एकम्एक संख्यानुगतम्, भावत एकम्-कर्मबन्धाभावादद्वितीयम्, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः / / 22 // रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धस द्वितीयतां दर्शयतिसंतिमे सुहुमा पाणा, तसा अदुव थावरा। जाइं राओ अपासंतो,कहमेसणिअंचरे ? // 23 // 'संतिमे त्ति' सूत्रम्, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनो-लीवाः, वसा-द्वीन्द्रियादयः, अथवा-स्थावराः-पृथिव्यादयः यान् प्रणिनोरात्रावपश्यन् चक्षुषा कथम् एषणीयं-सत्त्वानुपरोधेनचरिष्यति भोक्ष्यते च ? असम्भव एव रात्रावेषणीयचरणस्यति सूत्रार्थः।। 23 / / एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाहउदउल्लंबीअसंसत्तं, पाणा निवडिया महिं। दिआ ताइं विवधिज्जा, राओ तत्थ कहं चरे? // 24 // 'उदउल्लं ति' सूत्रम्, उदकाई पूर्ववदेकग्रहणे तज्जातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तम्' बीजैः संसक्तं मिश्रम, ओदनादीति गम्यते। अथवा-बीजानि पृथग्भूतान्येव, संसक्तं मिश्रम्, ओदनादीतिगम्यते। अथवा-बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा-प्राणिनः-सम्पातिमप्रभृतयो, निपतिता मह्याम्पृथिव्यां सम्भवन्ति, ननु दिवाऽप्येतत् संभवत्येवं?, सत्यम्, किंतुपरलोकभीरश्चक्षुषा पश्यन् दिवा तान्युदका दीनि विवर्जयेत्, रात्री तु तत्र कथं चरेत् संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति सूत्राद्धर्थः / / 24 / / उपसंहरन्नाहएअंच दोसं दणहूँ, नायपुत्तेण भासि। सव्वाहारं न मुंजंति, निग्गंथा राइमोअणं / / 25 // 'एअं च त्ति' सूत्रम्-एतं च-अनन्तरोदितं प्राणि-हिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण-भगवता भाषितम्-उक्तम् सर्वाहारम्-चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते, 'निर्ग्रन्थाः-साधको रात्रिभोजनमिति सूत्रार्थः // 25 // दश०६ अ०२ उ०॥ किंचअत्थंगयम्मि आइचे,पुरत्था अ अणुग्गए। आहारमइयं सवं,मणसाऽविण पत्थए / / 28 // 'अत्थं ति' सूत्रम्, 'सूत्रम्, 'अस्तं गत आदित्ये'अस्तपर्वतं प्राप्ते अदर्शनीभूते वा 'पुरस्ताच्चानुगते प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सर्वम् निरवशेषम्, आहारजातं मनसाऽपि न प्रार्थयेत्, किमङ्ग ! पुनर्वा कर्मणा वेति।। 28 / / दश०८ अ०२ उ०। दिवसस्याष्टमे भागे, मन्दीभूते च भास्करे। तं नक्तं च विजानीया–न्न नक्तं निशि भोजनम्॥१॥ नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम्। दानं वा विहितं रात्रौ, भोजनं च विशेषतः // 2 // पतङ्गकीटकमण्डूक-सत्त्वसङ्घातधातकृत्। अतोऽतिनिन्दितं ताव-द्धार्थ निशि भोजनम्॥३॥ पशूनां मानवानांच, शीलसंयमनं विना। रात्रौ दिवाऽदतां तात ! को विशेष इहोच्यताम् // 4 // दर्श०२ तत्त्व। अथ रात्रिभोजनमाहरातो च भोयणम्मि, चउरो मासा हवंतिऽणुग्धाया। आणादिणो य दोसा, आवजण संकणा जाव / / 85 // रात्रौ भोजने क्रियमाणे चत्वारो मासा अनुद् घाता गुरवो भवन्ति, आज्ञादयश्च दोषाः।येचप्राणातिपातादिविषया आपत्तिशङ्कादोषाः परिग्रहस्यापति शङ्कांच यावत्प्रथमोद्देशके "नो कप्पइराओवा वियालेवा असणं वा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy