SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ राइ 503 -- अमिधानराजेन्द्रः - भाग 6 राइ एकानेकजातीयवृक्षाणां पक्तिषु, ज्ञा०१ श्रु०१ अ०। रेखायाम, स्था० पण्णरसमुहुत्ते दिवसे भवति एत्थि पण्णरसमुहुत्ता राती भवति, 4 ठा० / 3 उ०। तत्थ णं कं हेतुं वदेज्जा ? ता अयएणं जंबुद्दीवे दीवे सव्वदीवसरात्रि स्त्री० रज्यते इति रात्रिः / रजन्याम्, सा च सूर्यकिरणास्पष्ट- मुद्दाणं सव्वमंतराए जाव विसेसाहिए परिक्खेणं पण्णत्ते, ता व्योमखण्डरूपाश्चतुर्यामात्मिका। पा०। विशे०। सूत्र०। जता णं सूरिए सव्वन्भंतरमंडलं उवसंकमित्ता चारं चरति तदा पक्षस्य पञ्चदश रात्रयः णं उत्तमर्कट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, ता कहं ते रातीओ आहिताति वदेज्जा ? ता एगमेगस्स णं जहणिया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए पक्खस्स पण्णरस राईओ पण्णत्ताओ, तं जहा-पडिवा-राई नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंति अभिंतरं मण्डलं बिदियाराई० जाव पण्णरसा राई, ता एतासि णं पण्णरसण्हं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभिंतरणंतरं राईणं पण्णरस नामधेज्जा पण्णत्ता, तं जहा मण्डलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे उत्तमा य 1 सुणक्खत्ता 2 एलावच्चा 3 जसोधरा / भवति दोहिं एगहमागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राती भवति सोमणसा 5 चेव तधा, सिरिसंभूता 6 य बोद्धष्वा // 1 // दोहि एगट्ठिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोचंसि विजया य 7 वेजयंता, 8 अहोरत्तंसि अब्भन्तरं तच्चं मंडलं उवसंकमित्ता चारं चरति, जयंति / अपराजिया य 10 गच्छा य 11 // ता जया णं सूरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चार समाहारा 12 चेव तधा, चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागतेया 13 य तहा य अतितेया 15 // 2 // मुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागदेवाणंदा 15 निरती रयणीणं णामधेज्जाई (सूत्र 48) / मुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए एगमेगे मंडले दिवसे खेतस्स णिवुड्डेमाणे 2 रतणिक्खेत्तस्स 'ता' कहमित्यादि, ता इति-पूर्ववत्, कथम् केन प्रकारेण, केन अभिवुड्डेमाणे 2 सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति ता क्रमेणेत्यर्थः, रात्रय आख्याता इति वदेत् ? भगवानाह-'ता एगमेगस्स जया णं सूरिए सव्वमंतरातो मण्डलाओ सव्वबाहिरं मंडलं ण' मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश 2 रात्रयः उवसंकमित्ता चारं चरति तता णं सवभंतरमंडलं पणिधाय प्रज्ञप्ताः, तद्यथा-प्रतिपत्-प्रतिपत्सम्बन्धिनी प्रथमा रात्रिः, द्वितीय एगणं तेसीतेणं राइंदियसतेणं तिण्णि छावट्ठ एगट्ठिभागमुहुत्ते दिवससम्बन्धिनी द्वितीया रात्रिः, एवं पञ्चदशदिवससम्बन्धिनीपञ्चदशी सते दिवसे खेत्तस्स णिवुड्डित्ता रतणिक्खेत्तस्स अभिवुडित्ता चारं रात्रिः, एतच कर्ममासापेक्षया द्रष्टव्यम्, तत्रैव पक्षे पक्षे परिपूर्णानां चरति, तदा ण उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती पञ्चदशानामहोरात्राणां सम्भवात्, 'ता एएसिण' मित्यादि, तत्र एतासां भवति, जहण्णए बारसमुहुत्ते दिवसे भवति, एसणं पढमे छम्मासे पञ्चदशानां रात्रीणां यथाक्रमममूनिपञ्चदशनामधेयानि प्रज्ञप्तानि, तद्यथा एस णं पढम छम्मासस्स पज्जवसाणे / से पविसमाणे सूरिए प्रतिपत्सम्बन्धिनी रात्रिरुत्तमा-उत्तमनामा, द्वितीया-सुनक्षत्रा, दोच्चं छम्मासं अयमाणे (आयमाणे) पढमंसि अहोरत्तंसि तृतीया-एलापत्या, चतुर्थी-यशोधरा, पञ्चमी-सौमनसी, षष्ठी बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सूरिए श्रीसम्भूता, सप्तमी-विजया, अष्टमी-वैजन्ती, नवमी-जयन्ती, बाहिराणंतरं मंडलं उवसंक मित्ता चारं चरति तदा णं दशमी-अपराजिता, एकादशी इच्छा, द्वादशी-समाहारा,त्रयादशी अट्ठारसमुहुत्ता राती भवति, दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से तेजा, चतुर्दशी-अतितेजा, पञ्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां पविसमाणे सूरिए दोसि अहोरत्तंसि बाहिरं तचं मण्डलं नामधेयानि भवन्ति / सू० प्र० 10 पाहु०। ज्यो० ज०। चं० प्र० / कल्प०। उवसंकमित्ता चारं चरति, ताजयाणं सरिए बाहिरं तचं मण्डलं जइखलु तस्सेव अदिबस्स संवच्छरस्स सयं अट्ठारसमुहुत्ते उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति दिवसे भवति, सई अट्ठारसुमुहत्ता राती भवति, सई चउहिं एगट्ठिभागमुहुत्तेहिं अहिए / एवं खलु एतेणुवाएणं दुवालसमुहुत्ते दिवसे भवति, सई दुवालसमुहुत्ता राती भवती, पविसमाणे सूरिए तयाणंतरातो तयाणंतरं मंडलातो मंडलं पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोच्चे छम्मासे संकममाणे दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स अस्थि अट्ठारसमुहुत्ते दिवसे, एत्थि अट्ठारसमुहुत्ताराती, अस्थि णिवुझेमाणे 2 दिवसखेत्तस्मा अभिवड्डमाणे 2 सव्वन्भंतरं मंडलं दुवालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोचे छम्मासे एस्थि / उवसंकमित्ता चारं चरति, ताजया णं सरिए सव्ववाहिराओ मं-'
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy