SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ रत्तप्पभ 483- अभिधानराजेन्द्रः - भाग 6 रत्ततिहि सत्तेव जोयणसए, एकाणउयं च जोयणा हों ति। दीर्धवैताढ्यपर्वत पश्चिमोदधिगामिन्याः रक्तवत्याः नद्याः उद्गमस्थाने सिहरितले कूडाणं, सविसेसो परिरओ होइ / / 81|| सिन्धुप्रपातसदृशे प्रपातहदे, स्था०२ ठा०३उ०। पलिओवमट्ठिईआ, नागकुमारा हवंति एएसुं / दी। दो रत्तवइप्पवायहहा। स्था०२ ठा०३ उ०। रत्तप्पवायदह-पुं०(रक्तप्रपातहृद) जम्बूद्वीपे ऐरवतवर्षे, दीर्घवैताठ्यपर्वते | रत्तसिला-स्त्री०(रक्तशिला) मेरौ पण्डकवने तृतीयशिलायाम, जंग पूर्वोदधिगामिन्याः रक्तवत्याः महानद्याः उद्गमस्थाने गङ्गाप्रपातहदसदृशे, अथ तृतीयशिलास्था। कहिणं मंते ! पडंगवणे रत्तसिला णामं सिला पण्णता? जंबूमंदरउत्तरेणं एरवए वासे दो पवायहहा पण्णत्ता,तं जहा- गोयमा ! मन्दरचूलिआए पचत्थिमेणं पंडगवणपचत्थिमपेरंते, बहुसमतुल्लाजाव रत्तप्पवायहहे चेव, रत्तावइप्पवायहहे चेवा एत्थ णं पंडगवणे रत्तसिला णामं सिला पण्णत्ता / उत्तरदाहि(सू०५८) स्था०२ ठा०३ उ०। णायया पाईणपडीणवित्थिण्णा जाव तं चेव पमाणं सव्वतरत्तफुड-पुं०(रक्तस्फुट) वदरीवननिवासिनि स्वनामख्याते, नागे, "येन वणिजमई अच्छा उत्तरदाहिणेणं एत्थणं दुवे सीहासणा पण्णत्ता, रक्तस्फुटो नागो निवसन् वदरीवने। पातितः क्षतिशस्त्रेण, क्षत्रियः सैष वै तत्थणं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवणवइपभवान्॥१॥" प्रव०२ द्वार। म्हाइआ तित्थयरा अहिसिचंति,तत्थणंजे से उत्तरिल्ले सीहारत्तय-(देशी) बन्धके, देखना०७ वर्ग 3 गाथा। सणे तत्थ णं बहूहिं भवणजाव वप्पाइआ तित्थयरा अहिसिरत्तरयण-न०(रक्तरत्न) पद्मरागादिके, सूत्र०२श्रु०२ अ०भ० ज्ञा०) चंति (न्ति) (सू०१०७) रत्तवई-स्त्री०(रक्तवती) जम्बूद्वीपे ऐवतवर्षे शिखरिवर्षधरपर्वतातनिर्गत्य 'कहि ण' मित्यादि, इदं च सूत्रं पूर्वशिलागमेन बोध्यम् केवलं वर्णतः पश्चिमसमुद्रसङ्गतायां महानद्याम्, स्था०३ ठा०४ उ०। सर्वात्मना तपनीयमयी रक्तवर्णत्वात, सिंहासनद्वित्वभावनात्वेवम्-एषा एवं जह चेव गंगासिंधूओ तह चेव रत्ता-रत्तवईओ णेयव्वाओ। पश्चिमाभिमुखा तद्विगभिमुखं-च क्षेत्रं पश्चिममहाविदेहाख्यं शीतोदापुरच्छिमेणं रत्ता, पचत्थिमेणं रत्तवई अवसिहं तं चेव। (सू 11) दक्षिणोत्तररूपभागद्वयात्मकम्, तत्र च प्रतिविभागमेकैकजिनजन्म सम्भवाद्युगपजिनद्वयमुत्पद्यत, तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतयथैवगङ्गासिन्धूतथैव रक्तारक्तवत्यौ नेतव्ये,तत्रापि दिग-व्यक्तिमाह-- पक्ष्मादिविजयाष्टकजाता जिनाः स्त्राप्यन्ते, औत्तराहे च उत्तरभागगतवपूर्वस्याम्-- रक्ता, पश्चिमायाम्- रक्तावती। जं०४ वक्ष०ा (जम्बूद्वीपे प्रादिविजयाष्टकजाता इति। जं०४ वक्ष। द्वीपे महानदीनां मध्ये गता एषा चतुर्दशनदीसहनैः सह पश्चिमसमुद्र गच्छतीत्यादिवक्तव्यता 'जंबूदीव' शब्दे चतुर्थ-भागे 1378 पृष्ठे उक्ता) रत्ता-स्त्री०(रक्ता) जम्बूद्वीपे ऐरवतवर्षे शिखरिवर्षधरपर्वतान्निर्गत्य रत्तारत्तवतीओणं महाणदीओपवाहे सातिरेगे चउव्वीस कोसे पूर्वलवणसमुद्रसङ्गतायां मनद्याम्, (तद्वक्तव्यता गङ्गावक्तव्य तावज्ज्ञेया) स्था०३ ठा०४उ०। वित्थारेणं पन्नत्ता। (सू०२५) 'पवह' इति–'यतः स्थानान्नदी प्रवहति-वोढुं प्रवर्तते, स च पद्म रत्ताकुंड-न०(रक्ताकुण्ड) रक्ताख्यमहानद्युद्गमस्थानीभूते कुण्डे, स्था०८ हृदात्तोरणेन निर्गम इह संभाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन ठा०३ उ०। मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जम्बू रत्ताभ-पुं०(रक्ताभ) रक्तवर्णे ,जी०४ प्रति०] द्वीपप्रज्ञप्त्यामिह च पञ्चविंशतिकोशप्रमाणा गङ्गाऽऽदिनद्यो विस्तार- | रत्तावईकुंड-न०(रक्तावतीकुण्ड) रक्ताख्यमहानद्युगमस्थानीभूते कुण्डे, तोऽभिहिताः // 24|| स०२४ सम०। स्था०८ ठा० ३उ०। जंबूमंदरउत्तरेणं रत्तावइंमहाणदिंपञ्च महाणईओसमप्पें ति। | रत्तावंग-त्रि०(रक्तापाङ्ग) लोहितनयनोपान्ते, जं०१ वक्ष०ा जी० इंदा इंदसेणा सुसेणा वारिसेणा महाभागा।स्था०५ ठा०३७०। रत्तासोग-पुं०(रक्ताशोक) अशोकवृक्षविशेषे, कल्प० १अधि० ३क्षण / जंबू ! मन्दरउत्तरेणं रत्तारत्तवईओ महाणईओ स महाणईओ औ० समप्पेति / तं जहा-किण्हा महाकिण्हा नीला महानीला तारा | रत्तासोगप्पगास-पुं०(रक्ताशोक प्रकाश) रक्तस्याशोकस्य प्रभासमूह, महातारा इंदा०जाव महाभागा / (सू० 470) स्था० 10 कल्प०१ अधि०३ क्षण। दशा०। ठा०३ उ०। रत्ति-स्त्री०(रात्रि) रजन्याम्, सर्वत्र ल-व-रामचन्द्र | 70 / / इति चम्पाजदत्तस्य भार्यायां महाचन्द्रकुमारमातरि,विपा०२श्रु०६० रत्तवइप्पवायदह-पुं०(रक्तवतीप्रपातह्रद) जम्बूद्वीपे ऐरक्तवर्षे | रत्तितिहि-स्त्री(रात्रितिथि) तिथेः पश्चार्द्धभागे, चं०प्र०१ पाहुन
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy