________________ मोहणिजट्ठाण 463 - अभिधानराजेन्द्रः - भाग 6 मोहणिज्जट्ठाण छादयेत्-जयेत् / यथा-शकुनिमारकाः छदैरात्मानमावृत्य शकुनीन् ___ अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवाऽऽसेव्य, 'ब्रहाचारी गृह्णन्तः स्वकीयमायया शकुनिमायां छादयन्ति, तथा असत्यवादी निह्नवी सांप्रतमह' मित्यतिधूर्ततया परप्रवञ्चनाय वदति। तथाय एवमशोभावहं अपलापकः स्वकीययोर्मूलगुणोत्तरगुणप्रतिषेधयोः सूत्रार्थयोर्वा महामोहं / सतामनादेयं भणन्, गर्दभ इव गवांमध्ये विचरन् वृषभवन्मनोइंनदति-- प्रकरोतीति सप्तमम् // 7 // नदं नादं शब्दमित्यर्थः, तथा य एवं भणन, आत्मनोऽहितो न हितकारी धंसेइ जो अभूएणं, अकम्मं अत्तकम्मणा / बालो मूढो माया मृषा बहुशो व्यावृत्तं प्रभूतंभाषतेऽसूचं निन्दितं भाषते, अदुवा तुम मकासि त्ति, महामोहं पकुव्वइ / / 8 / / कया स्त्रीविषयगृद्ध्या हेतुभूतया यः स इत्थंभूतो महामोहं प्रकरोतीति ध्वंसयति छायायां शृंशयति यः पुरुषान् अभूतेनासद्भूतेन कम्? द्वादशम् / / 12 / / अकर्मकम् अविद्यमानं दुश्चेष्टितम्, आत्मकर्मणा-आत्मकृतऋषिघाता- जं णिस्सितो उव्वहइ,जससाऽहिगमेण वा। दिना दुश्चेष्टितेन दुटव्यापारेण, अथवा-यदन्येन कृतं तदाश्रित्य परस्य तस्स लुब्मइ वित्तम्मि, महामोहं पकुव्वति // 15 // समक्षमेव त्वमकारितन्महापापमिति वदति। क्रियाया गम्यमानत्वात् यं राजानं राजामात्यादिकं वा निश्रित उद्बहते जीविकालाभेनात्मानं स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमम्॥८॥ धारयति। कथं यशसा, तस्य राजादेः सत्कोऽयमिति प्रसिद्ध्या अभिजाणमाणो परीसाए, सबमोसा ण भासए। गमेन वा सेक्या आश्रितराजादेस्तस्य-निर्वाहकारकस्य राजादेलुभ्यते अच्छीण डंडोल्लुरए, महामोहं पकुव्वति || वित्तेद्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशम्॥१३॥ जानानो यथा अनृतमेतत्परिषदः सभायां बहुजनमध्ये इत्यर्थः, इस्सरेणऽदुवा गामे-ण ऽणिस्सरें इस्सरीकए। सत्यामृषा किञ्चित्सत्यानि सत्यनिबद्धानि किञ्चिदसत्यानि वस्तूनि तस्स संपग्गहीयस्स, सिरी तुलयमागया।।१६।। वाक्यानि वा भाषते अक्षीणं दण्डोल्लुयरतकलहः यः स इति गम्यते ईसादोसेण आभट्ठो, कलुसाऽऽविलचेतसा। महामोहं प्रकरोतीति नवमम् // 6 // अणायगस्स नयवं, दारं तस्सेव धंसई। जो अंतरायं चेएइ, महामोहं पकुव्वइ / / 17 / / विपुलं विक्खोभइत्ता णं, किचाणं पडिवाहिरं॥१०॥ ईश्वरेण-प्रभुणा अदुवा' अथवा ग्रामेण जनसमूहेन अनीश्वर ईश्वरीअनायक:-अविद्यमाननायको राजा तस्य नयवान-नीतिमान कृतः, तस्य पूर्वावस्थायामनीश्वरस्य संप्रगृहीतस्य पृच्छादिना अमात्यः, स तस्यैव राज्ञो दारान-कलत्रं द्वारं वा अर्थागमस्यो-पायं / श्रीलक्ष्मीरतुला असाधारणा आगता-प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता, आगतश्रीकश्च प्रभवाद्युपकारक-विषये ईर्ष्णदोषेणाविष्टो ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा विपुलं प्रचुरमित्यर्थः, विक्षोभ्यसामन्तादिपरिकरभेदेन संक्षोभ्य नायकंतस्य क्षोभं युक्तः कलुषेण द्वेषलोभादिलक्षणया येना-बिलमाकुलं वा चेतो यस्य स जनयित्वेत्यर्थः, कृत्वाविधाय णमित्यलङ्कारे प्रतिबाह्यमनधि-कारिणं तथा। यः अन्तरायम्-व्यवच्छेदंतंभोगानां चेतयते-करोतिप्रभ्वादेरसौ दारेभ्योऽर्थागमद्वारेभ्यो वा दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः // 10 // महामोहं प्रकरोतीति चतुर्दशम् // 14|| उवगतं पि डंपित्ता, पडिलोमाहिं वग्गुहिं। सप्पी जहा अंडपुडं, भत्तारं जो विहिंसइ। भोगभोगे वियारेइ, महामोहं पकुव्वति // 11 // सेणावतिं पसत्थारं, महामोहं पकुव्वइ // 18|| तथा उपगतमपि समीपमागच्छन्तमपि सर्वस्वमपहरत् एतेनानुलोमैः सी-नागी यथा'अण्डपुर्ड' अण्डकपुटं स्वकीयमण्डकसमूहमित्यर्थः, करुणैश्च वचनैर्निरनुकूलयितुमुपस्थितमित्यर्थः,डम्पयित्वानष्टवचना- अण्डकस्य वा पुटं संबद्धदलद्वयरूपं हिनस्ति, एवं भरिम्पोषयितारं यो वकाशं कृत्वा प्रतिलोमाभिस्तस्य प्रतिकूलाभिर्वाग्भिर्वचनैरेतादृश- विहिनस्ति सेनापतिम्- राजानं, प्रशास्तारम् राजामात्यं धर्मपाठकं वा स स्तादृशस्त्वमित्यादिभिरित्यर्थः, भोगभोगान् विशिष्टशब्दादीन् विदार- महामोहं प्रकरोतीति, तन्मरणे बहुजनदुस्थता भवतीति पञ्चदशम्।।१५।। यतिहरति योऽसौ महामोहं प्रकरोतीति दशमम्।।११।। जो णायगं च रहस्स, नेयारं निगमस्स य। अकुमारभूतो जे केइ, कुमारभूए त्ति हंवए। सेटिं बहुरवं हंता, महामोहं पकुवइ // 16 // इत्थीहिँ गिद्धे वसए, महामोहं पकुवइ // 12 // यो नायकं वा-प्रभु राष्ट्रस्य राष्ट्रमहत्तरादिकमति भावः तथा नेतारंअकुमारभूतः-अकुमारब्रह्मचारी सन्यः कश्चित्कुमारभूतोऽहं कुमार- प्रवर्तयितारं प्रयोजनेषु निगमस्य, वाणिजक समूहस्य कं श्रेष्ठिनश्रीदेवब्रह्मचारी अहमिति वदति, अथवा-स्त्रीषु गृद्धो वशकश्च स्त्रीणामेवायत्त ताङ्कितपट्टबन्धम, किम्भूतं बहुरवं भूरिशब्दं प्रभूततरयशसमित्यर्थः हत्या इत्यर्थः, अथवा-वसतिश्रुतस्तेस महामोहं प्रकरोतीत्येकादशम्॥१२॥ महामोहं प्रकुरुते। इति षोडशम् // 16 // अबंभयारी जे केइ, बंभयारित्ति हं वए। बहुजणस्स नेयारं, दीवं ताणं च पाणिणं / गद्दहो व्व गवं मज्झे, विस्सरं नदती नदं॥१३॥ एयारिसं नरं हंता, महामोहं पकुव्वइ // 20 // अप्पणो अहियं बाले, मायामोसंबहुन्न से। बहुजनस्य-पञ्चषादीनांलोकानां नेतारं नायकंद्वीपः-संसार-सागरान्तरइत्थीविसयभावीए, महामोहं पकुव्वति॥१४|| गतानाश्वासनम्। अथवा-दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिदृष्टिप्रसराणां 1- मोहनीयस्थानपरकमिदम्। हेयोपादेयवस्तुस्तोमप्रकाशकत्वात्। अतएवत्राणम्-आपद्रक्षणंप्राणिनामेतादृ