SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 414 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार यवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं / तते णं समणे भगवं महावीरे मेहं कुमार सयमेव पवावेति सयमेव आयार०जाव धम्ममातिक्खइ-एवं देवाणुप्पिया ! गंतव्वं चिद्वितध्वं णिसीयध्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उहाय उहाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमि-तय्वं अस्सिचणं अढे णोपमादेयध्वं ! तते णं से मेहे कुमारे समणस्स भगवओमहावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवज्जइ तमाणाए तह गच्छइ तह चिट्ठइ० जाव उट्ठाय उट्ठाय पाणेहिं भूतेहिं जीवेहि सत्तेहिं संजमइ। (सूत्र-३०) जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पुव्वावरण्हकालसमयंसि समणाणं निग्गंथाणं आहारातिणियाए सेज्जासंथारएसु विभञ्जमाणेसु मेहकुमारस्स दारमूले सेज्जासंथारए जाए यावि होत्था। तते णं समणा णिग्गंथा पुव्वरत्तावरत्तकालसमयंसिवायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उचारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेहं कुमार हत्थेहिं संघट्टति एवं पाएहिं सीसे पोट्टे कार्यसि अप्पेगतिया ओलं. ति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति / एवं महालियं च णं रयणीं मेहे कुमारे णो संचाएति खणमवि अच्छिं निमीलित्तए तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अन्मस्थिए० जाव समुप्पज्जित्था-एवं खलु अहं | सेणियस्सरनो पुत्ते धारि-णीए देवीए अत्तए मेहे०जाव समणयाए तं जयाणं अहं अगारमज्झे वसामि तयाणं मम समणा णिग्गंथा आढायंति परिजाणंति सकारेंति सम्माणेति अट्ठाई हेऊतिं पसिणातिं कारणाइंवाकराई आतिक्खंति इटाहि कंताहिं वग्गूहि आलवेति संलवेंति, जप्पमितिंचणं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तप्पमितिं च णं मम समणा नो आढायंति० जाव नो संलवंति / अदुत्तरं च णं मम समणा णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए०जाव महालियं चणं रत्तिं नो संचाएमि अच्छि णिमीलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए०जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्झे वसित्तए त्ति कट्टु एवं संपेहेति २त्ता अट्टदुहट्टवसट्टमाणसगए णिरयपडिरूवियं च णं तं रयणिं खवेइ 2 त्ता कल्लं पाउप्पभायाए सुविमलाए रयणीए० जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २त्ता तिक्खुत्तो आदाहिणं पदाहिणं करेइ २त्ता वंदइ नमसइ 2 त्ता०जाव पजुवासइ। (सूत्र०-३१) आदीप्तः-ईषद् दीप्तः-प्रदीप्तः-प्रकर्षण दीप्त आदीप्तप्रदीप्तोऽत्य- | न्तप्रदीप्त इति भावः, 'गाहावइ' त्ति गृहपतिः 'झियायमाणंसि' त्ति ध्मायमाने भाण्डं-पण्यं हिरण्यादि अल्पभारम्, पाठान्तरे-अल्पं च तत्सारं चेत्यल्पसारं-मूल्यगुरुकम् 'आयाए' त्ति आत्मनः ‘पच्छा पुरा य' त्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके-जीवलोके, अथवा-पश्चाल्लोके आगामिजन्मनि पुरालोके--इहैव जन्मनि, पाठान्तरे-'पच्छाउरस्स' त्ति पश्चादग्निभयोत्तरकालम् आतुरस्यबुभुक्षादिभिः पीडितस्येति। 'एगे भण्डे' त्ति एकम्-अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे' त्यादिस्वयमेव प्रवाजितं वेषदानेन आत्मानम् इति गम्यते, भावे वा क्तः प्रत्ययः प्रव्राजनमित्यर्थः, मुण्डितं-शिरोलोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारोज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनं विनयः-प्रतीतो वैनयिकंतत्फलं कर्मक्षयादि चरणंव्रतादि करणंपिण्डविशुद्ध्यादियात्रा-संयमयात्रा मात्रा-तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिःवर्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचरणकरणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातम् अभिहितम्, ततः श्रमणो भगवान् महावीरः, स्वयमेव प्रव्राजयति यावत् धर्ममाख्याति, कथमित्याह एवं गन्तव्यं युगमात्रभून्यस्तदृष्टिनेत्यर्थः,' एवं चिट्ठियव्यं' ति शुद्धभूमौ ऊर्ध्व-स्थानेन स्थातव्यम्, एवं निषीदितव्यम्-उपवेष्टव्यं संदंशकभूमि-प्रमार्जनादिन्यायेनेत्यर्थः, एवं त्वग्वर्तितव्यंशयनीयं सामायिकाद्युधारणपूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोबर्बाहूपधानेन वामपार्श्वत इत्यादिनान्यायेनेत्यर्थः, भोक्तव्यंवेदनादिकारणतोऽङ्गारादिदोषरहितमित्यर्थः, भाषितव्यंहितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय-प्रमादनिद्राव्यपोहेन विबुद्ध्य 2 प्राणादिषु विषयेषु संयमोरक्षा तेन 'संयन्तव्यम्'-संयतितव्य-मिति, तत्र-"प्राणा द्वित्रिचतुःप्रोक्ताः, भूतास्तुतरवः स्मृताः।जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः / / 1 // " किं बहु-ना? अस्मिन् प्राणादिसंयमे न प्रमादयितव्यम्, उद्यम एव कार्य इत्यर्थः / प्रत्यपराह्नकालसमयोविकालः, 'आहाराइणियाए' त्ति यथा रत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनंतदर्थ संस्तारकभूमयः, अथवा-शय्यायां वसती संस्तारकाः शय्यासंस्तारका वाचनायैवाचनार्थं धर्मार्थमनुयोगस्यव्याख्यानस्य चिन्ता धर्मानुयोगस्य वा-धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः-प्रविशन्तो निर्गच्छन्तश्चाऽऽलयादिति गम्यते, 'ओलंडिंति, त्ति उल्लङ्घयन्ति पोलंडन्ति' त्ति प्रकर्षण द्विस्त्रिोल्लङ्घयन्तीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वातद्वेगात्रेणुना गुण्डितोयः स तथा तं कुर्वन्ति। एवं महालियं चणं रयणिं ति' इति महतीं च रजनी यावदितिशेषः, मेघकुमारो'नो संचाएति तिनशक्नोति क्षणभप्यक्षि निमीलयितुम्-निद्राकरणायेति, आध्यात्मिकः-आत्मविषयश्चिन्तित:स्मरणरूपःप्रार्थितः-अभिलाषात्मकः मनोगतः-मनस्येव वर्तते यो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy