SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मंगलावईविजय 17 - अभिधानराजेन्द्रः - भाग 6 मंजु "मगलावईविजए रयणसंचया रायहाणी। जं०४ वक्ष० : "धातकीखंड श्रुत्वा गुरुवचोऽदृष्ट-प्रत्यया गौरवेषु ते॥७॥ दीव पुष्वविदेहे गंगलावईविजए णदिग्गामो” / आ०म०१ अ०। आ० तदैवाऽऽवेद्य भव्यानां, व्यहार्दुस्त्यक्तगौरवाः।” आ०क०४०। च० / "इहेव विदेहे मगलावईविजए मगलालयाए णयरीए।"दर्श०१ तत्त्व / आर्यसमुद्रस्य शिष्ये स्वनामख्याते आचार्य, आर्यसमुद्रस्याऽपि स्था / जम्बूमन्दरपूर्वस्या शीताया महानद्या दक्षिणस्यामुत्तरस्यां च शिष्यमार्यमहूं वन्दे, किंभूतमित्याह - मड़लावतीविजयं नाम चक्रवर्तिविजयमिति। स्था०८ ठा०। भणगं करगं करगं, पभावर्ग णाणदसणगुणाणं / मंगलावत्त पु० (मङ्गलाऽऽवर्त) स्वनामख्याते विजये, स्था०। वंदामि अज्जमगुं, सुयसागरपारगं धीरं // 30 // नं०। दो मंगलावत्ता। स्था०२ ठा०३ उ०। (व्याख्या 'अज्जमंगु' शब्दे प्रथमभागे 211 पृष्ठे गता।) मंगलावत्तविजय न० (मङ्गलाऽऽवर्तविजय) विजयक्षेत्रे, जं०। | मंगुल त्रि० (मड्ल) असुन्दरे, दर्श०३ तत्त्व / आ० म०। व्य० / उपा०। कहिणं भंते ! महाविदेहे वासे मंगलाबत्ते णाम विजए पण्णत्ते? “इय मंगुल आयरिए, मंगुलसीसे मुणेयव्ये।” स्था०४ ठा०४ उ०। गोयमा ! णीलवंतस्स दक्खिणेणं सीताए उत्तरेणं णलिणकूडस्स। मंगुवायग पुं० (मङ्गुवादक) मनुवादनकारके, आ० चू०१ अ०। पुरच्छिमेणं पंकावईए पच्चच्छिमेणं एत्थ णं मंगलावत्ते णामं मंगुस पुं०(मडुस) भुजपरिसर्पभेदे, प्रज्ञा०१ पद। सूत्र०। विजए पण्णत्ते / जहा कच्छस्स विजए तहा एसो वि भाणिअव्यो० मंच पुं० (मञ्च) 'मचि' उच्छ्ये, घञ्। खट्वायाम्, स्तम्भन्यस्तफलकमये जाव मंगलावत्ते अइत्थ देवे परिवसइ, से एएणऽटेणं० / जं०४ (ज्ञा०१ श्रु०१ अ०) वंशनिर्मिते उचाऽऽसने, मञ्चः स्थूणानामुपरि स्थावक्ष०। पितवंशकटकाऽऽदिमयो लोकप्रसिद्धः / बृ०२ उ०। आचा० / “अकुट्टो मंगल्ल त्रि० (मङ्गल्य) मङ्गले साधुर्मङ्गल्यः / ज्ञा०१ श्रु०१ अ०। अनर्थ- होइ मंचो।" स्था०३ ठा०१ उ० / भ० / प्रेक्षणकद्रष्टजनोपवेशननिमित्ते प्रतिघातके मङ्गलकारिणि, भ०१ श०५ उ०। मङ्गल्यं दुरितोपशमसाधु ! मालके, ज्ञा०१ श्रु०१ अ०। औ० / दश० / मञ्चो मञ्चसदृशः / योगभेदे, भ०२ 201 उ० / ज्ञा० / मङ्गलाय हितं यत् / रुचिरे च / चन्दने, सू०प्र०१२ पाहु० / स्वार्थे कन्। तत्रैव, वाच०। पगलागुरुणि, स्वर्णे, सिन्दूरे, दधिन च। 'सर्वमङ्गलमङ्गल्ये' इति चण्डी। | मंचाइमंच पुं० (मञ्चातिमञ्च) मञ्चो महोत्सवविलोकनजनानामुपवेशनअश्वत्थे, विल्वे, जीरके, मसूरके, नारिकेले, कपित्थे, रीठाकरजे च।। निमित्तमालकः, अतिमञ्चस्तस्योपरि मालकः / मालकोपरिवर्तिनि jo / वाच०। मालके, “मंचाइमंचकलिए।" कल्प०१ अधि०५ क्षण। औ०। दशा० / *माङ्गल्य न० / मङ्गलमेव मङ्गलाय हितं ध्या। मङ्गले, मङ्गलसाधने च / ज्ञा०ा मञ्चान व्यवहारप्रसिद्धान् द्विाऽऽदिभूमिकाभावतोऽतिशायी मञ्चो वाच० दुरितक्षये, साधुर्माङ्गल्यः / स्था०६ ठा० / अनर्थप्रतिघातके, मञ्चातिमञ्चस्तत्सदृशो योगोऽपि मञ्चातिमञ्चः / चन्द्रसूर्ययोर्नक्षत्रयोगेन त्रिकामह श०३३ उ०। औ०। जायमानेषु वृषभानुजाताऽऽदिकेषु दशसु योगेषु स्वनामख्याते चतुर्थे मंगी स्त्री० (मङ्गी) षट्जग्रामस्य सप्तसु मूर्च्छनासु प्रथममूर्च्छनायाम्, योगे, सू० प्र०१२ पाहु०। स्था०७ डा०। मंचिया स्त्री० (मचिका) आसनभेदे, “निवेशयात्र तन्वङ्गि, सत्वरं वरममंगु पुं० (मङ) स्वनामख्याते आचार्ये, आ० क०। चिके।" आ० क०१ अ०। तत्कथा चैवम् - मंजरी स्त्री० (मञ्जरी) मजुअच्छति। डीए। अभिनवोद्भूतायां सुकुमारायां "मथुरामागमन्मङ्गु-राचार्यः श्रुतपारगः। पल्लवाडररूपायां वल्लाम, वाच०। औ० / आचा०। डीबन्तस्तु धर्मोपदेशवान् लब्ध्वा, भविकप्रतिबोधकः।।१।। तत्र ! मुक्तायाम, तिलकलतायाम, तुलस्यां च / वाच०। सनृद्धाः श्रावका भक्त्या, भोज्यानि सरसानि च। मंजरीगुंडी स्त्री० (मञ्जरीगुण्डी) वल्लीभेदे, "(345) तोमरिगुंडी य सुखेनावस्थितिस्तत्र, तस्याऽभूत्सर्वकालिकी॥२॥ __ मंजरीगुंडी" पाइ० ना०१३६ गाथा। ऋद्धिरससातरूपं, ततोऽभूगौरवत्रयम्। मंजार पुं० (मार्जार) मृज-आरन्। “वक्राऽऽदावन्तः॥८।१।२६|| इति नित्यवासी स तत्राऽऽसी-दतो लौल्याद्विशेषतः॥३॥ प्राकृतसूत्रेणानुस्वारः / प्रा०१ पाद / विडाले, रक्तचित्रके, खट्टासे च / आयुःक्ष्ये स मृत्वाऽभू-द्यक्षो निर्धमने पुरः। ततः संज्ञायां कन्। मयूरे, वाच०। ज्ञात्वाऽवधेः स्वं शिष्यान् स्वान्, संज्ञाभूमिमुपागतान्॥४॥ मंजिट्ठदोणी स्त्री० (माञ्जिष्ठद्रोणी) मञ्जिष्ठरागभाजने, भ०८ श०६ उ०। दृष्ट्वा प्रासारयद्दीर्घा, जिहां बोधयितुं सुधीः। मंजिया स्त्री० (मञ्जिका) मध्यवर्तिनि भागे, आ० म०१ अ०। तेष्वेकः सात्त्विकः साधु-रूचे त्वं कोऽसि गुह्यक ! // 5 // मंजु त्रि० (म ) मनोहरे, वाच०। प्रिये, जी०३ प्रति०४ अधि०। रा०। सऊचे वो गुरुर्मृत्वा, लौल्यादीदृक् सुरोऽभवम्। ज०। कोमले, भ०६ श०३३ उ०। कल्प० / अतिकोमले, 'मंजुमंजुणा नित्यवासं ततो यूयं, परित्यज्य कृतोद्यमाः॥६।। घोसेण पडिबुज्झमाणे।' भ०६ श०३३ उ० / कल्प० / औ०। सुन्दरे, विहरध्वं क्रियानिष्ठाः, लभध्वं मा स्म दुर्गतिम्। पाइ० ना०८८ गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy