SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ मेघघणसण्णि ३८१-अभिधानराजेन्द्रः - भाग 6 मेत्ती मेघघणसण्णिगास-त्रि०(घनमेघसन्निकाश) घनमेघसदृशे, सान्द्रजलद- मेढ-(देशी) वणिक्सहाये, देना०६ वर्ग 138 गाथा। समाने कालके, भ०२ श०१ उ० जंग। मेढगमुह-पुं०(मेषकमुख) स्वनामख्याते अन्तरद्वीपे, अनार्यक्षेत्रभेदे च। मेघमाला-स्त्री०(मेघमाला) स्वनामख्यातायां वासुपूज्यसमयजाता- स्था०४ ठा०२ उ०। सूत्र०। ( मेषविषाणो अंतरदीव' शब्दे प्रथमभागे यामार्यिकायाम्, महा० 86 पृष्ठ वक्तव्यतोक्ता) थोवाणं पि निवित्तिं जो, मणसा वि विराहए। मेढविसाण-न०(मेषविषाण) मेषशृङ्गे, स्था०४ ठा०२ उ०। सो मओ दुग्गइं गच्छे, मेघमाला.जहऽऽज्जिया। मेढविसाणा-स्त्री०(मेषशृङ्ग समानफलायां वनस्पतिजाती, स्था०४ मेघमालिजिया नाह ! जाणिमो भुव (ण) बंधव!। ठा०१० मणसा वि निवित्तिं जा,खंडिउं दुग्गइं गया। मेढि-स्त्री०(मेथि) मेथि-शिशिर-शिथिल-प्रथमे थस्य ढः वासुपुज्जस्स तित्थम्मि, भोलाणं कालगच्छवी। / / 1 / 215 // इतिथस्य ढो भवति। हापवादः। मेढी। (मेथी)। शाकभेदे, मेघमालिजिया आसि, गोयमा! मणदुब्बला। प्रा०ा खलकमध्यवर्तिन्यां स्थूणायाम, यस्यां नियमिता गोपङ्क्तीर्धान्यं सा नियमागासपक्खं, दाउंभिक्खाय निग्गया। ग्राहयति, स० व्या मला ज्ञा०। अन्नओ णत्थि नीसारं, मंदिरोवरिसंठिया। मेढीभूय-पुं०(मेढीभूत) मेढ्युपमे, मेढीसदृशे, सर्वेषामर्थानां चिन्तके, आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा। ज्ञा०१ श्रु०१० मणसा चिंतते जाव, ताव पजलिया दुवे / मेणाग-पुं०(मेनाक) समुद्रमध्यपर्वते, "वज्रात्रातः समुद्रेण, मैनाकोऽ-- नियमस्स भंगदोसेणं,डज्झित्ता पढमियं गया। स्यानुजो गिरेः।" ती०७कल्प० / एयं नायं सुहुमं पि, नियम मा विराहिह। मत्ता-स्त्री०(मात्रा) लक्षणे, प्रव्रज्यालक्षणं द्रव्यलिङ्गमात्रमिति। नि० चू० जं छिज्जा अक्खयं सोक्खं, अणंतंच अणोवमं / 13 उ० तुल्यत्वे, मात्राशब्दस्तुल्यवाची। निचू०२० उ०। (अत्रार्थेतवसंजमे वएसुंच, नियमो दंडनायगो। विशेषः 'माया' शब्देऽस्मिन्नेव भागे गतः) तमेव खंडमाणस्स, ण वए णो व संजमे / महा०६अ। मेत्ताइभावसम्मिस्स-त्रि०(मैत्र्यादिभावसंमिश्र) मैत्र्यादिभावैः संमिश्रे, मेघमालि(ण)-पुं०(मेघमालिन्) पार्श्वस्वामिद्रहि कमठासुरे जीवे, ध०१ अधि०। ('धम्म' शब्दे चतुर्थभागे 2666 पृष्ठे विस्तरोऽत्र गतः) मेघकुमारजीवे, कल्प०१ अधि०७ क्षण। (स्वामी प्रव्रज्यैकदा विहरन् मेत्ताइसंगय-त्रि०(मैत्र्यादिसङ्गत) मैत्रीकरुणामुदितोपेक्षासङ्गते, षो०८ तापसाश्रमे कूपसमीपे स्थितः इहैव मेघमाली सुराधमः श्रीपार्श्वदेव- | विव० मुपद्रोतुमागतः। 'पास' शब्दे पञ्चमभागे 601 पृष्ठे आख्यानकमुक्तम्) / मेत्ती-स्त्री०(मैत्री) प्रीतौ, षो०। मेघमालिनी-स्त्री०(मेघमालिनी) ऊर्ध्वलोकवास्तव्यायां दिक्कुमार्याम्, एताश्चतुर्विधा इत्युक्तं तदेव चातुर्विध्यं प्रत्येकमभिधा--- स्था०८ ठा०३उ०/ जंग तुमाह-- मेघवई-स्त्री०(मेघवती) जम्बूद्वीपे मन्दरस्य पर्वतनन्दनवनस्य पूर्वसिद्धा- उपकारिस्वजनेतर-सामान्यगता चतुर्विधा मैत्री। यतनादेव दक्षिणतो दक्षिणपूर्वप्रासादात् उत्तरतो मन्दरकूटवासिन्यां मोहासुखसंवेगा-न्यहितयुता चैव करुणेति // 6 // दिक्कुमार्याम्, स्था०९ठा०। जंगा। उपकारी च स्वजनश्चेतरश्च सामान्यं च / एतद्गता एतद्विषया मेघविजय-पुं०(मेघविजय) हैमशब्दानुशासनोपरि चन्द्रप्रभानामटीका चतुविधाचतुर्भेदा मैत्री भवति। उपकर्तु शीलमस्येत्युपकारी, उपकारं कृति स्वनामख्याते उपाध्याये,जै०इ०) विवक्षितपुरुषसम्बधिनमाश्रित्यया मैत्री लोके प्रसिद्धा सा प्रथमा / मेघाघास-पुं०(मेघाघास) कल्किनृपपुत्रदत्तस्य पौत्रे, कल्किनृपस्यपुत्रो स्वकीयो जनो नालप्रतिबद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन दत्तस्तस्य जितशत्रुस्तस्य च मेघाघास इति क्रमा तिला ती०। इत्येव या मैत्री तदुद्धरणादिरूपा प्रवर्त्तते सा द्वितीया। इतरः प्रतिपन्नः मेच्छ-पुं०(म्लेच्छ) अनार्यमनुष्ये, आ०म०१० पूर्वपुरुषप्रतिपन्नेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया / मेच्छिय-पुं०(म्लेच्छित) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१पद। सामान्ये सामान्यजने सर्वस्मिन्नेवाऽपरिचितेऽपि हितचिन्तनरूपा मेज-त्रि०(मेय) कुडवादिप्रमेये, ज्यो०२ पाहु०। मीयतेऽनेनेति मेयम्। प्रतिपन्नत्वसम्बन्धनिरपेक्षा चतुर्थी मैत्री : मोहश्चासुखं च संवेश्चान्यहितं माने,हस्ते, अनु०॥ ज्यो०। मेजं जंमाणेणं पत्थगमातिणा मितिज्जति तं च तैर्युता चैव समन्विता चैव करुणेति करुणा भवति। मोहोऽज्ञानं तेन च तंडुलतेल्लघयमादि। नि०चू० 120 मेचं लक्खधततेल्लादि। युता ग्लानापथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा / असुखं आ०चू०६अ० मेयं यत् सेतिकापलादिना मीयते। ज्ञा० १श्रु०८ अ०। सुखाभावो यस्मिन् प्राणिनि दुःखिते सुखं नास्ति तस्मिन्याऽनुकम्पा मेज्झ-त्रि०(मध्य) मेधोपकारिणि, आव०३ अ० लोकप्रसिद्धा आहारवस्त्रशयनासनादिप्रदानलक्षणा सा द्वितीया। संवेगो मेडमं-(देशी) मृगतन्तौ, देना०६ वर्ग 138 गाथा। मोक्षाभिलाषस्तेन सुखितेष्वपि सव्वेषु प्रीतिमत्तया सांसारिकदुःखय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy