SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 344 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० चउगुरुं च गहितं / सेसा पच्छित्ता अत्थतो दट्ठव्या / पंचिंदियसंघट्टणे छागुरुगा, परितावेत्ति छेओ, उद्दवे त्ति मूलं, दोसु अणवट्ठो, तिसुपारंची। एस अक्खरत्थो / इमो, वित्थरओ अत्थो-पुढवि-आउ-तेउ-वाउपरित्तवणस्सतिकाए य एतेसु संघट्टणे मासलहुं, परितावणे मासगुरूं, उद्दवणे-व्ह / अणंतवणस्सतिकाये संघट्टणे मासगुरुं, परितावणे-व्ह। उद्दववणे---व्ह / एवं बेइंदिएसुचउलहु, आढत्तं छल्लहुए ठाति। तेइंदिएसु चउगुरु,आढत्तं छग्गुरु ठाति, चउरिंदियाण छल्लहु आढत्तं छेए ठाति, पंचेंदिया छग्गुरुगा, आढत्तं मूले ठाति / एस पढमाऽऽसेवणा। अतो परं अभिक्खासेवणा-अभिक्खासेवणाए हेट्ठाणं मुचति, उवरि एक वट्टिजति पुदवाति जाव परित्तवणस्सकाइयाण / वितियबाराए मासगुरुगाति चउगुरुगे ठाति, एवं जावअट्ठमवाराए चरिमं (पारंची) पावति। णवमवाराए परितावणे चेव चरिमं, दसमवाराए संघट्टणे चेव चरिमं / एवं सेसाण वि सट्ठाणातो चरिमं पावेयव्यं, एस कोहो भणिओ। सेसकसाएसु वि यथासंभवं भाणियव्वं / कसाए त्ति दारंगयं। नि० चू० १उ०। (अत्र स्त्रीकथाद्वारम् 'इत्थिकहा' शब्दे द्वितीयभागे 585 पृष्ठे गतम्) (अत्र भक्तकथाद्वारम् 'भत्तकहा' शब्दे पञ्चमभागे 1342 पृष्ठे गतम्) (देशकथाद्वारम् 'देसकहा' शब्दे चतुर्थभागे 2628 पृष्ठे गतम्) (अत्र राजकथाद्वारम् 'रायकहा' शब्दे वक्ष्यामि) इदाणिं वियडे ति दारंवियडं गिण्हइ वियरति,परियामाए तहेव परिभुंजे। लहुगा चतु जमलपदा, मददोसअगुत्ति गेही य॥१३१॥ वियडं मजं, तंसङ्घघराओआवणाओवा गेण्हइ, केवलं एवं बितियपदं / वितरइ त्ति-केणइ साहुणा आयरियाती कोइ पुच्छितो-अहमासवं गेण्हामि, सो भणइ एवं करेहि, एवं वितरणं, एतं पढमपयं / वितियपयं बंधाणुलोमा गेण्हणे पदपदातो पच्छा कयं परियाभाए त्ति-देति परिवेसयतीत्यर्थः, एतं ततियं पयं। परि जति-अभ्यवहरतीत्यर्थः चउत्थं पदं। कमसो दुहृतराणि, पच्छित्तं भण्णति-लहुगा इति चउलहुगा, ते चउरो भवंति। कहं वितरमाणस्सचउलहुँगेण्हमाणस्स विचउलहुं, परियाभाएमाणस्स वि चउलहुं, परिभुंजमाणस्स वि चउलहुं / जमलपदं णाम तवकालो तेहिं विसेसाहिया कन्जंति-पढमपए दोहिं विलहुं, विति-यपदे कालगुरुं ततियपदे तवगुरुं,चउत्थे दोहिं पि गुरु / दोसदरिस-णत्थं भण्णइ-"मददोस अगुत्तिगेही य"-मददोसो नाम। "मद्यं नाम प्रचुरकलह निर्गुणं नष्टधर्म, . निर्मर्यादं विनयरहितं नित्यदोषं तथैव। निःसाराणां हृदयदहनं निर्मित केन पुंसा, शीघ्रं पीत्वा ज्वलितकुलिशो याति शकोऽपि नाशम् // 1 // वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः। पारुष्यं नीचसेवा कुलबलतुलनाधर्मकामार्थहानिः, कष्ट भो षोडशैते निरुपचयकरा-मद्यपानस्य दोषाः / / 2 / " अगुत्ती णाम अणेगाणि विप्पलवति वायाए, कारण णचति, मणसा बहुचिंतागुलो भवति, गेही-नाम अत्यर्थमासक्तिः मद्येन विना स्धातुंन शक्नोति 'विडये त्ति' दारं गयं। इदाणिं इंदिए ति दारंरागेतरगुरु लहुगा, सहे रूवे रसे य फासे य। गुरुगो लहुगो गंधे, जंवा आवजती जत्तो॥१३२॥ मायालोभेहिंतो रागो भवति, कोहो माणेहिंतो दोसो भवति,सद्दे रूवे रसे फासे यएतेसुचउसुइंदियत्थेसुरागं करेंतस्सचउगुरुगा पत्तेयं। अह तेसु दोसं करेति तो चउलहुयं पत्तेयं, गंधे रागं करेति मासगुरुं, दोसं करेंति मासलहुँ / अह सचित्तपइट्टिते गंधं जिग्घति मासगुरुं, अचित्तपइद्विते मासगुरुं,लहुं जंवा आवञ्जति त्ति जिग्घमाणो जं संघट्टणपरितावणं करेति तपिणप्फण्णं दिजति। अहवा-जंवत्तिअनिर्दिष्टस्वरूपं आवञ्जति-- पावति / किं च-तं संघट्टणादीयं जत्तो ति एगिदियाणं०जाव पंचेंदिया एत्थ पच्छित्तं दायव्वं / "छक्काये चउसु लहुगा०" गाहा। इंदिए त्ति दारं गयं / इदाणिं णिद्द त्ति दारं, सा पंचविहा-णिद्दा, निद्दानिद्दा, पयला, पयलापयला, थीणद्धी, / नि०चू०१उ०॥ (अत्र निद्राद्वारम् ‘णिद्दा' शब्दे चतुर्थभागे 2072 पृष्ठे गतम्) (निद्रान्तर्गतस्त्यानद्धयुदाहरणम् 'थीणद्धि' शब्दे चतुर्थभागे 2412 पृष्ठे उक्तम् / तत्रैवोक्ता सव्याख्या गाथाइहापि किञ्चिद्व्याख्यायते) केसवो वासुदेवोजतस्सबलं तब्बलाउ अद्धयबलं थीणद्धिणो भवति। तं च पढम-संघणिणो य इदाणी, पुणसामण्णबला दुगुणं तिगुणं चउगुणं वा भवति। से अएवं बलजुत्तोमा गच्छ रुसिओ विणासेज,, तम्हा सो लिंगपारंची कायव्वो / सो य साणुणयं भण्णति-मुय लिंग णत्थि ओहचरणं, जति एवं गुरुणा भणितो मुक्कतो सोहणं, अहण मुयतितो समुदितो संघो भवति, हरतिण एगो, मा एगस्स पओसं गमिस्सति। पदुट्ठोय वावादयिस्सति। लिंगावहारणियमणत्थं भण्णातेअवि केवलमुप्पाडे,णय लिंगं देति अणति से सीसे। देसवत दंसणं वा, गिण्ह अणित्थे पलातंति / / 14 / / अवि संभावणे, किं संभवयति-इमं जति वि तेणेव भवगहणेण केवलमुप्पाडेति तह वि से लिंग ण दिजति / तस्स वा, अण्णस्स वा / एस णियमो अणसइणो, जो पुण अवहिणाणादी सति सो जाणति, ण पुण एयस्सथीणद्धिणिद्दोदयो भवति। देति से लिंग इतरहाण देति। लिंगावहारे पुण कज्जमाणे अयमुवदेसो- देसवउ त्ति सावगो होहि। थूलगपाणातिदायाइणियत्तो पंच अणुव्वयधारी, ताणि वा ण तरसि दसणं गेण्ह, दसणसावगो भवाहि त्ति भणियं भवति / अह एवं पि अणुणिज्जमाणो णेच्छति लिंग मोत्तुं ता हरो उ मोत्तुं पलायति देसांतरं गच्छतीत्यर्थः / पमायपडिसवेणे त्ति दारं गयं। इदाणी पुव्वाणुपुस्विकमेण कप्पिया पडिसेवणा पत्ता, सापुण पत्ता वि ण भवति, कम्हा? उच्यते सा सिस्सस्सेक्मवहट्ठाहिति, पुव्व-मणुण्णा पच्छा पडिसेहो-अतो पुव्वं पढिसेहो भण्णतिपच्छा अणुण्णा भणिहिति। दप्पादी परिसेवण, पच्छाउ होति आणुपुष्वीए। सहाणे सहाणे, दुविधा दुविधा य तिणि दुगा / / 13 / /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy