SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ मूढ 336 - अभिधानराजेन्द्रः - भाग 6 मूढ इह यो बाह्येनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स द्रव्यमूढ उच्यते। तत्र बाह्यतो-धूमादिनाऽऽकुलितोयोमुह्यति, अन्तरे-अभ्यन्तरे च धत्तूरकेण मदनकोद्रवौदनेन वा भक्तेन यो मुह्यति। अथवा यः पूर्वदृष्टद्रव्यं कालान्तरे दृष्टमपिन जानाति स द्रव्यमूढो घटिका-वोद्रवत्। "एगस्स वाणियस्स पादेसियस्स भज्जा पंङरंगेण सम संपलग्गा। पंडरंगेणं भन्नति–अणझुयए हियए केरिसी रती- "विविक्तविषं न रसो हि कामः " तो नस्सामो मा पयासो होहिति त्ति। अणाहमड्यं छोढुं पलीवित्ता नवाणि, गंगातडं गयाइं / सो वणितो अन्नया आगओ, घरं द8 पासित्ता ताणि य अद्वियाणि संचिउमाढत्तो, भजासिणेहाणुरागेणं एयाणि अट्ठीणि से गंगं नेसि त्ति, ताणं अणाहमडयडियाणि घडियाए छोढुं, गंगं गतो। तीए भजाए य दिट्ठो नय संजाणति। तीए पुच्छितो, को तुमं? तेण अक्खायं-पावेसियरस घरं द8, भजाय मे दड्ढा, ततो मए भज्जाणुरागेणं ताणिं अट्ठियाणि गहियाणि, गंग नेमि त्ति आगतो, गंगाए छड्डहिं सुगतिं जाहिति / एयं पिता से सेयं करेमि / तीसे अणुकंपा जाया, तीए भणियं, अहं सा तय भज्जा / न पत्तियत्ति, एयाणि अट्ठियाणि किं अलिक्कयाणि / बहुविहं भत्तपणो काहेइ न पत्तियति। ताहे तीए जं पुट्विं कीलियं जंपि य भुत्तं एवमादि सव्यं साऽभिन्नाणं संवादियं ताहे पत्तिजिओ। एस दव्वमूढो / अथ दिग्मूढक्षेत्रमूढकालमूढानाहदिसि मूढो पुव्वावर-मण्णति खेत्ते तु खेत्तवनासं। दिवरातिविवचासो, काले पिंडार दिहतो॥३३२।। दिग्मूढो नाम-विपरीतां दिशं मन्यते, यथा पूर्वामपराम्। क्षेत्रमूढः-क्षेत्रं नजानाति। क्षेत्रस्य वा विपर्यासं करोति-विपरीत-मवबुध्यत इत्यर्थः / रात्रौ वा परसंस्तारकमात्मीयं मन्यते एष क्षेत्रमूढः / कालमूढो-दिवसं रात्रि मन्यते / अत्र पिण्डारदृष्टान्तः एगो पिंडारगो उज्झामिगा सुत्तो, अनुवहले माहिमहधे पुढंति मढ़ पाउं दिवसतो सुत्तो, तओ उढिओ, निद्दावसद्वितो जोण्हं मण्ण-माणो दिवा चेव महिसीउ घरे सुच्छोढूण उज्झामिगा घरं पट्टितो किमेयं ति जणकिलकिलो जातो। तओ विल.. क्खीभूओ ति / एवं दिवा राइ विवच्चासं कुणंतो कालमूढो भण्णइ। गणनामूढं सादृश्यमूढं चाहऊणाऽहियमण्णंतो, उट्टारूढो व गणणतो मूढो। सारिक्खथाणुपुरिसो, कुटुंबिसंगामदिटुंतो॥३३३।। यो गणयन् न्यूनमधिकं वा मन्यते स उष्ट्रारूढ इव गणनामूढो भण्यते। एगो उट्टपालो उट्टाउ एगवीसं रक्खइ / अन्नया उड्डीए अरूढो भणितो जत्थ आरूढो तन्न गणेइ। सैसा वीसंगणेइ, पुणो विगणेइ वीसं। नऽस्थि मे एगो उद्देत्ति अण्णे पुच्छइ, तेहि गणितोजत्थारूढो एसतेइगवीसइमेण / सादृश्यमूडो यथा-स्थाणु, पुरुषं मन्यते। अत्र च कुटुम्बिनो महत्तरसेनापती तयोः संग्रामेण दृष्टान्तः एगो गामचोर सेणावइणा चोरेहिं लज्ज आगंतूण रसीए हतो, तत्थ यगामे जो महत्तरो सो तत्थ चोरो सेणावइस्स सरिसो। तओ संगामे उवट्ठिए चोरसेणावई पारितो गामिल्लएहि महियगत्ति मन्नमाणेहिं दट्ठो चोरेहि य गामसहयरो सेणावइ त्ति काउं पल्लि नीओ, सो | भणति-नाहं सेणाहिदो। चोरा भणति पसरणपसाइउत्तिपलवइ। अन्नया सो नासिउं सगामं गतो। ते भणंति-कोसि तुम एणं पिसाओ वा तेण पडिरूवेण आगमो उभओ साभिन्नाणा कहिए पच्छा सो गहिं उभओ वि सयणा सारिक्खमूढा। अथाभिनवमूढमाहअभिभूतो संमुज्झति, सत्थग्गीवादिसावयादीहिं। अब्भुदयअणंगरती, वेदंमि पुरा य दिटुंतो // 334 / / खङ्गादिना शस्त्रेण,प्रदीपनके वा अग्निना, वादकाले वादिना, अरण्ये श्वापदस्तेनादिभिश्चाभिभूतो यः संमुह्यति सोऽभिनवमूढः। वेदमूढस्तु स उच्यते / योऽभ्युदयेन-अतीव वेदोदयेन, अनङ्गरतिम्-अनङ्गक्रीडां, करोति। राजदृष्टान्तश्चात्र भवति। जहा-आणंदपुर नगर, जितारी राया, दीसत्थी भारिया। तस्स पुत्तो अणंगो नाम बालत्ते अच्छिरोगेणं गहितमिव रूयंतो अत्थति, अन्नया जणणी ते णिगिण्हिपाए अह भावेण जाण उरू अंतरो छो, उवग्गहीतो दो वि तेसिं गुज्झा परोप्परं समुप्फिडिता तहेव तुहि को ठितो लद्धो वेयो रुवंतं पुणो 2 तहेव करेति, ठायति, रुयंतो पवट्टमाणो तत्थेव गिद्धो, मातुए वि अणुप्पियं,पिता से मतो, सो रजठितो तहावितं मायरंपरि जति। स विवादीहिं वचमाणो विणो ठितोधूवे त्ति'। वक्ष्यमाणं चार्थं संगृहीतुमिमां गाथामाहराया य खंतियाए, वणि महिलाए कुला कुडुंबिम्मि / दीवे य पंच सीले, अंधलग-सुदण्णकारे य॥३३५।। राजा-अनन्तरोक्तः, खन्तिकायामनुरक्तो वेदमूढः, वणिक् घटिकावोद्राख्यःस्वमहेलानुरक्तः-स्वमहेलामनुपलक्षयन,द्रव्यमूढः, कुटुम्बिनः सेनापतेः महत्तरस्य च कुलानि सादृश्यमूढे उदाहरणं, (दीवे त्ति) द्वीपाज्जातः पुरुषः, (एवं सीले त्ति) पञ्च शैलवास्तव्या निर्झरोभिः व्युद्ग्राहितः, सुवर्णकारः,(अंधलग त्ति) धूर्त्तव्युद्ग्राहिता अन्धाः, (सुवण्णगारेत्ति) सुवर्णकारव्युद्ग्राहितः पुरुषः। एते चत्वारो व्युद्ग्राहणामूढा मन्तव्याः / एष संग्रहगाथासमासार्थः। साम्प्रतमेनामेव विवृणोतिबालस्स अच्छिरोगे, सागारियदेविसंफुसे तुसिणी। उभयवियत्तभिसेगे,णऽवादिवुत्तो विमन्तीहिं॥३३६|| छोढुं अणाहमरयं, झामित्तुधरं पतिम्मि उपउत्थो। धुत्तहरणुज्झपति, अद्विगंगकहिते च सहहणा // 337 / / सेणावतिस्स सरिसो, वणितो गामेल्लतो णियो पल्लिं। णाहंति रणपिसायई घरे वि दिड्डो त्तिणेच्छंति // 338|| इदं गाथात्रयं गताथम् / नवरम् (उभयवियत्तभिसेग त्ति) उभयोरपिदेवी कुमारयोः, प्रीतिकरं तद्विषयासेवनं राज्याभिषेकेऽपि संजाते तामसौ न मुञ्चति। द्वितीयगाथायां (धुय हरणुज्झए ति) धूर्तेन तस्या वणिक्भार्याया हरणं, तस्या अपि पतिम् उज्झित्वा गङ्गातटे गमनं, तृतीयगाथायां (णाहति इत्यादि) महत्तरेण नाहं सेनापतिरित्युक्तः चौरश्चिन्तयति / एष रणपिशाचकी तेनैवं वक्ति गृहेऽपि गतं तं--
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy