SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मुसावायवे० 327- अभिधानराजेन्द्रः - भाग 6 मुसावायवे० समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञातः-पञ्चप्रकारः प्ररूपितः, तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कस्याविषयमनृतम्-अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति, विपर्ययो वा, एवं गवानृतम्-अल्पक्षीरामेव गां बहुक्षीरां वक्ति, विपर्ययोवा, एवं भूम्यनृतम्-परसत्कामेवात्मसत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद्भागाद्यभिभूतो वक्तिअस्येयमाभवतीति।न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं, तस्यापहरणं न्यासापहारः। अदत्तादा-नरूपत्वादस्य कथं मृषावादत्वमिति? उच्यते-अपलपतो मृषा-वाद इति / कूटसाक्षित्वम् उत्कोचमात्सर्याधभिभूतः प्रमाणीकृतः, सन् कूट वक्ति, अविधवाद्यनृतस्वात्रैवान्तवो वेदितव्यः / मुसावादे के दोसा? अकजंते वा के गुणा? तत्थ दोसा, कण्णगं चेव अकण्णगं भण्णते भोगतरागदोसा, पदुट्ठा वा आतघातं करेज, कारवेज वा, एवं सेसेसु वि भाणियव्वा / पौसावहारे य पुरोहितोदाहरणम्--सो जधा णमोकारे गुणे उदाहरणं-कोंकणगसावगो मणुस्सेण भणितो, घोडए णासंते आहणादि त्ति,तेण आहतो मतो य, करणं णीतो पुच्छितो-को ते सक्खी? घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं-सच्चमेत ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे। इदं चातिचाररहितमनुपालनीयम् / तथा चाह-(थूलगमुसावादवेरमणस्स) व्याख्यास्थूलक मृषावादविरमणस्य श्रमणोपासकेनामी पञ्चाति-चाराः / ज्ञातव्याःज्ञपरिज्ञया न समाचरितव्याः। तद्यथेति पूर्ववत्, सहसाअनालोच्य, अभ्याख्यानं सहसाऽभ्याख्यानम्, अभिशंसनम्-असदध्यारोपणं, तद्यथा-चौरस्त्वं पारदारिको वेत्यादि। रह:-एकान्तः, तत्र भवं रहस्यं, तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानम्,एतदुक्तं भवति-एकान्ते मन्त्रयमाणान् वक्ति-एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति / स्वदारे मन्त्रभेदः स्वदार-मन्त्रभेदः-स्वदारमन्त्र (भेद) प्रकाशनं-स्वकलत्रविश्रब्धविशि-श्रावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम्-असद्भूतं, लिख्यत इति लेखः, तस्य कारणं-क्रिया कूटलेखक्रिया-कूटलेखकरणम्, अन्यमुद्राक्षरबिम्बस्वरूपलेखकरणमित्यर्थः / एतानि समाचरन्न-तिचरति द्वितीयाणुव्रतमिति / तत्रापायाः प्रदर्श्यन्ते सहसभक्खाणं खलपुरिसो सुणेज्जा सो वा इतरो वा मारिजेज वा, एवं गुणो, वेसि त्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि। सदारमंतभेदे जो अपणो भञ्जाए सद्धिं जाणि रहस्से वोल्लिताणि ताणि अण्णेसिं पगासेति। पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा / तत्थ उदाहरणम्--मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे ण एति ताधे बारसमे वरिसे अण्णेण समंघडिता। सो आगतो, रत्ति अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसं पगतं, कप्पडिओ य मग्गति, तीए य बहितव्वगं खजगादि, ताधे णिवगपतिं वाहेति, अण्णातचजाए ताधे पुणरवि गंतुं महता रिद्धिए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो / आव०६ अ०। (अत्रत्यमन्यद् 'मोसोवएस' शब्दे वक्ष्यते) अथ द्वितीयं संवरद्वारं मृषावादविरत्यात्मकम्जंबू! बितियं च सचवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिहं सुपतिट्टियं सुपतिट्ठियजसं सुसंजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनिय मपरिगहियं सुगति पहदेसियं च लोगुत्तमं वयमिदं विजाहरगगणगमणविजाण साहणं सग्गमम्गसिद्धिपहदेसियं अवितहं तं सचं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति, सव्व-भावाण जीवलोके अविसंवादि, जहत्थमधुरं पञ्चक्खं देवयं व जंतं अच्छेरकारकं अवत्थंतरेसु बहुएसुमाणुसाणं सच्चेण महासमुद्दमज्झे वि मूढाणिया विपोया सचेण य उदगसंभ-मंमि विन दुज्झति न य मरंति थाहं ते लभंति / सचेण य अगणिसंभमंमि विन डज्झं ति, उल्लुगा मणूसा सचेण यतत्ततेल्लउलोहसीसकाई छिवंति धरति न य डज्मंति, मणूसा पव्वयकडकाहिं मुचंति नय मरंति। सच्चेण य परिग्गहिया असिपंजरगया समराओ वि णिइंति। अण्णहाय सबवादी वहबंधमिओगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अण्णहा य सच्चवादी सादिव्वाणि य देवयाओ करेंति सचवयणे रताणं / तं सचं भगवं तित्थगरसुभासियं दसविहं चोइसपुटवीहिं पाहुडत्थविदितं महरिसीण यसमयप्पदिण्णं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविजासाहणत्थं चारणगणसमणसिद्धविजमणुयगणाणं वंदणिज्जं अमरगणाणं च अचणिजं असुरगणाणं च पूयणिजं अणेगपासंडिपरिग्गहियं जंतं लोकम्मि सारभूयं गंभीरतरं महासमुदाओ थिरतरगं मेरुपव्वयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहत-लाओ सुरभितरं गंधमायणाओ जे वि य लोगंमि अपरिसेसा मंता जोगा जवा य विजाय जंभकाय अत्थाणिय सत्थाऽणि य सिक्खाओय आगमा य सव्वाई वि ताई सच्चे पइट्ठियाई। सच्चं पि य संजमस्स उवरोहकारकं किंचिन वत्तव्वं, हिंसा-सावनसंपउत्तं भेयविकहकारकं अणत्थवायकलहकारकं अणजं अववायविवायसंपउत्तं वेलंबं ओजधेजबहुलं निल्लजं लोयगरहणिज्जं दुट्टि दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा, न तं सि मेहावी, ण तं सि धण्णो, न तं सि पियधम्मो, न तं कुलीणो, न तं सि दाणपती, न तं सि सूरो न तं सि पडिरूवो न तं सि लट्ठो, न पंडिओ,नबहस्सुओ,न वियतं तवस्सी,ण याऽवि परलोगनिच्छियमती सि, सव्वकालं जातिकुलरूववाहिरोगेण वाऽवि जं होइ वञ्जणिज्जं दुहओ उवचारमतिकंतं एवंविहं सचं पिन वत्तव्यं /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy