________________ मुसाद्दण्ड 321 - अमिधानराजेन्द्रः - भाग 6 मुसावाय तस्स तप्पत्तियं सावज्जं ति आहिजइ, छटे किरियट्ठाणे मोसावत्तिए त्ति आहिए।।२२।। अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते-तत्र च पूर्योतानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपधातो भवतीति कृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञाच्यते। तद्यथानाम कश्चित्पुरुषः स्वपक्षावेशाद्-आग्रहादात्मनि-मित्तं यावत् परिवारनिमित्तं / वा सद्भूतार्थनिहवरूपमसद्भूतोद्भावनस्वभावं वा स्वयमेव मृषावादं वदति। तद्यथा-नाहंमदीयो वा कश्चिच्चौरः, सचचौरमपि सद्भूतमप्यर्थमफ्लपति। तथा-परम्-अचौरं चौरमिति वदति। तथाऽन्येन मृषावादं भाणयति, तथाऽ-न्यांश्च मृषावादं वदतः समनुजानीते। तदेवं खलुतस्य योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावद्यं कर्म, आधीयतेसंबध्यते / तदेतत्षष्ठं क्रियास्थानं मृषावादप्रत्ययिकामाख्यातमिति / सूत्र०२श्रु०२ अ०॥ मुसावाइ-पुं०(मृषावादिन्) असत्यवक्तरि, आचा०२ श्रु०१ चू०४ अ०१उ०। अलीकभाषणशीले, उत्त०५ अ०। प्रश्न मुसावाय-पुं०(मृषाकाद) मृषा-मिथ्या,वंदनं वादः। उडूदोन्मृषि // 8 / 1 / 136 / / इति ऋत उत् / प्रा०। अलीकभाषणे, स्था०१ ठा०। अनृताभिधाने, ध०२ अधि०। सूत्र०ा पा० असद्भूतार्थभाषणे, सूत्र०१ श्रु०३ अ०४ उ०पा०। आव०। दर्श०। असदभिधानं मृषेति वचनात्। स चद्रव्यभावभेदाद्विधा। स्था०१ ठा०नि०चूला अभूतोद्भावनादिभेदाच्चतुर्दा / स्था०१ ठा०। पा०ा मृषावादश्चतुर्विधः। तद्यथा-सद्भावप्रतिषेधः, असद्भवोद्भावनम्, अर्थान्तरम्, गर्हा च / तत्र सद्भावप्रतिषेधो यथानास्त्यात्मा, नास्ति पुण्यं,पापं च इत्यादि। असद्भावोद्भावनं यथाअस्त्यात्मा सर्वगतः, स्यामाकतन्दुलमात्रो वा इत्यादि। अर्थान्तरम्गामश्वम् अभिदधत इत्यादि / गर्हा-काणं काणमभिदधत इत्यादिः / पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः / तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च। द्रव्यतः-सर्वद्रव्येष्वन्यथाप्ररूपणात्। क्षेत्रतो-लोकालोकयोः / कालतः-रात्र्यादौ / भावतः-क्रोधादिभिरिति / द्रव्यादिचतुर्भङ्गीपुनरियम्-"दव्वओ णामेगे मुसावाए, णो भावओ। भावओ णामेगे, णो दव्वओ। एगे दव्वओ वि, भावओ वि। एगे णो दव्वओ णो भावओ। तत्थ कोइ कहिं चि हिंसुजओभणइ-इओ तए पसुमिणाइणो, दिट्ठत्ति, सो दयाए दिट्ठा वि भणइ, ण दिट्ठ त्ति, एस दव्वओ मुसावाओ, . णो भावओ। अवरो मुसं भणीहामि त्ति परिणओ सहसा सचं भणइ. एस भावओ, नदव्वओ। अवरो मुसंभणामि त्ति परिणओ, मुसं चेव भणति, एस दव्वओ वि, भावओ वि। चरिमभंगो पुण सुण्णो" / दश० ४अol जीत० 31 गाथाकी-चूर्णि: मुसावायं-सुहुमं, बायरं च / तत्थ सुहुमं-पवलाउल्ला मरुए एवमादि, बादरो-कन्नालीगादि। महा०३ अ० आ० चू० दशा इयाणिं मुसावात (द) पडिसेवणा दप्पकप्पेहि भण्णति तत्थ वि पुव्वं दप्पिया पडिसेवणा भणतिदुविधो य मुसावातो, लोइअलोउत्तरो समासेणं / दवे खेत्ते काले, 'मामि य होइ कोधादी // 260 / / दुविहो-दुभेदो,मुसा-अनृतं, वदनं-वादः, अलिअवयण-भासणेत्यर्थः / लोइय त्ति-असंजयमिच्छादिट्ठिलोगो घेप्पति / उत्तरग्गहणात्संजतसम्मदिद्विग्गहणं कज्जति / समासो-संखेवो, पिंडार्थेत्यर्थः / यसद्दो मूलभेदावधारणे, पुणो एक्कको चउभेदो-दव्ये,खेत्ते, काले,भावमि य। यसद्दो समुच्चये। कोहाति। आदि-सद्दातो-माणमायालोभा। एत्थ लोइतो ताव चउव्विहो भण्णति। तत्थ विदव्वे पुव्वंविवरीयदव्वकहणे, दध्वम्भूओ य दवहेऊ वा। खेत्तणिमित्तं जंमिव, खित्ते काले वि एमेव / / 291|| दव्वस्स अणाहारणी जा भासा सा दव्वमुसावाओ भण्णति। कहं पुण दव्वअणाहारणीए भण्णति? विवरीयदव्वकहणे / विवरीयं--विपर्यस्तं, कहणं-आख्यानं, यथा गाम् अश्वं कथयति जीवम-जीवं भवीति, दव्वभूतो णाम-अणुवउत्तो भावस्तथेत्यर्थः, सो जं अलियं भासति तो दव्वमुसावाओ, वा-विकप्पसमुचये दव्यं हिरण्णादि हेऊ-कारणं, दव्वकारणत्थी मुसं वदति ति वुत्तं भवति। जहा–कोइ दव्वं लभीहामि ति अलियं संखेज्जं वदति। वाकारो विकप्पसमुचये गतो दव्वमुसावातो। इदाणिं खेत्ते भण्णति-खेत्तं लभीहामि त्ति मुसावात भणति, जंमि वा खेत्ते मुसावायं भासति सो खेत्तमुसावातो, वाकारो विफप्पदरिसणे।इमो विकप्यो-विवरीयं वा खेत्तं कहेति, अणुवउत्तो वा खेत्तं परूवेति, एसो खेत्तमुसावातो। इदाणिं काले भण्णति-काले वि एमेव त्ति-जहा खेत्ते, तहाकाले विणवरं कालणिमित्तं तिण्णि घडइ। इदाणिं भावभुसावातो भण्णति--भावमुसावातस्स भद्दबाहु-सामिकता वक्खाणमाहाकोधम्मि पिता पुत्ता, माणे धण्णं व माय उवधीय। लोभमि कूडसक्खी-णिक्खेवगमादिणो लोगे // 29|| कोहंमि-पिताःपुत्ता; उदाहरणं, माणे-धण्णं; उदाहरणं, मायाए उवहि उदाहरणं, लोभंमि, कूडसक्खित्तं-उदाहरणं, जे लोभाभि-भूता दव्वं घेत्तूण कूडसक्खित्तं करेंति एस लोभओ भावमुसावाओ। चोदगाह-णणु दव्वनिमित्तं एसदव्वे भणितो। आचार्याह-सत्यं, तत्र तुमहती द्रव्यमात्रा द्रष्टव्या। इह तु लोभाभिभूतत्वात्स्व ल्पमात्रा एव मृषं ब्रवति। किंच-जे वणियादयो लोगे णिक्खेवगं णिक्खित्तं लोभाभिभूता अवल वंति एस वि लोभतो भावमुसावातो दट्ठव्वो। आदिसद्दाओ वि वीसंभमप्पियमप्पगासं अवलवंति जे। पश्चार्द्ध व्याख्यातमेव। पुव्वबद्धस्स पुण सिद्धसेणायरिओ वक्खाणं करेति। कोहेण ण एस पिया, भण्णत्ति पुत्तो ण एस वा मज्झं। हत्थो कस्सव हुस्सति, पूएसु घरा छुभति घण्णं / / 263||