________________ मुणि 310 - अभिधानराजेन्द्रः - भाग 6 शुद्धज्ञाननये साध्यः, क्रियालाभात क्रियानये / / 3 / / (चारित्रमिति) आत्मचरणात्-आत्मस्वरूपरमणात परभावप्रवृत्तित्यागात, चारित्रम्-आत्मस्वरूपावबोधः, ज्ञानस्वीयासंख्ययप्रदेशव्यापकत्वेन सहजलक्षणज्ञानाद्यनन्तपर्यायः अहं नान्य इति निर्धारः। दर्शनम्-इत्यनेन आत्मा ज्ञानदर्शनोपयोगगुणद्वयलक्षणः / एवम उक्तंच भाष्ये-"आत्मनो गुणद्वयमेव व्याख्यानयन्ति" इति तन्मते- ज्ञाने स्थिरत्वं चारित्रं तेन ज्ञानचारित्रयोरभेद एव, ज्ञानमेवात्मपरिगामायोवृत्तिः / सम्यक्त्वम्- आस्रवरोधः, तत्त्वज्ञानकता चारित्रम, एवं व्यापारम्वेदात् ज्ञानस्यैवावस्थात्रयम्। उक्तं च एवं जिपण्णते, सहमाणस्स भावओ भावे। पुरेसास-णि बाए, दंसणसद्दो हवइ जुत्तो।।१।।" तभावकियानये क्रियालाभात् साध्यनिष्पादनाय इति प्रथम च क्रिसमयमाश तत्वप्राभावेच सर्व ज्ञाननयसाध्यमस्ति, वस्तुतः ज्ञान घर" ज्ञानमयमेवात्मधर्मत्वात्, अतः ज्ञानस्वरूप एवात्मा // 3 // यतः प्रवृत्तिन मणौ, लभ्यते वा न तत्फलम्। अताविकी मणिज्ञप्ति--मणिश्रद्धा च सा यथा।।४।। अनः प्रवृत्तिरिति) अशुद्धज्ञाने निष्कलत्वं द्रढयति, यथा-- अतात्त्विकी भागनप्तिः- अमणौ मण्यारोपे, अमणौ मणिश्रद्धा, तस्मिन् तत्फल न लमले न प्राप्यते, यतः मणेः सकाशात् मणिप्रवतिः विषापहारादिका भवदीत्यर्थः / उक्तंच गुल्लेव मुट्ठी जह से असारे, आयंतए कूडकहावणे वा। हामणी वेरुतवप्पगासे, अम्हग्घउ होइ य जाणएसु॥४॥" तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत्। फलं दोषनिवृत्तिा, न तज्ज्ञानं न दर्शनम् / / 5 / / (तथा इति) तथा-तेन प्रकारेण, यतः-एकान्तद्रव्याचरणचारित्रात्, शुद्धात्मस्वभावाचरण--शुद्धःपरभावरहितः योऽसी आत्मस्वभाव स्वरूपलक्षण: तस्याऽऽचरणं तदैकत्यं तन्मयत्वं न भवेत, तेन प्रवर्तनन फलं शुद्धात्मस्वभावलाभरूपं न परमात्मपदनिष्पत्तिः, न दोषाणांरागादीनां निवृत्तिः अभावः / न / वा--अथवा, तत्-सर्वमपि, प्रवर्तन चाललीलाकल्पं, शुद्धात्मस्वरूपालम्बन-मन्तरेण अवेद्यसवेद्यरूपं ज्ञान-तज्ज्ञानं, तथासकलपरभावसङ्गोपाधिकाशुद्धात्माध्यवसायमुक्ततात्विकामूर्तचिन्मयानन्दात्मीय-सहजभाव एवाहमिति निरिविका तदर्शन,न-नैवेत्यर्थः, अतएव श्रुतेन केवलात्मज्ञानं तदभेदज्ञानम् उत्सर्गज्ञानं च श्रुताक्षरावलम्बि सर्वद्रव्योपयोग भेदज्ञानं सर्वाक्षरसंपन्नश्च यावद् द्रव्यशुभाऽवलम्बी तावद् भेदज्ञानी। उक्तं च समयप्राभृते"जो सुएणाभिगच्छइ, अप्पाणमिणं तु केवलं सुद्ध। त सुअकेवलमिसिणो, भणति लोगप्पदीवयरा / / 1 / / जा सुअनाण सव्वं, जाणइ सुअकेवली तमाहु जिणा। नाण आयासव्य, जम्हा सुअकेवली तम्हा / / " आत्मस्वरूपज्ञानं च प्राभृते"अहमिको खलु सुद्धो, निम्मओ नाणदसणसमग्यो। सम्मि ठिओ तचिनो, सव्वे एए खयं नेमि॥१॥" निर्मलनिष्कलङ्कज्ञानदर्शनोपयोगलक्षण आत्मा, तज्ज्ञानं ज्ञानम ! उक्तं च"देहादेवलजो वसई, देय अणाइअणत। सो परजाणहु जोइया, अत्तत तंत नमंत॥१॥" आत्मज्ञानेनैव सिद्धिः, साध्यमपि पूर्णात्मज्ञानं, तदर्थमेव वदन्ति दर्शनान्तरीयाः,प्राणायामयन्तिरेचकादिपवनम्, अवलम्बयन्ति मौन, भ्रमन्ति गिरिवननिकुञ्जेषु, तथाऽप्यर्हत्प्रणीतागमश्रवणात् स्याद्वादस्वपरपरीक्षपरीक्षितस्वस्वभावावबोधमन्तरेण न कार्यसिद्धिः, अतः प्राप्तावसरे तदेवानन्तगुणपर्यायात्मकमात्मज्ञानमात्मनाऽऽत्मनि करणीयम्। उक्तंच"आत्माऽज्ञानभव दुःख–मात्मज्ञानेन हन्यते। अभ्यस्यं तत्तथा तेन, येन(आत्मा) ज्ञानमयो भवेत्॥१॥" यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् / तथा जानन् भवोन्माद-मात्मतृप्तो मुनिर्भवेत् / / 6 / / यथा इति-यथा येन प्रकारेण, शोफस्य-पुष्टत्वं शरीरस्थौल्यं न पुष्टत्वे . इष्ट, वा--अथवा, यथा वध्यस्य-मारणार्थ स्थापितस्य, मण्डनकणबीरमालाधारोपणात्मकम्, एवंरूपं भवोन्मादं जानन-भवस्वरूपम् एवंविध जानन्, मुनिः--समस्तपरभावत्यागी, आत्मतृप्तः आत्मस्वरूपेअनन्तगुणात्मके, तृप्तः-तुष्टो भवेत्, संसार--स्वरूपं विरूपमसारं निष्फलम् अभोग्यं तुच्छतं ज्ञात्वा, मुनिः स्वरूपे मनो भवति // 6 // सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि / पुद्रलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् // 7 // (सुलभमिति) वागनुचारम्-वचनाप्रलापरूपं, मौनम् सुलभं सुप्राप्य, तत् एकेन्द्रियेष्वपि अस्ति। तन्मौनं मोक्षसाधकं नास्ति : पुद्गलेषुपगलस्कन्धजवर्णगन्धरसस्पर्शसंस्थानादिषु, योगानांद्रव्यभावमनोदचनकाययोगाना, या अप्रवृत्तिः रम्या, रम्यतया अव्यापकत्व तदभिमुख वीर्यापसरणपरिसर्पणरहितं, मौनम् उत्त--मम्-प्रशस्यम्, भावना चपरभावानुगतचेतनावीर्यप्रवर्त्तनं चापल्य तदोधः मौनम् उत्तमम्-उत्कृष्ट, आयत्यात्मनीनं योगचापल्यं च नात्मकार्य तेन तद्रोधः श्रेयान् योगस्वरूपम् कर्मप्रकृती-आत्मनो वीर्यगुणस्य क्षायोपशमप्राप्तस्यासंख्येयानिस्थानानि सर्वजघन्यं प्रथम योगस्थानं सूक्ष्मनिगोदिनः। एवं सूक्ष्मनिगादेषु उत्पद्यमानस्य जन्तोः भवति / इह जीवस्य वीर्य केवलिप्रज्ञाच्छेदनके न छिद्यमानं छिद्यमान यदा विभाग न प्रयच्छति, तदा स एवाशा विभागः, ते च वीर्यस्याविभागाः, एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, उत्कर्षतोऽप्येतत्संख्याः, किंतु-जघन्यपदभाविवीर्याविभागापेक्षया असंख्येयगुणा द्रष्टव्याः,येषां जीवप्रदेशानां समाः तुल्यसंख्यया वीर्याविभागा भवन्ति सर्वेभ्योऽपि चान्यभ्योऽपि जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा घनीकृतलोकासंख्येयभागासंख्येयप्रतरगतप्रदेशराशिप्रमाणाःसमुदिता एका वर्गणा। सा च जघन्या स्तोकाविभागयुक्तत्वाद्,जघन्यवर्गणातः परे ये जीवप्रदेशाः एकेन वीर्याविभागेनाभ्यधिका घनीकृतलोकासंख्येयभागवर्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते। तेषां समुदायो द्वितीय वर्गणा!