________________ मुंडावली ३०७-अभिधानराजेन्द्रः - भाग 6 मुग्ग मुंडावली-स्त्री०(मुण्डावली) मुण्डाः स्थाणुविशेषा येषु महिषो वाटादौ | पाइ० ना० 180 गाथा। परिधाः परिछिद्यन्ते तेषामावालिः। निरन्तरव्यवस्था-पितानां पड़ क्तौ | मुक्कय-(देशी) याऽसौ वोढ़ प्रकृता तद्वर्जितानामन्यासां निमन्त्रितानां अणु०॥ वधूनां विवाहे. देवना०६ वर्ग 135 गाथा। मुंडावित्तए-अव्य०। मुण्डयितुम्) शिरोलोचेन लुचितं कुर्वाणे, बृ०४ उ०। | | मुक्कल-त्रि०(मुत्कल) छुटिते, अग्रथिते, विशे० / आ० म०। उपाश्रये स्या समागच्छन् मुत्कलः श्राद्धः / 'निसिहीति'। तस्मान्निर्गच्छश्च 'आवमुडाविय-त्रि०(मुण्डित) मुण्डितस्य तस्य शिष्यत्वेनानुमानात्लुशित- | स्सहीति' वक्ति न वेति प्रश्ने, उत्तरम्-मुत्कलः श्राद्धः 'निसिहीति' वक्ति शिरसि भ० 15 श० न त्यावश्यकीति // 274|| सेन० 3 उल्ला० / मुंडि(ण)-पु०(मुण्डिन्) मुण्डिते, ज्ञा०१ श्रु०१ अ०। औ०। मुक्कलांचल-न०(मुक्तलाञ्चल) छुटितवस्त्रकोणे, ज्ञा०१ श्रु०१६ अ०। मुंडिय-वि०(मुण्डित) शिरोलुचनेन मुण्डीकृते, भ०२ 10 130 / / मुक्कला-स्वी०(मुत्कला) स्वतन्त्रस्त्रियाम्, "सच्छंश उद्दाभा, निरग्गला मुंडिवग-jo(भुण्डिवक) स्वनामख्याते सयवर्द्धननगरराजे. आ० चू० मुक्कला विसंखलया। निरवग्गहा व सइरा, निरंकुसा हुंति अप्पवसा' 4 अग('झाणसंवरजोग' शब्दे चतुर्थभागे १६७३पृष्ठे कथा गता।) पाइ० ना० 13 गाथा। मुंडी-(देश) नारङ्गयाम,दे०ना०६वर्ग 133 गाथा। मुक्कलिय-त्रि०(मुत्कलित) अनुज्ञाते, दर्श०३ तत्त्व। मुंबन-पुं०(मुर्द्धन्) श्रद्धर्द्धि-मूद्धार्द्धऽन्ते वा / / 8 / 2 / 41 / / इति संयु- | मुक्कवास-त्रि०(सुक्तपास) पाशान्मुक्ते, उत्त०२३ अ०॥ स्य ढो वा / मुंढा / मुद्धा / प्रा०। वक्रादावन्तः / / 8 / 1 / 26 / / इत्यु- मुक्किट्ठा-(देशी) हिकायाम, दे०ना०६ वर्ग 134 गाथा। नुस्वारः। मस्तके, प्रा०१ पाद। मुकुरुड-(देशी) राशी, दे०ना०६ वर्ग 136 गाथा! मुंमुर-पुं०(भुर्मुर) फुम्फुकादौ, भस्ममिश्रिताग्निकणे, प्रज्ञा०१ पद। नि० | मुक्के लय-त्रि०(मुक्त) प्राकृतत्वात्स्वार्थे इल्लकप्रत्ययः / अन्यजन्मनि 0 / आc म01 जीवेनोज्झिते शरीरे, अनु० ('सरीर' शब्दे वद्धानि मुक्तानि च मुकुद-पुं०(मुकुन्द) बलदेवे, अनु० / मुरजविशेषे, जं०२ वक्ष 0 / / शरीराणीति वक्ष्यते) आताद्यविशेषे, आचा०१ श्रु०१ अ०५ उ० जी० / नं०। भ०। मुक्ख-त्रि०(मुख्य) अनादौ शेषादेशयोर्द्धित्वम्॥पारा| मुक्खो। मुक्क-त्रि०(मुक्त) मुल्कले, विशे०। नि० चूक मुत्कलीकृते, ज्ञा०१ श्रु०१ प्रा०। प्रधाने, स्था० 1 ठा०। विशे० आ० म०/ 'गौण-मुख्ययोर्मुख्ये अ०1 क्षिप्ते, औकात्यक्ते, स्था०६ ठा०ा विशे। उच्छृङ्गले, दश०८ अ०॥ कार्यसंप्रत्ययः" / स्था०१ ठा०। परित्यक्ते, आव०३ अ०। अन्यजन्मनि जीवेनोज्झिते शरीरे, उत्त०१ | *मूर्ख-पुं०। अज्ञे, "मूर्खत्वं हि सखे! ममापि रुचिरं तस्मिन् यदष्टौ गुणा, अ०। कल्पका निर्लोभ, द्वा० 27 द्वा०। निर्वृत्तिप्राप्ते, स्या०। अनु०। निश्चिन्तो बहुभोजनोऽत्रपमनाः नक्तंदिवा शायकः / कार्याकार्यविचारआव०। मुक्तः परमब्रह्मवादिना परात्मा / यो०वि०। केषाश्चिन्मते मुक्तोऽपि णान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढ़वपुर्मूर्खः सुखं पुनः संसरति, "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनव- जीवति // 1 // " उत्त० अ० 'बाला मूढा मंदा, अयाण्या वालिसा धारितभीरुनिष्ठम्, / मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासन- जडा मुक्खा' पाइ० ना०७१ गाथा। प्रतिहतेष्विह मोहराज्यम्॥१॥" सूत्र०१ श्रु०१ अ०३ उ०। आचा०। *मोक्ष-पु०परमनिःश्रेयसि, पा०। सर्वतः कर्मक्षयो मोक्षः ।स्था०। 1 मोक्षप्रस्तावे, विशेष ठा०। (मोक्षनिर्जरयोर्भेदः 'णिज्जरा' शब्दे चतुर्थभागे 2056 पृष्ठे गतः) *मूक-पुं०। सेवादी वा / / 8 / 2 / 66 / / इति द्वित्वम् / मुक्को मूओ। वाक्-- मुक्खपउम-न०(मोक्षपद्म) कमलवदभिलषणीये पङ्कजे, "एउं सोउ शक्तिविकले, प्रा०२पाद। सरीरस्स, वासाणं गणियपागडमहत्थं / मुक्खपउमस्स ईहह, सम्मत्तमुक्कजोगि(न)-पुं०(मुक्तजोगिन्) त्यक्तज्ञानादियोगे, मुक्काजोगी णामजेण सहस्सपत्तस्स॥१॥" तं० भुक्को जोगी णाणदंसणचरित्ततवणियमसंजमादिसु सो य मुक्कजोगी। मुखपिसाय-पुं०(मुखपिशाच) पिशाचभेदे, प्रज्ञा०१ पद। नि०यू० 20 उ०। मुखभंडक-न०(मुखभाण्डक) मुखाभरणे, औ०। मुक्कट्टहास-पुं०(मुक्ताट्टहास) कृतमहाहासध्वनौ, प्रभ०३ आश्र० द्वार।। मुगुंदमाह-पुं०(मुकुन्दमह) षष्ठीतत्पुरुषः / बलदेवोत्सवे, आचा०२ श्रु०१ मुक्कधुर-पुं०(मुक्तधुर) धूः-संयमधुरा, सा मुक्ता-परित्यक्ता येन स ___ चू०१ अ०२ उ०ा वासुदेवोत्सवे च। भ०६ श० 33 उ०। मुक्तधुरः। संयमभ्रष्ट, बृ०३ उ०। मुगुस-पुं०(मुगुस) खाडहिलाकृतौ जन्तुभेदे, प्रश्न० 1 आश्र० द्वार / मुक्कमउड-पु०(मुक्तमुकुट) यथोक्तप्रमाणे, मुकुटोपरिवर्तिनि, बृ०४ उ०। | _ 'मुगुंसपुच्छ व तस्स मुमगो' उपा० 2 अ०। मुक्कमजाय-त्रि०(मुक्तमर्याद) मर्यादारहिते, "उचिडिम मुक्कमञ्जाय' | मुग्ग-पुं०(मुद्र) मूंग धान्यभेदे, ज०२ वक्ष०ा आच०। अणु० स्थान