SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 291 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त एगते उज्झामि उदाहु मा ? तते णं से विजए खत्तिए तीसे मनसा दुःखितो, दुःखातो देहेन, वशार्तस्तु-इन्द्रियवशेन पीडितः ततः अम्मधाईए अंतिए एयमढे सोचा तहेव संभंते उठाए उद्वेति कर्मधारयः, (उजला) इह यावत्करणादिदं दृश्यम्-"विउला कक्कसा उट्ठाइत्ता जेणेव मियादेवी तेणेव उवागच्छति 2 त्ता मियादेवीं | पगाढा चंडा दुहा तिव्वा दुरहियास"त्ति। एकार्था एव।"अणिट्ठा अकंता एवं वयासी-देवाणुप्पिया ! तुब्भं पढमं गब्भे तं जइ णं तुन्भे अप्पिया अमणुन्ना अमणामा" एतेऽपि तथैव, (पुव्वरत्तावरत्तकालएयं एगते उकुरुडियाए उज्झासि ततो णं तुब्भे पया नो थिरा समयसि त्ति) पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रेः पश्चिमो भागस्तभविस्सति / तो णं तुमं एयं दारगं रहस्सिगंसि भूमिधरंसि लक्षणो यः कालसमयः-कालरूपः समयः स तथा तत्र (कुटुंबजागरियाए रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहराहि, तो णं तुभं त्ति) कुटुम्बचिन्त-येत्यर्थः (अज्झस्थिए ति) अध्यात्मिकः आत्मविषयः, पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स इह चान्यान्यपि पदानि दृश्यानि, तद्यथा-(चिंतिए त्ति) स्मृतिरूपः तह त्ति एयम8 विणएणं पडिसुणे ति पडिसुणित्ता तं दारगं (कप्पिए त्ति) बुद्ध्या व्सवस्थापितः (पत्थिए त्ति) प्रार्थितः प्रार्थनारूपः रहस्सियंसि भूमिधरंसि रहस्सियभत्तपाणेणं पडिजागरमाणी (मणोगएत्ति) मनस्येव वृत्तो बहिरप्रकाशितः, संकल्पः-पर्यालोचः, 'इटे' विहरति, एवं खलु गोयमा ! मियापुत्ते दारए पुरा पुराणाणं० त्यादीनि पकार्थिकानि प्राग्वत् (धि त्ति) ध्येया (वेसासिय त्ति) जाव पचणुब्भवमाणे विहरति / (सूत्र-६)। विश्वसनीया (अणुमय त्ति) विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, (जमगसमगं ति) युगपत् ('रोगायक ति) रोगाः-व्याधयरत एवातङ्कः- (नाम ति) पारिभाषिकी संज्ञा (गोयं ति) गोत्रम् अन्वर्थिकी सौवेति कष्ट जीवितकारिणः / ‘सासे' इत्यादि श्लोकः, 'जोणिसूले' ति (किमंग पुण त्ति) किं पुनः अंग' इत्यामन्त्रणे. (गडभसाडणाहि य त्ति) अपपाठः / 'कुच्छिसूले' इत्यास्यान्यत्र दर्शनात्, (भगंदले त्ति) भगन्दरः शातनाः-गर्भस्य खण्डशो भवनेन पतनहेतवः (पाडणाहिय ति) पातनाः (अकारए क्ति) अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तम्, थैरुपायैरखण्ड एव गर्भः पतति (गालणाहिय त्ति) यैर्गर्भो द्रवीभूय क्षरति (उदरे ति) जलोदरं शृङ्गाटकादयः स्थानविशेषाः / (विज्जो व त्ति) (मारणाहि यत्ति) मरणहेतवः। (अकामियत्ति) निरभिलाषाः (असयवस वैद्यशास्त्र चिकित्सायां च कुशलः (विजपुत्तो व त्ति) तत्पुत्रः (जाणुओव त्ति) अस्वयंवशा (अट्ठनालीओ त्ति) अष्टौ नाड्यः-शिराः (अभिंतरति) ज्ञायकः केवलशास्त्रकुशलः (तेगिच्छओ व ति) चिकित्सामात्र- प्पवहाउत्ति) शरीरस्याभ्यन्तर एव रुधिरादिस्त्रवन्तियास्तास्तथोच्यन्ते कुशलः, (अत्थसंपयाण दलयइत्ति) अर्थदानं करोतीत्यर्थः। (सत्थको- (बाहिरप्पवहाउत्ति) शरीराद्वहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता सहत्थगय त्ति) शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो व्यवस्थितो एव षोडश विभज्यन्ते 'अट्टे' त्यादि कथमित्याह-(दुवे दुवे त्ति) द्वे येषान्ते तथा, (अवद्दहणाहि यत्ति) दम्भनैः (अवण्हाणेहि य ति) पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च केत्याह (कन्नंतरेसु) श्रोत्ररन्ध्रयोः तशाविधद्रव्यसंस्कृतजलेन स्नानः (अणुवासणाहि यत्ति) अपानेन जठरे एवमेताश्चतस्त्रः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः कोष्ठकहतैलप्रवेशनैः (वत्थिकम्मेहि य त्ति) चर्मवेष्टनप्रयोगेण शिरःप्रभृतीना ड्डान्तराणि (अग्गियए त्ति) अग्निको भस्मकाभिधानो वायुविकारः 'जाइस्नेहपूणैः गुदे वा वादिक्षेपणैः (निरुहेहि यत्ति) निरुहः अनुवास एव अंधे' इत्यत्र यावत्करणात् 'जाइमूए' इत्यादि दृश्यम्, (हुडंति) अव्यवकेवलं द्रव्यकृतो विशेषः (सिरावेहेहिय त्ति) नाडीवेधैः (तच्छणेहि य स्थितागावयवम् (अंधारूवं ति) अन्धाकति भीया' इत्यत्रेतद् दृश्यम् ति) क्षुरादिना त्वचस्तनूकरणैः (पच्छणेहि य त्ति) हस्वैस्त्वचो विदारणैः 'तत्था उदिवग्गा सजायभ्या भयाप्रकर्षाभिधानायैकार्थाः शब्दाः, (सिरोवत्थीहि य त्ति) शिरोवस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलि कट्ट' इति द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागृक्तवस्तिकाणि सामान्यानि दृश्यम्, 'न वण्ह' मित्यत्र 'मासाणं बहुपडिपुन्नाण' मित्यादि दृश्यम्, अनुवासनानि रुहशिरोवस्तयस्तु तद्भेदाः (तप्पणाहि य त्ति) तप्पणैः तथा-'जाइअंध' मित्यादिच. (संभंते त्ति) उत्सुकः (उठाते उट्टेइ त्ति) स्नेहादिभिः शरीरबृंहणैः (पुडपागेहि य त्ति) पुटपाकाः पाकविशेष- उत्थानेनोत्तिष्ठति, (पय त्ति) प्रजाः-अपत्यानि, (रहस्सिगयंसि त्ति) निष्पन्नाः औषधिविशेषाः (छल्लीहि यत्ति) छल्लयो-रोहिणीप्रभृतयः / राहरियके विजने इत्यर्थः / (पुरा पोराणाणं ति) पुरा-पूर्वकाले कृतानासिलियाहि य त्ति) शिलिकाः-किराततिक्तकप्रभृतिकाः (गुलियाहि मिति गम्यम्, अत एव पुराणानम्-चिरन्तनानाम्, इह च यावत्करणात यत्ति) द्रव्यवटिकाः (ओसहेहि य त्ति) औषधानि एकद्रव्यरूपाणि 'दुचिन्नाणं दुप्पडिकंताणं' इत्यादि 'पावगं फलवित्तिविसेस' मित्यन्तं (मेसजेहि य त्ति) भैषज्यानि-अनेकद्रव्ययोगरूपाणि पथ्यानि चेति। द्रष्टव्यम्। (संत त्ति) श्रान्ता देहखेदेन (तत त्ति) तान्ताः मनःखेदेन (परितंत त्ति) / मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा उभयखेदेनेति 'रज्जे यरटेय' इत्यत्र यावत्करणादिदं दृश्यम्-''कोसे य कहिं गमहिति ? कहिं उववजिहिति ? गोयमा ! मियापुत्ते कोट्टागारे य बाहणे य" त्ति / 'मुच्छिए गढिए गिद्धे अज्झोववणे त्ति' दारए छटवीसं वासाई परमाउयं पालइत्ता कालमासे एकार्थाः 'आसाएमाणे' इत्यादय एकार्थाः (अदृदुहवसट्टे त्ति) आर्ता | कालं किया इहे व जंबुद्दीवे दीवे भारहे वासे वेयवगिरि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy