SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 288 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त यादेवी भगवया गोयमेणं सद्धिं एयम8 संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया याऽवि होत्था, तते णं सा मियादेवी भगवं गोयम एवं-वयासी-तुब्भे णं भंते ! इहं चिट्ठह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि त्ति कट्ट जेणेव भत्तपाणघरे तेणेव उवागच्छति उवागच्छित्ता वत्थपरियट्टयं करेति वत्थपरियट्टयं करित्ता कट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हित्ता विपुलस्स असणपाणखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भरित्तातं कट्ठसगडियं अणुकढमाणी 2 जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयमं एवं वयासीएह णं तुब्भे भंते ! मम अणुगच्छह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णंसा मियादेवीतं कट्ठसगडियं अणुकब्डमाणी 2 जेणव भूमिधरे तेणेव उवागच्छइ 2 त्ता, चउप्पुडेणं बत्थेणं मुहं बंधेति मुहं बंधमाणी भगवं गोयमं एवं वयासी-तुब्भेऽविणं भंते ! मुहपोत्तियाए मुहं बंधह, तते, णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति, तते णं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, तते गंधे निग्गच्छति से जहा नामए अहिमडेति वा सप्पकडेवरेइ वा० जाव ततोऽविणं अणिट्टतराए चेव० जाव गंधे पन्नत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स | गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपाण० मुच्छित्ते तं विपुलं असणं पा०४ आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति / तं पि य णं पूयं च सोणियं च आहारेति, तते णं भगवओ गोयमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे अज्झत्थिए समुप्पज्जित्था अहो णं इमे दारए पुरा पोराणाणं दुचिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पचणुब्भवमाणे विहरति / ण मे दिट्ठा णरगावा गेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयति त्ति कट्ट मियं देविं आपुच्छति 2 त्ता देवीए गिहाओ पडिनिक्खमति गिहा०२ ता मियग्गाम णगर मज्झं मज्झेणं निग्गच्छति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदति नमंसति 2 त्ता एवं वयासी-एवं खलु अहं तुन्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरं मज्झं मज्झेणं अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी मम एजमाणं पा सइ पासित्ता हट्ठा तं चेव सव्वं० जाव | पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पञ्जित्था-अहोणं इमे दारए पुरा० जाव विहरइ। (सूत्र-४) (जाइअंधे त्ति) जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आह-(जायअंधारूवे त्ति) जातम-उत्पन्नमन्धक नयनयोरादित एवानिष्पत्तः कुत्सिताङ्गं रूपं स्वरूपयस्याऽसौ जातान्धकरूपः, (अतुरिय ति) अत्वरितं मनःस्थैर्यात्, यावत्करणादिदं दृश्यम-"अचवलमसंभते जुगंतरपलोयणाए दिट्ठीए पुरओ रियति'' तत्र अचपलकायचापल्याभावात् क्रियाविशेषणे चैते. तथा-असंभ्रान्तः-भ्रमरहितः, युगम-यूपस्तत्प्रमाणो भूभागोऽपियुगं तस्यान्तरे मध्ये प्रलोकनं यस्याः सा तथा तया दृष्ट्याचक्षुषा, (रियं ति) ईया-गमनं तद्विषयो मागोंsपीर्याऽतस्ताम्, (जेणेव ति) यस्मिन देशे २,'हट्ठ० जाव त्ति' इह 'हट्टतुट्टमाणदिए' इत्यादि दृश्यम्, एकार्थाश्चैते शब्दाः 3 (हव्यं ति) शीघ्रम् (जओ गं ति) यस्मात् (जाया यावि होत्था) जाता चाप्यभवदित्यर्थः / (वत्थपरियट्ट ति) वस्त्रपरिवर्तनम्। (सेजहा नामए ति तद्यथा नामेति वाक्यालडारे।'अहिमडेइ वा सप्पकडेवरेइ वा इह यावत्करणात् 'गोमडेइ वा सुणहमडेइ वा इत्यादि द्रष्टव्यम्, (ततो वि णं ति) ततोऽपिअहिकडेवरादिगन्धादपि (अणि?तराए चेव त्ति) अनिष्टतर एवं गन्ध इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अप्पियतराए चेव अमणुनतराए चेव अमणामतराए चेव' त्ति दृश्यम्, एकार्थाश्चैते 'मुछिए' इत्यत्र 'गढिते गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्. एकार्थान्येतानि चत्वार्यपीति / 'अज्झथिए' इत्यत्र 'चिंतिए कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम्, एतान्यप्येकार्थानि 'पुरा पोराणाणं दुचिन्नाण' इहाक्षरघटना-पुराणानाम्-जरठाना, कयखडीभूतानामित्यर्थः, (पुरा) पूर्वकाले दुश्चीर्णाना-प्राणातिपातादिदुश्चरितहेतुकानाम् (दुप्पडिक्कताणं ति) दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानाम्-अनिवर्तितविपाकानामित्यर्थः, (असुभाणं ति) असुखहेतूनाम्, (पावाणं ति) पापानां-दुष्ट स्वभावानाम. (कम्माणं ति) ज्ञानावरणादीनाम्। से णं भंते ! पुरिसे पुव्वभवे के आसि (किं नामए वा किं गोए वा) कयरंसि गामंसि वा नयरंसि वा किं वा दचा किं वा भोचा किं वा समायरित्ता के सिं वा पुरा० जाव विहरति ? गोयमाऽऽइसमणे भगवं महावीरे भगवं गोयम एवं क्यासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नगरे होत्था, रिद्धत्थिमिए वन्नओ, तत्थ णं सयदुवारे नगरे धणवई नामं राया हुत्थ वण्णओ, तस्स णं सयदुवा रस्स नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे णाम खेडे होत्था रिद्धत्थिर्मियसमिद्धे,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy