SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ मिच्छाचार 278 - अभिधानराजेन्द्रः - भाग 6 मिच्छादुक्कड मिच्छाचार पुं० (मिथ्याचार) मिथ्याऽलीको विशिष्टभावशून्य आचारो यस्य स मिथ्याचारः / बाह्यक्लिष्टलिङ्गे. "बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् / इन्द्रियाश्र्धान् विमूढात्मा, मिथ्याचारः स उच्यते ||1||" षो०१ विव०। मिच्छाणाण न० (मिथ्याज्ञान) विपर्यस्तप्रतिपत्ती, प्रव०१०७ द्वार। मिच्छादंड पुं० (मिथ्यादण्ड) मिथ्यैवानपराधिष्वेव दोषमारोष्य दण्डो मित्रादण्डः / अनपराधदण्डे, सूत्र०२ श्रु०२ अ० / दशा० / मिथ्यात्य पूर्वाय हिंसायाम्, स्था०७ ठा०। मिच्छादसण : मिथ्यादर्शन) मिथ्या-विपरीत दर्शनं मिथ्यादर्शनम्। रा०३ 8.03 / मोहकर्मोदयजे, आ०चू०४अ० आव०। विपर्यस्तदर्शने, तत्त्वार्थश्रद्धाने, स०३ सम० / प्रज्ञा०। औ०। स्था० / अताभिनिवेशे, तत्त्वे चातत्त्वाभिनिवेशे, सूत्र०१ श्रु०१६ अ०। मियादर्शन च पञ्चधा-अभिग्रहिकानभिग्राहि-काभिनिवेशिकाना - भाणिक साशनिकभेदादुपाधिभेदतो बहुतरभेदं चेति। स्था०१८००। मिच्छादसणे दुविहे पन्नत्ते, तं जहा-अभिग्गहियमिच्छादसणो चेव, अणभिग्गहियमिच्छादसणे चेव / स्था०२ ठा० 1 उ० / (स्वस्वस्थाने व्याख्यते) मिच्छादसणकिरिया स्त्री० (मिथ्यादर्शनक्रिया) मिथ्यादर्शनायत्ययि ज्या क्रियायाम, भ०३ श०२ उ०। मिच्छादंणकिरिया दुविहा पण्णत्ता। तं जहा-आयरियमिच्छादसणवत्तिया, तव्वइरित्तमिच्छादसणकिरिया चेति। स्था०२ ठा०। मिच्छादसणलद्धिपु० (मिथ्यादर्शनलब्धि) मिथ्यादृष्टी, भ०८ श०२ उ०। मिच्छादसणवत्तिया स्त्री० (मिथ्यादर्शनप्रत्ययिकी) मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्ययिकी / मोहोदयजे क्रियाभेदे, प्रति०। स्था०। आव०। मिच्छादसणसल्लन० (मिथ्यादर्शनशल्य) तोमरादिशल्यतुल्ये मिथ्या वे, कल्प०१ अधि०६ क्षण। 'मिच्छदंसणसल्ले 'मिथ्यात्वदर्शनमविपर्यस्तदृष्टिस्तदेव तोमरादिशल्यमिव शल्य दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति / स्था०१ टा० / प्रव०। मिच्छादुक्कड न० (मिथ्यादुष्कृत) प्रतिक्रामामीत्यत्र प्रतिक्रमणे, आ० H01 अ० प्रतिक्रामामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयतं. तच द्विधा। द्रव्यतो, भावतश्च / तथा चाह नियुक्तिकारःदव्वम्मि निण्हगाई, कुलालमिच्छ ति तत्थुदाहरणं / भावम्मि तदुवउत्तो, मिगावई तत्थुदाहरणं / / द्रव्य-दव्यप्रतिक्रमणे, प्रतिक्रमणप्रतिकमणवतोरभेदोपचारात्, निहवादि-आदिशब्दादनुपयुक्तादिपरिग्रहः। तत्रोदाह रणम्-कुलालमिथ्यादुष्कृतः, तोदम - एगस्स कुभकारस्स कुडीए साहुणो ठिया, तत्थ्यो / चेल्लगो तस्स कुंभगारस्स भंडाणि अंगुलिधणुहएणं कक्करहिं विधई, कुंभगारेण पडिगयं, तेण दिट्ठो, भणिओ यकीस भंडाणि विंधेसि ? खुड्डगो भणइ-'मिच्छा दुमड ति ' एवं सो पुणो वि बिंधिऊण मिच्छा दुकडं देइ। पच्छा कुंभगारेण तस्स खुड्डगस्स कण्णामोडओ दिन्नो। सो भणइ-दुक्खायिजामि अहं, कुंभगारो भणइ-मिच्छा मि दुक्कड़ / एवं सो पुणो 2 कण्णामोडयं दाऊण मिच्छा मि दुक्कड़ ति करेइ। पच्छ चेल्लगा भणइ-अहाँ सुंदर मिच्छादुक्कडं ति। कुंभकारो भणति-तुज्झ वि एरिर चेव मिच्छादुक्कड ति। पच्छा ठितो विधियवस्स।"ज दुक्कडं ति मिच्छा, तं चेव निसेवई पुणो पावं / पचक्खमुसाबाई, मायानियडिप्पसंगो य // 685 / / " एवं दव्वपडिक्कमण। भावप्रतिक्रमणं प्रतिपादयति(भवंभि इत्यादि) भावप्रतिक्रमणम् / तुदुपयुक्त एव तस्मिन्नधिकृते शुभव्यापारे उययुक्तो यत्करोति प्रतिक्रमणं तद्भावप्रतिक्रमणम् / तत्रोदाहरणे मृगापतिस्तचेदम्-भयवं वद्धमाणसामी कोसंबीए समोसरिता, तत्थ चंदसूरा भयवत बंदिउं सविमाणा ओइण्णा। तत्थ मिगावती अञ्जा उदयणमाया दिवसो चिकाउ चिरं ठिया। सेसाओ साहुणीओ सिस्थयर वंदिऊण पडिगयाओ। चदसूरा वितित्थयर वदिऊण पडिगया, सिग्यमेव वियालीभूयं / मिगावती संभंता गया अज्जचंदणासगास / एयाटो ताद पडिताउं भिगावती आलोएउंपवत्ता। अजचंदणाए भन्नति-कीस अजे ! चिर ठियाऽसि ? न जुत्तं नाम तुमं कुलप्पसूयाए एगागिणीए चिरं अच्छित्यं ति, सा सब्भावेण ‘मिच्छा मि दुक्कड ति, भणमाणी अज्जचंदणाए पाएसु पडिया। अज्जचंदणाऽवि ताए वेलाए संथारगं गया, ताहे निद्या आगया पसुत्ता, मिगावतीए वि मा खुजिहि त्ति सो हत्थो संथारग वडावितो। साऽवि बुद्धा भणइ-किमय ति अज्ज चतुम अच्छसि त्ति दुक्कड निद्दापमाएण न उहवियाऽसि मियावती तीए भणति-एस सप्पोमा ते खाहि त्ति, हत्थो वडावितो। सा भणइ, कहिं से दरिसेइ, अजचंदणा अपेच्छमाणी भगइ। अ ! किं ते अतिसओ। सा भणइ-आम, तो किं छाउमत्थो केवलिगो वा। सा भणइ केवलिगो। पच्छा अज्नचंदणा पाएसु पडिऊण भणइ'मिच्छा मि दुक्कड' केवली आसाइतो, एवं भाववपडिक्कमणो एन्थ गाहा। जइ य पडिक्कमियव्वं, अवस्सकाऊण पाक्यं कम्म। तं चेव न कायव्वं, तो होइपए पडिक्कतो॥६८३॥ आ०म०१ अ०। संप्रति मिथ्याकारविषयप्रतिपादमार्थमाहसंजमजोगे अब्भुट्टियस्स जं किंचि वितहमायरियं / मिच्छा एवं ति वियाणिऊण मिच्छ त्ति कायव्वं // 683 // संयमयोगः - समितिगुप्तिरूपः, तस्मिन् विषये अभ्युत्थितस्य - सतो , यत् किं चिद्वितथम् - अन्यथा, आचरितम - आसेवितम्, संभूतमिति वाक्येशेषः / मिथ्या-विपरीतम, एतदिति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy